समाचारं

थाईलैण्ड्-सर्वकारः व्यापारेषु जनानां च भारं न्यूनीकर्तुं मूल्यनिवृत्तिनीतयः कार्यान्वयति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बैंकॉक्, अगस्तमासस्य ११ दिनाङ्के थाईदेशस्य मीडिया "बैङ्कॉकपोस्ट्" इत्यस्य ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं थाईदेशस्य वाणिज्यमन्त्रालयः आगामिषु मासेषु त्रयेषु मालवस्तूनाम् सेवानां च मूल्यक्षयस्य अभियानं प्रारभते यत् तस्य उपरि भारं न्यूनीकर्तुं शक्यते व्यापाराः जनाः च।

थाईलैण्डस्य उपप्रधानमन्त्री वाणिज्यमन्त्री च पुटनः अवदत् यत् थाईलैण्डस्य प्रधानमन्त्रिणा सैथा ठाकुरेन वाणिज्यमन्त्रालयाय निर्देशः दत्तः यत् सः लघुमध्यम उद्यमानाम् व्ययभारं न्यूनीकर्तुं जनानां जीवनव्ययस्य न्यूनीकरणे सहायतां कर्तुं सम्बन्धितविभागैः सह सहकार्यं करोतु क्रियाकलापः मासत्रयं यावत् भवति, अगस्तमासस्य २० दिनाङ्कात् नवम्बरमासस्य २० दिनाङ्कपर्यन्तं।

पुटान् इत्यनेन न्यूनातिन्यूनं १५० निजीसञ्चालकैः सह चर्चा कृता यत् मालवस्तूनाम् सेवानां च मूल्यं न्यूनीकर्तुं उपायानां पहिचानं कृतम् अस्ति ।

प्रथमः उपायः लघुदुकानाम्, विपण्यस्थानानां च किरायानि न्यूनीकर्तुं, व्यापारिणां स्वव्यापारस्य ऑनलाइन प्रचारार्थं सहायतां कर्तुं, थाईलैण्ड् पोस्ट् इत्यस्य साहाय्येन परिवहनव्ययस्य न्यूनीकरणं च अस्ति द्वितीयः उपायः अस्ति यत् उपलब्धविक्रयस्थानं वर्धयितुं ग्राहकानाम् शॉपिङ्ग-आवश्यकतानां पूर्तये च विभिन्नेषु प्रान्तेषु नूतनानि शॉपिङ्ग्-क्षेत्राणि उद्घाटयितुं शक्यते । तृतीयः उपायः अस्ति यत् वाणिज्यमन्त्रालयः बृहत्निर्मातृभिः थोकविक्रेतृभिः सह सहकार्यं कृत्वा जनानां जीवनव्ययस्य न्यूनीकरणाय देशे सर्वत्र छूटकार्यक्रमं कर्तुं शक्नोति।

पुटनः अवदत् यत् वाणिज्यमन्त्रालयः अग्रिमे नियमितरूपेण ऋतुप्रचारकार्यक्रमानाम् आयोजनं करिष्यति सम्प्रति १५० बृहत् निजीसञ्चालकाः वाणिज्यसङ्घः च अस्य क्रियाकलापस्य समर्थनं कर्तुं प्रतिज्ञां कृतवन्तः, येषु थाई वाणिज्यसङ्घः, थाई उद्योगसङ्घः, थाईविक्रेतासङ्घः, थाईविक्रेतासङ्घः च सन्ति। तथा थाई-विक्रेता-सङ्घः, अन्येषु च थाई-बैग्ड्-राइस-सङ्घः च । (उपरि)