2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुई याकिङ्ग्, ताङ्ग ऐनो च अस्माकं वृत्तपत्रात् निवेदितवन्तौ यत् - ग्रीष्मकाले पठारस्य अन्तःस्थे एकस्मिन् शिबिरे सहसा द्रुतगतिना सभायाः सीटी ध्वनितवती झिन्जियाङ्ग-सैन्यक्षेत्रे एकस्य रेजिमेण्टस्य टोही-एककस्य दिवा-रात्रौ निरन्तरं मूल्याङ्कनं आरब्धम् ।
"अग्रे मार्गरोधः प्राप्तः!", यात्रायां किमपि अप्रत्याशितम् अभवत्। टोही-दलस्य सेनापतिना वाहनं स्थगयित्वा आच्छादनं कर्तुं आदेशः दत्तः, बाधा-भङ्गकः च कण्टकतार-वेष्टनस्य समीपे विस्फोट-उपकरणं आनयत्, शीघ्रमेव मार्ग-अवरोधं च भग्नवान् मादकद्रव्यसंक्रमितक्षेत्रेभ्यः गत्वा, "शत्रु" अग्निना आक्रमणं कृत्वा, आपत्काले क्षतिग्रस्तैः सह व्यवहारं कृत्वा... मार्गे युक्त्या चालनं कृत्वा, नित्यं विशेषपरिस्थितिः भवति अधिकारिणः सैनिकाः च एकत्र निकटतया कार्यं कुर्वन्ति येन विविधाः आपत्कालाः लचीलतया नियन्त्रिताः भवन्ति ।
"परीक्षाकक्षस्य परिवेशः यथा यथा यथार्थः भवति तथा तथा अधिकारिणां सैनिकानाञ्च वास्तविकयुद्धप्रवीणतायाः परीक्षणं कर्तुं शक्नोति योजनाः मूल्याङ्कनयोजनानि च लक्षितरूपेण चीनविरुद्धं युद्धेन अधिकारिणां सैनिकानाञ्च युद्धकौशलं तीक्ष्णं जातम् ।
यथा यथा रात्रौ भवति स्म तथा तथा टुकडस्य अधिकारिणः सैनिकाः च पूर्वनिर्धारितक्षेत्रे सफलतया आगत्य वाहनचालनकाले टोहीसाधनं नियोजितवन्तः संचालकः बु क्षियाङ्ग्यो पर्दां प्रेक्षमाणः टोहीसूचनासु निकटतया ध्यानं दत्तवान् ।
"ईशान्यदिशि १० किलोमीटर् दूरे 'शत्रु'-क्रियाकलापस्य लेशः प्राप्तः।" ड्रोन्-यानेन प्रत्यागतस्य वास्तविकसमयस्य दृश्यस्य आधारेण यूनिट्-सेनापतिः शीघ्रमेव "शत्रु"-स्थानस्य स्थानं निर्धारयित्वा कमाण्ड्-पोस्ट्-इत्यत्र निवेदितवान् यथा यथा कमाण्ड् पोस्ट् इत्यस्मात् आदेशः निर्गतः तथा तथा अग्निशामकदलेन "शत्रु" स्थानं सफलतया नष्टम् ।
"दिवस-रात्रौ एतत् निरन्तरं मूल्याङ्कनं अधिकं कठिनम् आसीत्। अस्माकं क्षमतायाः वास्तविक-युद्ध-आवश्यकतानां च मध्ये अन्तरं स्पष्टतया द्रष्टुं शक्नोति स्म, तथा च सर्वेषां तात्कालिकतायाः भावः अधिकं वर्धितवान् इति यूनिट-सेनापतिः अवदत् यत् प्रशिक्षणस्य अनन्तरं अधिकारिणः सैनिकाः च तत्क्षणं समीक्षां सारांशं च कृतवान्, तथा च ज्ञातवान् यत् उपकरणानां अनिर्विकल्पः उपयोगः, वास्तविकयुद्धस्य दुर्बलजागरूकता इत्यादीनां समस्यानां समाधानं कृतम्, येन लक्षितप्रशिक्षणस्य अग्रिमपदस्य समीचीनदिशा निर्धारिता अस्ति। (China Military Network) ९.