समाचारं

२०२४ तमे वर्षे सार्जन्टानाम् लक्षितप्रशिक्षणार्थं शारीरिकपरीक्षा राजनैतिकपरीक्षा च १२ अगस्तदिनाङ्के भविष्यति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव शान्क्सीप्रवेशपरीक्षाप्रबन्धनकेन्द्रात् संवाददातृभ्यः ज्ञातं यत् २०२४ तमे वर्षे सार्जन्ट्-जनानाम् लक्षितप्रशिक्षणार्थं शारीरिकपरीक्षायाः राजनैतिकपरीक्षायाः च घोषणा आधिकारिकतया प्रकाशिता अस्ति। शारीरिकपरीक्षायाः आयोजनं 12 अगस्ततः 15 अगस्तपर्यन्तं काउण्टीस्तरस्य भर्तीकार्यालयेन भविष्यति यत्र अभ्यर्थिनः आवेदनं कुर्वन्ति (शारीरिकपरीक्षायाः स्थानस्य सम्पर्कसूचनायाः च संलग्नकं पश्यन्तु शारीरिकपरीक्षा मानकानुसारं भविष्यति)। सैनिकनियुक्त्यर्थम्।
12 अगस्ततः 18 अगस्तपर्यन्तं शारीरिकपरीक्षायाः सह युगपत् राजनैतिकमूल्यांकनं भविष्यति यत्र अभ्यर्थिनः आवेदनं कुर्वन्ति तत्र नगरपालिकनियुक्तिकार्यालयः काउण्टीस्तरीयनियुक्तिकार्यालयस्य मार्गदर्शनं करिष्यति तथा च अनिवार्यसैनिकानाम् नियुक्तिविषये नियमानाम् सन्दर्भेण तस्य आयोजनं कार्यान्वयनञ्च करिष्यति। "भर्तीकृतानां नागरिकानां कृते राजनैतिकमूल्यांकनप्रपत्रम्" एतत् काउण्टीस्तरीयनियुक्तिकार्यालयेन एकरूपरूपेण मुद्रितं भवति तथा च अभ्यर्थिनः शारीरिकपरीक्षां कुर्वन्तः तत् प्राप्नुवन्ति।
शारीरिकपरीक्षां कुर्वन् अभ्यर्थिनः पारदर्शकं दस्तावेजपुटं आनेतव्यं यस्मिन् स्वस्य परिचयपत्रं प्रवेशटिकटं च भवति येषां अभ्यर्थीनां नेत्र-एक्साइमर-लेजर-शल्यक्रिया कृता अस्ति, तेषां कृते अस्पतालेन निर्गतं शल्यक्रिया-प्रमाणपत्रं (शल्यक्रिया-अस्पतालस्य ताजा-मुद्रापत्रेण मुद्रितं) अपि आनेतव्यम्। .
अभ्यर्थिनः शारीरिकपरीक्षायाः त्रयः दिवसाः पूर्वं लघुभोजनं खादितव्याः, शारीरिकपरीक्षायाः पूर्वं प्रथमदिने २०:०० वादनस्य अनन्तरं उपवासं कुर्वन्तु, शारीरिकपरीक्षायाः प्रातःकाले जलपानात् निवृत्ताः भवेयुः
अभ्यर्थिनः शारीरिकपरीक्षास्थले मोबाईलफोन, दूरभाष, घड़ी इत्यादीनि संचारसाधनं, तथैव वीडियो, कैमरा इलेक्ट्रॉनिक उपकरणं च आनेतुं न शक्नुवन्ति। परामर्श हॉटलाइनः १९३११०१८५१८ (कार्यदिनानि प्रातः ८:००-११:३०, सायं १५:००-१७:३०)
अभ्यर्थिनः संलग्नं डाउनलोड् कर्तुं शान्क्सी प्रान्तीयप्रवेशपरीक्षाप्रबन्धनकेन्द्रे प्रवेशं कर्तुं शक्नुवन्ति: लक्षितप्रशिक्षणसार्जन्टानां शारीरिकपरीक्षायै पताः सम्पर्कव्यक्तिश्च।

प्रतिवेदन/प्रतिक्रिया