समाचारं

रूसदेशः कथयति यत् कुर्स्कक्षेत्रस्य सीमाक्षेत्रे युक्रेनदेशस्य सेनापतयः समाप्ताः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:12
रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य १० दिनाङ्के सूचनाः प्रकाशिताः यत् रूसीसेना "इस्कण्डर्" क्षेपणास्त्रस्य उपयोगेन युक्रेनसेनायाः २२ तमे यंत्रीकृतब्रिगेड् इत्यस्य १५ सेनापतयः कुर्स्क् ओब्लास्ट् सीमाक्षेत्रे समाप्ताः। तस्मिन् एव दिने रूसस्य रक्षामन्त्रालयेन उक्तं यत् युक्रेन-सेनायाः कुर्स्क-दिशि अन्तिमेषु दिनेषु कुलम् १,१२० जनाः, १४० शस्त्राणि, उपकरणानि च हारितानि, येषु २२ टङ्काः, २० बख्रिष्टाः कार्मिकवाहकाः च सन्ति रूसीसेना युक्रेन-सेनायाः रूसीक्षेत्रे प्रवेशस्य प्रयासान् निरन्तरं प्रतिहन्ति ।
युक्रेन-सेना सहसा षष्ठे दिने कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृतवती यत् २०२२ तमस्य वर्षस्य फरवरी-मासे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् युक्रेन-देशेन कृतः बृहत्तमः सीमापार-आक्रमणः आसीत् ।
रूसीराष्ट्रीय आतङ्कवादविरोधी समितिः १० दिनाङ्के घोषितवती यत् सा बेल्गोरोड्, कुर्स्क्, ब्रायनस्क् ओब्लास्ट् इत्यत्र आतङ्कवादविरोधी कार्यप्रणालीं कार्यान्वयिष्यति।
कुर्स्कस्य दिशि युद्धं कुर्वतां चेचेनविशेषसेनानां सेनापतिः रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः च अरौडिनोवस्य मतं यत् कुर्स्कस्य दिशि युक्रेनसेनायाः कार्याणि नाटो-कमाण्डेन नेतृत्वं कुर्वन्ति, तथा च... direction of Kursk अत्र बहवः फ्रांसीसी-पोलिश-भाडेकाः सन्ति ।
अगस्तमासस्य १० दिनाङ्के स्थानीयसमये बेलारूसस्य विदेशमन्त्रालयेन रूसस्य कुर्स्क-प्रदेशे युक्रेन-सशस्त्रसेनानां कार्याणां घोरनिन्दां कृत्वा वक्तव्यं प्रकाशितम्
रूसीसङ्घस्य सुरक्षापरिषदः उपाध्यक्षः मेदवेडेवः १० दिनाङ्के अवदत् यत् युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं प्रथमं स्वस्य सैन्यशक्तिं प्रदर्शयितुं पश्चिमात् नूतनं वित्तीय-शस्त्र-सहायतां प्राप्तुं च आसीत् द्वितीयं, रूसी-सङ्घटनं कर्तुं आशास्ति military forces to alleviate the Ukrainian military's मुख्ययुद्धक्षेत्रे दबावः अल्पकालिकप्रचारप्रभावं प्राप्तुं भवति;
मेदवेदेवः युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणेन गम्भीराः राजनैतिक-कानूनी-परिणामाः आगताः इति बोधयति स्म । अस्मात् क्षणात् आरभ्य रूसस्य विशेषसैन्यकार्यक्रमेषु मुक्तक्षेत्रातिरिक्तप्रकृतिः भवितुमर्हति ।
सम्पादकः यु हन्जिंग
सम्पादकः शेन् पेइलन्
प्रतिवेदन/प्रतिक्रिया