समाचारं

पिण्डुओडुओ प्रथमवारं फॉर्च्यून ५०० मध्ये स्थानं प्राप्नोति, यत् विसंगतप्रतिस्पर्धायाः मध्यं ब्राण्ड्-धनयोः कृते विजय-विजय-स्थितिः अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के चीनस्य अन्तर्जालक्षेत्रे नूतनशक्तिरूपेण फॉर्च्यून ग्लोबल ५०० इति सूचीं आधिकारिकतया घोषितवती । तस्मिन् एव काले पिण्डुओडुओ संस्थापकः हुआङ्ग झेङ्गः चीनदेशस्य सर्वाधिकधनवान् पुरुषः अभवत् यस्य सम्पत्तिः ४८.६ अब्ज अमेरिकीडॉलर् अभवत् । एतस्य अर्थः न केवलं व्यक्तिगतधनसञ्चयः, अपितु पिण्डुओडुओ इत्यस्य निगमब्राण्डस्य सफलनिर्माणम् अपि ।

हुआङ्ग झेङ्गस्य सफलता उद्यमिनः व्यक्तिगतब्राण्ड्-सङ्घस्य, निगम-ब्राण्ड्-विकासस्य च एकीकरणस्य सशक्तिकरणस्य च उदाहरणम् अस्ति । ताओबाओ इत्यस्य विपरीतम्, यत् दशवर्षेभ्यः अधिकं पूर्वं यदा स्वसमूहं द्वितीय-तृतीय-स्तरीयं नगराणि इति स्थापितवान्, यदा तस्य जन्म अभवत्, पिण्डुओडुओ-संस्थायाः मुख्यः उपयोक्तृ-आधारः तृतीय-चतुर्थ-स्तरीय-नगरेभ्यः आगच्छति, हुआङ्ग झेङ्ग् इत्यनेन एतत् गलत्-स्थाने स्पर्धा इति परिभाषितम्, यत् समीचीनतया नेतृत्वं कृतवान् पिण्डुओडुओ ब्राण्डस्य परिवर्तनं तथा क्षेत्रविस्तारः। तदतिरिक्तं कम्पनीयाः समृद्ध्या हुआङ्ग झेङ्गस्य व्यक्तिगतब्राण्ड् मूल्यं अधिकं वर्धितम् अस्ति ।

अवश्यं, ब्राण्ड्-प्रतिबिम्बं रात्रौ एव न प्राप्यते अस्य कृते निरन्तरं गुणवत्ता-आश्वासनस्य आवश्यकता वर्तते तथा च विपण्य-विश्वासस्य संचयः ब्राण्ड्-निर्माणस्य अपि निरन्तरं गभीरतायाः विकासस्य च प्रक्रिया अस्ति । विद्यमानानाम् उपयोक्तृसमूहानां निर्वाहं कुर्वन् उद्यमानाम् उद्यमिनः च कृते ब्राण्डविश्वासं अधिकं सुदृढं कर्तुं, गुणवत्तानियन्त्रणं वर्धयितुं, उच्चगुणवत्तायुक्तैः आपूर्तिकर्ताभिः सह सहकार्यं गभीरं कर्तुं, ब्राण्डस्य स्थायिविकासं प्राप्तुं च महत्त्वपूर्णः प्रस्तावः अस्ति

बृहत् विमोचनम्

CNOOC (SH600938): विश्वस्य प्रथमं अतिगहनजलं अति-उथलं च विशालं गैसक्षेत्रं आविष्कृतवान्

अगस्तमासस्य ७ दिनाङ्के सीएनओओसी इत्यनेन घोषितं यत् यथा यथा प्रासंगिकाः राष्ट्रियविभागाः समीक्षां दाखिलीकरणं च सम्पन्नवन्तः तथा तथा हैनान् द्वीपस्य दक्षिणपूर्वजलक्षेत्रे सीएनओओसी इत्यस्य नवनिर्मितं लिङ्गशुई ३६-१ गैसक्षेत्रं १०० अरब घनमीटर् तः अधिकस्य प्राकृतिकगैसस्य भूवैज्ञानिकभण्डारं सिद्धं कृतवान् विश्वस्य प्रथमः अतिगहनं जलं अति-उथलं च विशालं गैसक्षेत्रम्। एतावता सीएनओओसी इत्यनेन उत्तरे दक्षिणचीनसागरे १ खरबघनमीटर् अधिकस्य सिद्धप्राकृतिकवायुभूवैज्ञानिकभण्डारः संचितः अस्ति ।

टिप्पणी: एतत् न केवलं मम देशस्य गहनजलतैल-गैस-अन्वेषण-प्रौद्योगिक्यां प्रमुखं सफलतां चिह्नयति, अपितु "दक्षिण-चीन-सागरे खरब-खरब-वायुमण्डलीयक्षेत्रस्य" निर्माणस्य आधारशिलाम् अपि सुदृढं करोति १ खरब घनमीटर् अधिकस्य संचयी सिद्धभण्डारः ऊर्जारणनीत्यां सीएनओओसी इत्यस्य मूलस्थानं प्रदर्शयति तथा च राष्ट्रिय ऊर्जासुरक्षां सुनिश्चित्य आर्थिकविकासं प्रवर्धयितुं दूरगामी महत्त्वं वर्तते।

कार्यकारी सूचना

पिण्डुओडुओ (PDD): संस्थापकः हुआङ्ग झेङ्गः चीनस्य धनीतमः पुरुषः अभवत्

अगस्तमासस्य ९ दिनाङ्के ब्लूमबर्ग् अरबपतिसूचकाङ्केन ज्ञातं यत् पिण्डुओडुओ संस्थापकः हुआङ्ग झेङ्गः चीनदेशस्य ४८.६ अरब अमेरिकीडॉलर् शुद्धसम्पत्त्या नोङ्गफुस्प्रिंग संस्थापकं झोङ्ग सुइसुइ इत्येतम् अतिक्रान्तवान् विशेषतः ब्लूमबर्ग् अरबपतिसूचकाङ्के हुआङ्ग झेङ्गः विश्वे २५ तमे स्थाने अस्ति, तस्य सम्पत्तिः च विश्वस्य सर्वाधिकधनवान् मस्कस्य पञ्चमांशं प्रायः अस्ति

टिप्पणी: ब्लूमबर्ग् अरबपतिसूचकाङ्कः एकः सूची अस्ति या वास्तविकसमये धनिनां धनस्य स्थितिं अद्यतनं करोति। पिण्डुओडुओ इत्यस्य शेयरमूल्ये वृद्धेः कारणेन हुआङ्ग झेङ्गः चीनस्य सर्वाधिकधनवान् पुरुषः अभवत्, यत् ई-वाणिज्यबाजारे पिण्डुओडुओ इत्यस्य सशक्तवृद्धिं प्रतिबिम्बयति

महत्त्वपूर्ण सहयोग

तृना सौर (SH688599): सिङ्गापुर एजेन्सी फॉर साइंस, टेक्नोलॉजी एण्ड रिसर्च इत्यनेन सह शोधसहकार्यसम्झौते हस्ताक्षरं कृतवती

अद्यैव तृना सोलर इत्यनेन सिङ्गापुर-विज्ञान-प्रौद्योगिकी-अनुसन्धान-संस्थायाः सह शोधसहकार्यसम्झौते हस्ताक्षरं कृतम् यत् उद्योगे बैटरी-निर्माण-प्रौद्योगिक्याः अनुकूलनं उन्नयनं च संयुक्तरूपेण प्रवर्धयितुं चीन-सिङ्गापुर-देशेषु ऊर्जायाः हरित-कम-कार्बन-परिवर्तने योगदानं दातुं च जगत् । इदं अनुसंधानविकाससहकार्यं वर्षत्रयं यावत् स्थास्यति पक्षद्वयं अत्याधुनिक ऊर्जाभण्डारणबैटरीप्रौद्योगिकीनां अनुसन्धानविकासयोः ऊर्जाऔद्योगीकरणस्य कार्यान्वयनयोः गहनसहकार्यं करिष्यति। ऊर्जा, सामग्री, बुद्धिमान् निर्माणम् इत्यादिषु क्षेत्रेषु सिङ्गापुर-विज्ञान-प्रौद्योगिकी-अनुसन्धान-संस्थायाः प्रौद्योगिकी-लाभानां उपरि अवलम्ब्य ऊर्जा-भण्डारण-बैटरी-औद्योगीकरणस्य शोध-प्रक्रियायां मूल-तकनीकी-विषयाणां निवारणं निरन्तरं करिष्यति |.

टिप्पणी : अस्य सहकार्यस्य उद्देश्यं बैटरीनिर्माणप्रौद्योगिक्याः अनुकूलनं ऊर्जायाः हरित-निम्न-कार्बन-रूपान्तरणं च त्वरितम् अस्ति । एतत् न केवलं ऊर्जाभण्डारणबैटरीप्रौद्योगिक्याः क्षेत्रे द्वयोः पक्षयोः गहनसहकार्यस्य चिह्नं करोति, अपितु वैश्विक ऊर्जापरिवर्तने चीनीय उद्यमानाम् सक्रियभागित्वं योगदानं च प्रतिबिम्बयति। सिङ्गापुर-विज्ञान-प्रौद्योगिकी-अनुसन्धान-संस्थायाः प्रौद्योगिकी-लाभाः त्रिना-सोलर-संस्थायाः ऊर्जा-भण्डारण-बैटरी-औद्योगीकरण-अनुसन्धानस्य कृते सशक्तं समर्थनं प्रदास्यन्ति, मूल-तकनीकी-समस्यानां समाधानं करिष्यन्ति, नूतन-ऊर्जा-उद्योगे च तस्य नेतृत्व-स्थानं सुदृढं करिष्यन्ति |.

परिणामघोषणा

Kweichow Moutai (SH600519): वर्षस्य प्रथमार्धे परिचालन आयः 81.931 अरब युआन् आसीत्, यत् वर्षे वर्षे 17.76% वृद्धिः अभवत् ।

८ अगस्त दिनाङ्के क्वेइचो मौताई इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् कम्पनीषु ४१.६९६ अरब युआन् आसीत्, यत् वर्षे वर्षे १५.८८% वृद्धिः अभवत् । तेषु मौताई-मद्यस्य ६८.५६७ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, श्रृङ्खला-मद्यस्य च १३.१४७ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तम् । तदतिरिक्तं कम्पनीयाः निदेशकमण्डलेन २०२४~२०२६ तमस्य वर्षस्य नकदलाभांशप्रतिगमनयोजना निर्मितवती अस्ति । योजनायाः अनुसारं प्रतिवर्षं कम्पनीद्वारा वितरितस्य नकदलाभांशस्य कुलराशिः तस्मिन् वर्षे साक्षात्कृतस्य सूचीकृतकम्पनीयाः भागधारकाणां कृते शुद्धलाभस्य ७५% न्यूना न भविष्यति

टिप्पणी : Kweichow Moutai इत्यस्य राजस्वं वर्षस्य प्रथमार्धे निरन्तरं वर्धितम् अस्ति, यत्र Moutai इत्यस्य मद्यस्य 80% अधिकं राजस्वं योगदानं दत्तम्, येन तस्य ब्राण्ड्-शक्तिः प्रदर्शिता अस्ति शुद्धलाभस्य वृद्धिदरः राजस्वस्य अपेक्षया किञ्चित् न्यूनः भवति, सकललाभमार्जिनं च सूक्ष्म-समायोजन-दबावस्य सामनां कर्तुं शक्नोति । तदतिरिक्तं क्वेइचो मौटाई इत्यस्य उदारलाभांशयोजना भविष्यस्य विकासे तस्य विश्वासं प्रदर्शयति ।

ली ऑटो-डब्ल्यू (HK02015): चीनीयबाजारे नूतनानां ब्राण्ड्-मध्ये प्रथमस्थानं प्राप्तवान् 15 सप्ताहान् यावत्

अगस्तमासस्य ६ दिनाङ्के ली ऑटो इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य ३१ तमे सप्ताहे (जुलाई २९ तः अगस्त ४ पर्यन्तं) ली ऑटो इत्यस्य साप्ताहिकविक्रयः ११,८०० वाहनानां यावत् अभवत्, चीनीयविपण्ये नूतनानां ब्राण्ड्-मध्ये प्रथमस्थानं प्राप्तवान् १५ सप्ताहान् यावत्

टिप्पण्याः : आदर्श उत्कृष्टं प्रदर्शनं तस्य सशक्तं उत्पादप्रतिस्पर्धां विपण्यमान्यतां च प्रदर्शयति। ली ऑटो परिवारस्य स्मार्ट एसयूवी मार्केट् इत्यत्र केन्द्रितः अस्ति तथा च स्वस्य सटीकस्थाननिर्धारणेन बुद्धिमान् प्रौद्योगिक्या च अद्वितीयं प्रतिस्पर्धात्मकं लाभं निर्मितवान् अस्ति।

परिचालनात्मक उपक्रम

Tencent Holdings (HK00700): 2025 परिसर भर्ती आधिकारिकतया प्रारब्ध

अगस्तमासस्य ६ दिनाङ्के टेनसेण्ट् इत्यस्य २०२५ तमस्य वर्षस्य परिसरनियुक्तिः आधिकारिकतया प्रारब्धः अस्मिन् समये पञ्चसु प्रमुखवर्गेषु ७० तः अधिकाः पदाः उद्घाटिताः भविष्यन्ति: प्रौद्योगिकी, उत्पादः, मार्केट्, डिजाइनः, कार्यं च, यत्र उपभोक्तृ-अन्तर्जालम्, औद्योगिक-अन्तर्जालम् अन्ये च व्यावसायिकरूपाः सन्ति, यथा तथा च एआइ, रोबोट्, क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा इत्यादीनि तकनीकीक्षेत्राणि च ।

टिप्पणी: एतत् कदमः न केवलं Tencent इत्यस्य भाविव्यापारविन्यासस्य कृते प्रतिभाः आरक्षयति, अपितु एआइ, क्लाउड् कम्प्यूटिङ्ग् इत्यादिषु अत्याधुनिकप्रौद्योगिकीक्षेत्रेषु कम्पनीयाः बलं प्रतिबिम्बयति। यथा यथा डिजिटलरूपान्तरणं त्वरितं भवति तथा तथा टेन्सेण्ट् परिसरनियुक्त्या अधिकानि युवाप्रतिभाः आकर्षयति, यत् अन्तर्जाल-उद्योगे स्वस्य अग्रणीस्थानं सुदृढं कर्तुं सहायकं भविष्यति तथा च प्रौद्योगिकी-नवीनीकरणं औद्योगिक-उन्नयनं च प्रवर्धयिष्यति |.

JD Group-SW (HK09618): 2024 Jingqi CTF Challenge आधिकारिक तौर पर आयोजित

अगस्तमासस्य ४ दिनाङ्कात् ५ अगस्तपर्यन्तं जेडी समूहेन आयोजितस्य २०२४ तमस्य वर्षस्य जिंगकी सीटीएफ चैलेन्जस्य आयोजनं आधिकारिकतया आयोजितम्, यत्र सिङ्घुआ विश्वविद्यालयः, पेकिङ्ग् विश्वविद्यालयः, शङ्घाई जिओ टोङ्ग विश्वविद्यालयः, चाइनीज अकादमी प्रतियोगिता च समाविष्टाः प्रायः १४० विश्वविद्यालयाः ६४७ गीक् दलाः आकर्षिताः स्पर्धां कर्तुं । इदं ज्ञातं यत् Jingqi CTF Challenge प्रथमवारं 2023 तमे वर्षे प्रारब्धं भविष्यति।अस्य उद्देश्यं व्यावसायिकप्रतियोगितायाः मञ्चेन सह अधिकान् युवान् संजालसुरक्षाप्रतिभां प्रदातुं, ठोसव्यावहारिकक्षमताभिः सह नवीनजालसुरक्षातारकाणां आविष्कारं संवर्धनं च, तथा च चीनस्य युवानां पीढीयाः संजालसुरक्षायाः विकासं त्वरयितुं सुरक्षाप्रतिभानां वृद्धिः संजालसुरक्षाउद्योगस्य विकासं प्रगतिं च प्रवर्धयितुं साहाय्यं करोति।

टिप्पण्याः : आव्हानस्य धारणं JD.com इत्यस्य नेटवर्कसुरक्षाप्रतिभानां संवर्धनस्य उपरि बलं प्रतिबिम्बयति। व्यावसायिकप्रतियोगितायाः मञ्चस्य निर्माणेन जेडी डॉट कॉम न केवलं सम्भाव्यसाइबरसुरक्षाप्रतिभानां उपयोगं करोति, अपितु उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च एकीकरणं प्रवर्धयति, प्रौद्योगिकी-नवीनीकरणं च त्वरितं करोति इदं कदमः JD.com इत्यस्य रणनीतिकयोजनायाः अनुरूपं भवति यत् डिजिटलसुरक्षां सुदृढां कर्तुं सुरक्षापारिस्थितिकीतन्त्रस्य निर्माणं च करोति यत् एतत् JD.com इत्यस्मै अपि च सम्पूर्णं संजालसुरक्षाउद्योगं प्रति अधिकव्यावहारिकं अभिजातवर्गं प्रदास्यति, येन संजालसुरक्षासंरक्षणक्षमतासु निरन्तरं सुधारः भवति।

औद्योगिक विस्तार

BYD (SZ002594): पोलैण्ड्देशे प्रथमः डीलर-भण्डारः आधिकारिकतया उद्घाटितः

अगस्तमासस्य ६ दिनाङ्के पोलैण्ड्देशे BYD इत्यस्य प्रथमः विक्रेताभण्डारः आधिकारिकतया उद्घाटितः । अस्मिन् समये उद्घाटितः भण्डारः पोलैण्डस्य राजधानी वार्सा-नगरे स्थितः अस्ति, आरामस्य कार्यक्षमतां च एकीकृत्य आधुनिकः अन्तरिक्षः इति कथ्यते अस्मिन् वर्षे मेमासे BYD इत्यनेन घोषितं यत् सः क्रमशः पोलैण्ड्देशे Seal, BYD SEAL U (Song PLUS EV) तथा Dolphin इत्येतयोः त्रीणि मॉडल्-प्रक्षेपणानि करिष्यति Szczecin इत्यादिषु नगरेषु उद्घाटितम् । अधुना यावत् BYD इत्यनेन यूरोपदेशस्य २० तः अधिकेषु देशेषु ७ नवीन ऊर्जाप्रतिमानाः प्रदर्शिताः ।

टिप्पणी : पोलैण्ड् मध्यपूर्वीययूरोपयोः महत्त्वपूर्णं विपण्यम् अस्ति राजधानी वार्सानगरे तस्य भण्डारस्य उद्घाटनेन यूरोपीयविपण्यस्य अधिकविस्तारार्थं BYD इत्यस्य आधारः स्थापितः भविष्यति। BYD इत्यनेन २० तः अधिकेभ्यः यूरोपीयदेशेभ्यः सप्त नवीन ऊर्जामाडलाः प्रदर्शिताः, येन नूतन ऊर्जावाहनानां क्षेत्रे स्वस्य प्रबलप्रतिस्पर्धा, विपण्यमान्यता च प्रदर्शिता भविष्ये यथा यथा यूरोपीय-नवीन-ऊर्जा-वाहन-विपण्यं वर्धते तथा तथा यूरोपीय-विपण्ये BYD-इत्यनेन अधिकाः सफलताः प्राप्तुं शक्यन्ते

नवीनं उत्पादं प्रक्षेपणम्

चीन यूनिकॉम (SH600050): चीन-सिंगापुर सीमा पार संचार अभिनव उत्पाद CUniq SG प्रारम्भ किया

अगस्तमासस्य ७ दिनाङ्के चाइना यूनिकॉम इत्यनेन सिङ्गापुरे नूतनं उत्पादप्रक्षेपणसम्मेलनं कृत्वा चीन-सिङ्गापुरयोः मध्ये सीमापार-सञ्चार-उत्पादस्य अभिनवः CUniq SG इति प्रक्षेपणं कृतम् । अस्मिन् समये विमोचितं CUniq SG इति नूतनं मोबाईल-सञ्चार-उत्पादं चीन-यूनिकॉम-स्टारहब-टेलीकम्-इत्यनेन प्रारब्धम् अस्ति, यत् उपयोक्तृभ्यः "एकं कार्डं, द्वौ नम्बरौ" सेवां प्रदाति उपयोक्तृभ्यः केवलं सिङ्गापुर-चीन-देशयोः एकस्मिन् समये मोबाईल-फोन-सङ्ख्याः भवितुं, उभयदेशेषु च आँकडा, स्वर-एसएमएस-सेवाः प्राप्तुं च दूरभाष-कार्डस्य आवेदनं करणीयम्

टिप्पणी: चीन यूनिकॉमः स्टारहब इत्यनेन सह मिलित्वा CUniq SG इति अभिनवं "एकं कार्डं, द्वौ सङ्ख्याः" सीमापारसञ्चारसेवा प्रारभते यत् चीन-सिङ्गापुरयोः सीमापार-जनानाम् आवश्यकतां सटीकरूपेण पूरयति। सीमापार-सञ्चार-बाजारे एतादृशाः उत्पादाः प्रभावीरूपेण उपयोक्तृ-व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति तथा च संचार-सुविधायां सुधारं कर्तुं शक्नुवन्ति ते न केवलं चीन-यूनिकॉमस्य अन्तर्राष्ट्रीय-व्यापार-क्षेत्रं विस्तृतं कुर्वन्ति, अपितु तस्य डिजिटल-परिवर्तनस्य अन्तर्राष्ट्रीय-रणनीतिक-दिशायाः च अनुरूपाः सन्ति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया