समाचारं

"अण्डर द स्ट्रेंजर" इत्यस्मिन् गुप्तशस्त्रं वस्तुतः तस्याः एव अस्ति! वोङ्ग कर वाई इत्यनेन हस्ताक्षरितायाः बालिकायाः ​​पृष्ठभूमिः उत्तमः अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थूलभ्रूः, विशालाः नेत्राणि, उच्चनासिका, गभीराः नेत्राणि, शीतलदृष्टिः... तस्य स्वाभाविकं समृद्धं हास्यं भावः, रहस्यमयं वातावरणं च अस्ति। अगस्तमासस्य ५ दिनाङ्के अपराह्णे "अण्डर द स्ट्रेन्जर" इति चलच्चित्रेण सह रोड् शो कृते चोङ्गकिङ्ग्-नगरम् आगता २१ वर्षीयः अभिनेत्री ली वाण्डा केवलं सरलजीन्स-पट्टिका, श्वेत-टी-शर्ट् च धारयति स्म चेदपि प्रेक्षकान् स्तब्धं कृतवती फेङ्ग बाओबाओ इत्यस्य भूमिकायाः ​​सह मिलित्वा, यस्याः चलच्चित्रे जीवनस्य जटिलः अनुभवः अस्ति, सा मौनम्, निर्दयी, बहु न वदति च सा प्रत्यक्षः, कार्याणि कर्तुं सीधा च अस्ति, परन्तु सा युवा अस्ति, हृदये च शुद्धा अस्ति, यत् दत्तवान् प्रेक्षकाणां कृते उत्तमं धारणा। निर्देशकः वु एर्शान् दृश्ये एव तस्याः विषये टिप्पणीं कृतवान् यत् युद्धकला साहित्यिकनाटकयोः च अद्भुतम् अस्ति, सा च स्वस्य हृदये स्वसिद्धान्तान् धारयन्ती उत्कृष्टा नूतनपीढीयाः अभिनेत्री अस्ति
▲ चोङ्गकिंगनगरे "अण्डर द स्ट्रेंजर" इति रोड शो। रिपोर्टर् मेई याओ इत्यस्य चित्रम्
चलच्चित्रे मुष्टि-पम्प-मांस-दाह-दृश्यं कृतवती एषा बालिका चलच्चित्रस्य बृहत्तमं गुप्त-शस्त्रम् इति वक्तुं शक्यते । यदा सा १५ वर्षीयः आसीत् तदा सा वोङ्ग कर-वाई इत्यस्य ज़ेडोङ्ग फिल्म्स् इत्यनेन सह अनुबन्धं कृतवती ।
त्रयोदशवर्षपूर्वं ली वाण्डा तस्याः भगिनी च ली लिण्डा च, ये चीनीयजर्मनवंशजः मिश्रिताः सन्ति, ते दीर्घस्कर्टं धारयन्ति स्म, परिकथाराजकुमारी इव गजशिशुं धारयन्ति स्म "वृक्षाः रोपयन्तु" इति देशे प्रेक्षकान् चालयति स्म ।
ली वाण्डा इत्यस्य पिता, यस्य चीनीयनाम मा यू इति, सः जर्मनदेशीयः विश्वप्रसिद्धः पारिस्थितिकीविदः च अस्ति, यः फिलिपिन्स्-देशस्य विलुप्तप्रायस्य उष्णकटिबंधीयवर्षावनानां रक्षणाय साहाय्यं कृतवान् मम माता ली मिङ्गुओ युन्नान्-नगरस्य क्षिशुआङ्गबन्ना-नगरस्य अस्ति, पर्यावरणकार्यकर्ता च अस्ति । तौ अधिकांशं जीवनं क्षिशुआङ्गबन्ना-नगरस्य वर्षावनस्य पुनर्स्थापनार्थं समर्पितवन्तौ ।
भगिन्यौ बाल्यकालात् एव क्षिशुआङ्गबन्ना-नगरस्य वर्षावने निवसतः, २० वर्षाणि यावत् पर्वतीय-उष्णकटिबंधीय-वर्षावन-रोपणस्य पुनर्स्थापनं च कुर्वतः १५ वर्षे ली वाण्डा वोङ्ग कर-वाई कम्पनी इत्यनेन सह अनुबन्धं कृतवती, ततः परं निर्देशकस्य एकमात्रं नवीनं जिओहुआ अभवत् ।
▲ली वाण्डा इत्यस्य अद्यापि फोटो।
पञ्च वर्षाणि व्यतीतानि, २१ वर्षीयः ली वाण्डा तदानीन्तनस्य वर्षावनपिशाचात् युद्धकला अभिनेत्री नूतनपीढीरूपेण परिणता अस्ति । अन्तिमेषु वर्षेषु यद्यपि ली वाण्डा महतीं हिट् न प्राप्तवती तथापि तस्याः स्वामित्वं CUCCI, Guerlain, Chaumet, Chanel, Miu Miu, Shu Uemura इत्यादीनि विलासपूर्णवस्तूनि संसाधनानि सन्ति
चलच्चित्रे "गुप्तगुरुः" इति नाम्ना ली वाण्डा युद्धकलां आद्यतः एव शिक्षितुं आरब्धवान् । यतो हि चलचित्रे फेङ्ग बाओबाओ इत्यस्याः चालाः नित्यं न भवन्ति, अतः ली वाण्डा इत्यस्याः प्रत्येकस्य युद्धकलायां सामर्थ्यं एकीकृत्य अन्ये केवलं त्रीणि वा चत्वारि वा प्रकाराणि युद्धकलानि अभ्यासयन्ति, परन्तु तया तानि सर्वाणि शिक्षितव्यानि सन्ति फेङ्ग बाओबाओ इत्यनेन चलच्चित्रे "काकरोच् धावनं" इव बहुधा अपरम्परागतं गुरुत्वाकर्षणविरोधी च गतिः कृता, येन सा सर्वदा ताराः अपि आसन्, प्रशिक्षणक्षेत्रे वा सेट् इत्यत्र वा तारेषु सर्वाणि कठिनगतिम् सम्पूर्णं कुर्वन्तु . "अण्डर द स्ट्रेन्जर" इति चलच्चित्रं गृह्णन्ती सा वस्तुतः बीजिंग-अन्तर्राष्ट्रीय-वुशु-आमन्त्रण-प्रतियोगितायां महिलानां बाजिक्वान्-क्रीडायां प्रथमं पुरस्कारं प्राप्तवती ।
▲ली वाण्डा (वामभागे) तथा "अण्डर द स्ट्रेंजर" इत्यस्य सहनिर्देशकः ज़िया पेङ्गः चोङ्गकिङ्ग् रोड्शो इत्यत्र। रिपोर्टर् मेई याओ इत्यस्य चित्रम्
ली वाण्डा इत्यनेन चोङ्गकिङ्ग्-मार्गप्रदर्शने स्पष्टतया उक्तं यत् ये अभिनेतारः चलच्चित्र-अभिनेता-प्रशिक्षण-शिबिरे भागं गृहीतवन्तः, ते सचेतनतया उच्च-तीव्रता-युक्तं "आवृत्तिम्" कृतवन्तः तस्याः सहपाठिभिः सह तुलने तस्याः जीवनस्य अनुभवः "विदेशीयः" भवितुम् अर्हति, यथा "अण्डर द स्ट्रेन्जर" इत्यस्मिन् पात्रे, परन्तु सा चलच्चित्रनिर्माणस्य प्रशिक्षणशिबिरस्य च समये स्वसमूहं गन्तव्यं च प्राप्तवती, सा च एतत् परियोजनां सम्पन्नं कर्तुं समर्था अभवत् बृहत् आव्हानानि दुर्लभानि सन्ति .
प्रतिवेदन/प्रतिक्रिया