"Spicy" Chat पश्यन्तु丨Andy Lau Chengdu मध्ये गायनं आरभते, भवान् टिकटं क्रीतवन् वा?
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ९ दिनाङ्के चेङ्गडुनगरे कदापि प्रचण्डवृष्टिः अभवत्, परन्तु एतेन प्रशंसकानां उत्साहः न स्थगितः, यतः तस्याः रात्रौ आरभ्य एण्डी लौ चेङ्गडु डोङ्ग्'आन् लेक् स्पोर्ट्स् पार्क् बहुकार्यात्मके क्रीडाङ्गणे क्रमशः चत्वारि क्रीडाः क्रीडति। तथा च एतत् १३ वर्षाणां अनन्तरं चेङ्गडुनगरे एण्डी लौ इत्यनेन आयोजितं प्रथमं एकलसङ्गीतसमारोहम् अपि अस्ति । चीनदेशस्य वरिष्ठः प्रशंसकः इति नाम्ना सम्पादकः चिरकालात् तस्य व्यक्तिगतरूपेण अनुभवं कर्तुम् इच्छति स्म, परन्तु सः कदापि संगीतसङ्गीतस्य टिकटं प्राप्तुं न शक्तवान्, अतः सः केवलं स्वमित्रमण्डले एव संगीतसङ्गीतं द्रष्टुं शक्नोति
चित्रस्य स्रोतः: Weibo @ Today IsTheDay Andy Lau संगीतसङ्गीतभ्रमणम्
अस्मिन् वर्षे आरम्भात् एव सिचुआन्-नगरस्य प्रदर्शनविपण्यं उष्णं वर्तते । आँकडानुसारम् अस्मिन् वर्षे जनवरीतः मे-मासस्य अन्ते यावत् सिचुआन्-प्रान्ते कुलम् ११,९६६ व्यावसायिकप्रदर्शनानां अनुमोदनं कृतम्, यत्र ४६ लक्षाधिकाः दर्शकाः, बक्स्-ऑफिस-राजस्वं च १.७ अर्ब-युआन्-अधिकं कृतम् केवलं चेङ्गडुनगरे एव एण्डी लौ, जम् ह्सियाओ, जोनी जे, करेन् मोक् इत्यादयः बहवः गायकाः अस्मिन् मासे गायन्ति वा गायितुं प्रवृत्ताः सन्ति वा। दमै-माओयान्-योः आँकडानुसारं चेङ्गडु-नगरे प्रतिवर्षं २००० तः अधिकानि विपण्य-उन्मुख-सङ्गीत-प्रदर्शनानि भवन्ति, यत्र प्रायः १ अर्ब-युआन्-रूप्यकाणां बक्स्-ऑफिसः भवति, येन ४ अरब-युआन्-अधिकस्य व्यापक-उपभोगः भवति, येन केन्द्रे सर्वाधिकं टिकट-गोदामम् अस्ति पश्चिमप्रदेशेषु च ।
परन्तु संगीतसङ्गीतस्य समृद्धेः पृष्ठतः विविधाः विचित्रघटना अपि उजागरिताः सन्ति ।
२०२३ तमस्य वर्षस्य अगस्तमासे शीआन्-नगरे TFBOYS-सङ्गीतसमारोहस्य समये प्रशंसकाः उच्चगति-रेलयानं कब्जं कृत्वा, उच्चगति-रेलगाडीषु पोस्टराणि स्थापयित्वा, TFBOYS-इत्यस्य प्रसिद्धं गीतं उच्चैः गायितवन्तः, येन यात्रिकाः कर्णमूर्च्छिताः, व्यथिताः च अभवन्
"समूहटिकट"-घटना २०२३ तमे वर्षे एन्जेला चाङ्गस्य संगीतसङ्गीतस्य समये अभवत् ।प्रशंसकाः सामूहिकरूपेण टिकटं क्रीतवन्तः, परन्तु शो आरम्भात् पूर्वं आयोजकेन सूचितं यत् आरक्षितानि आसनानि गतानि सन्ति, तानि वा प्रतिदत्तानि भविष्यन्ति वा दूरस्थस्थाने स्थानान्तरितानि भविष्यन्ति
अनेकसङ्गीतसमारोहस्य टिकटं प्राप्तुं कठिनं भवति यथा, एण्डी लौ इत्यस्य संगीतसङ्गीतस्य कृते अस्मिन् समये सम्पादकः टिकटजालस्थले विक्रयणार्थं गतस्य क्षणे निर्णायकरूपेण क्रीतवन्, परन्तु तदपि "किमपि न संगृहीतम्" इति मीडिया-समाचारस्य अनुसारं एकदा गायकस्य झाओ लेइ इत्यस्य जिनान्-सङ्गीतसमारोहस्य टिकटं प्रायः १०,००० युआन्-मूल्येन विक्रीतम् आसीत् । एकतः टिकटविक्रयजालस्थलं विक्रयणं प्रारभ्य एव विक्रीतम्, अपरतः च "स्केलपर्" आसन् येषां टिकटं बहुसंख्या आसीत्, मूल्यवृद्ध्या पुनः विक्रीतम्, येन प्रशंसकाः आकर्षिताः शिकायत इति ।
न केवलं टिकटक्रयणं कठिनं, अपितु तस्य धनं प्रतिदातुं अपि कठिनम् । उदाहरणार्थं, मेडे नानजिंग-सङ्गीतसमारोहस्य स्पष्टतया धनं प्रतिदातुं न शक्यते, परन्तु संगीतसङ्गीतस्य ४८ घण्टापूर्वं एकवारं स्थानान्तरितुं शक्यते यत् "अप्रत्याशित-कारणान् विहाय, सिण्डी वाङ्गस्य बीजिंग-सङ्गीतसमारोहः शुल्कं न गृह्णीयात् मासद्वयपूर्वं धनवापसीनां कृते ५०% धनवापसीशुल्कं यः एकनिमेषे एव जोलिन् त्साई इत्यस्य १५९० युआन्-रूप्यकाणां क्षेत्रे संगीतसङ्गीतस्य टिकटं प्रत्यागच्छत्, तस्य अपि नियन्त्रणशुल्कस्य ५०% कटौती अभवत् ।
अद्यतनः “मसालेदारः” विषयः अत्र अस्ति,संगीतसङ्गीतस्य केषां पक्षेषु सुधारं कर्तुं भवन्तः अधिकतया उत्सुकाः सन्ति?"स्केलपर" मतदानं नियन्त्रयितुं शक्यते वा ? टिकटक्रयणं धनवापसीं च तन्त्रं अधिकं पारदर्शकं उचितं च भवितुम् अर्हति वा?टिप्पणीं कर्तुं संवादं कर्तुं च स्वागतम्!