समाचारं

हाङ्गकाङ्ग-व्यापारसङ्घ-सङ्घः अस्मिन् वर्षे हाङ्गकाङ्ग-नगरे ४० तः अधिकानि देशभक्ति-चलच्चित्राणि प्रदर्शयिष्यति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गकाङ्ग, अगस्त ११ (रिपोर्टरः दाई मेङ्गलान्) हाङ्गकाङ्गव्यापारसङ्घस्य ("FTU") "FTU Heart·Home and Country" इति देशभक्तिपूर्णचलच्चित्रभ्रमणस्य प्रारम्भसमारोहं हाङ्गकाङ्गनगरे ११ तः... celebrate the New China स्थापनस्य ७५ वर्षाणि, फेडरेशन आफ् ट्रेड यूनियन्स् वर्कर्स् क्लब् इत्यस्य स्थापनायाः ६० वर्षाणि च।
चित्रे हाङ्गकाङ्ग-फेडरेशन आफ् ट्रेड यूनियन्स् इत्यस्य "हार्ट आफ् होम एण्ड् कण्ट्री" इति देशभक्तिपूर्णचलच्चित्रभ्रमणस्य प्रारम्भसमारोहः अगस्तमासस्य ११ दिनाङ्के दृश्यते । चीनसमाचारसेवायाः संवाददाता दाई मेङ्गलान् इत्यस्य चित्रम्
राष्ट्रियजनकाङ्ग्रेसस्य उपनिदेशकः हाङ्गकाङ्गव्यापारसङ्घसङ्घस्य अध्यक्षः च वु किउबेई स्वभाषणे अवदत् यत् श्रमिकसङ्घसङ्घः हाङ्गकाङ्गनगरे ११ वर्षाणि यावत् देशभक्तिपूर्णचलच्चित्रप्रदर्शनं कृतवान्, अधुना यावत् ९०० तः अधिकानि चलच्चित्रप्रदर्शनानि अभवन् , तथा २,००,००० प्रेक्षकाः सन्ति । अस्मिन् वर्षे चलच्चित्रभ्रमणस्य आयोजने उत्तम-घरेलु-चलच्चित्रस्य श्रृङ्खलां ४० वारात् अधिकं प्रदर्शितं भविष्यति सः आशास्ति यत् अस्य आयोजनस्य माध्यमेन उत्तम-घरेलु-चलच्चित्रेषु हाङ्गकाङ्ग-समुदायेषु विद्यालयेषु च प्रवेशः भविष्यति, येन हाङ्गकाङ्ग-युवानां समूहाः देशस्य इतिहासं अधिकतया सहजतया अवगन्तुं शक्नुवन्ति | संस्कृतिं च, देशस्य विकासं प्रगतिञ्च अवगच्छन्तु।
केचन मातापितरः ये स्वसन्ततिं चलचित्रं द्रष्टुं आनयन्ति स्म, ते अवदन् यत् बाल्यकालात् एव स्वसन्ततिनां देशभक्तिभावनाः संवर्धयितुं अतीव महत्त्वपूर्णम् अस्ति, अतः ते विशेषतया स्वसन्ततिं देशभक्तिपूर्णं चलच्चित्रं द्रष्टुं आनयन्ति स्म, बालकानां कृते आनितं सकारात्मकं सन्देशं अनुभवितुं शक्नुवन्ति इति आशां कुर्वन्तः चलचित्रं, तस्मात् देशेन सह राष्ट्रेण च सह तेषां तादात्म्यं वर्धयति।
हाङ्गकाङ्गराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यः हाङ्गकाङ्गव्यापारसङ्घसङ्घस्य अध्यक्षः च हाङ्गकाङ्गराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यः उपाध्यक्षः च मा गुआङ्गरुः सहितः २०० तः अधिकाः जनाः तथा हाङ्गकाङ्ग-व्यापारसङ्घस्य महासचिवः, हाङ्गकाङ्गस्य राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधिः च लम् चि-यिंग् च प्रारम्भसमारोहे भागं गृहीतवान् (उपरि)
प्रतिवेदन/प्रतिक्रिया