समाचारं

३७ वर्षीयः एकः सहायकप्रोफेसरः आकस्मिकरोगेण मृतः मित्रम् : चतुर्वर्षेभ्यः अहं तं कक्षे सुप्तं न दृष्टवान्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ अगस्तदिनाङ्के सन याट्-सेन् विश्वविद्यालयेन मृत्युपत्रं जारीकृतम्, तस्मिन् दिने ३७ वर्षे आकस्मिकरोगस्य चिकित्सां कर्तुं असफलतायाः कारणेन विद्यालयस्य अन्तर्राष्ट्रीयअनुवादव्याख्याविद्यालयस्य सहायकप्रोफेसरः हुआङ्ग योङ्ग्योङ्गः मृतः दक्षिणकोरियादेशस्य सियोलनगरे । ११ दिनाङ्के दक्षिणकोरियादेशे पीएच.डी छात्रवृत्तिः, अंशकालिककार्यं च कृत्वा तस्य सर्वेषां व्ययस्य वित्तपोषणं कृतवान् सः पीएच.डी.

मृत्युपत्रानुसारं हुआङ्ग योङ्गयोङ्गः पुरुषः १९८७ तमे वर्षे एप्रिलमासे जन्म प्राप्य सः वेन्झोउ, झेजियांग-नगरस्य अस्ति । सः २०१० तमे वर्षे फुडानविश्वविद्यालयात् स्नातकपदवीं, २०१३ तमे वर्षे फुडानविश्वविद्यालयात् स्नातकोत्तरपदवीं, २०१९ तमे वर्षे दक्षिणकोरियादेशस्य कोरियाविश्वविद्यालयात् डॉक्टरेट्पदवीं च प्राप्तवान् । २०१९ तमस्य वर्षस्य जुलैमासे सः सन याट्-सेन् विश्वविद्यालये अन्तर्राष्ट्रीयअनुवादव्याख्याविद्यालये सहायकप्रोफेसररूपेण नियुक्तः, २०२२ तमस्य वर्षस्य एप्रिलमासे च सहायकप्रोफेसररूपेण पदोन्नतः अभवत् ।तस्य शोधनिर्देशेषु कोरियाद्वीपसमूहस्य आधुनिकः इतिहासः, इतिहासः च अन्तर्भवति चीन-दक्षिणकोरिया-सम्बन्धानां, कोरिया-द्वीपसमूहस्य च राष्ट्रिय-क्षेत्रीय-अध्ययनस्य च । मृत्युपत्रे उक्तं यत् सहायकप्रोफेसरः हुआङ्ग योङ्गयोङ्गः शिक्षां प्रेम्णा, अध्ययने कठोरः, जनशिक्षणार्थं समर्पितः, छात्राणां परिचर्याम् करोति, विनयशीलः व्यावहारिकः च आसीत् एसोसिएट् प्रोफेसर हुआङ्ग योङ्गयुआन् इत्यस्य परिवारस्य इच्छानुसारं अन्त्येष्टिः सरलः भविष्यति, स्मारकसमारोहः न भविष्यति।

११ अगस्तदिनाङ्के जिमु न्यूजस्य संवाददाता दक्षिणकोरियादेशे पीएचडी-अध्ययनस्य समये हुआङ्ग योङ्गयोङ्गस्य रूममेट् महोदयेन सह सम्पर्कं कृतवान् तस्य मते अस्मिन् वर्षे मार्चमासस्य आरम्भे हुआङ्ग योङ्ग्योङ्गः दक्षिणकोरियादेशस्य सुङ्गक्युन्क्वान् विश्वविद्यालये षड्मासान् यावत् आगन्तुकविद्वान्रूपेण गतः। सः मूलतः अगस्तमासस्य समाप्तिम् आसीत् Just return to the country. अप्रत्याशितरूपेण हुआङ्ग योङ्गयुआन् इत्यस्य मस्तिष्कस्य रक्तस्रावः जातः, ततः सः ३१ जुलै दिनाङ्के मूर्च्छितः अभवत् ।आपातकालीनचिकित्सायै सः चिकित्सालयं प्रेषितः, परन्तु रक्तस्रावः न स्थगितः, अनन्तरं तस्य मस्तिष्कमृतः इति घोषितः "अहं २ अगस्तदिनाङ्के प्रातः २ वादने एषा वार्ता ज्ञाता तस्मिन् दिने यदा अहं प्रातःकाले चिकित्सालयं गतः तदा मया उक्तं यत् सः मस्तिष्कं मृतः अस्ति यावत् तस्य मातापितरौ अन्तिमवारं तं द्रष्टुं कोरियादेशं न आगतवन्तौ तावत् यावत् चिकित्सालयः तस्य हृदयस्पन्दनं कर्तुं प्रयतते स्म