समाचारं

दक्षिणकोरियादेशस्य सियोलस्य मेयरः - २०३६ तमे वर्षे ओलम्पिकक्रीडायाः बोलीं दातुं सज्जः अस्ति तथा च पेरिस् इत्यस्मात् उत्तमं प्रदर्शनं कर्तुं आत्मविश्वासः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के बीजिंगसमये वार्तानुसारं दक्षिणकोरियादेशस्य सियोल्-नगरस्य मेयरः ओह से-हुन् पुनः एकवारं अवदत् यत् सियोल्-नगरे २०३६ तमस्य वर्षस्य ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं बोलीं दास्यति इति वु शिक्सुन इत्यनेन उक्तं यत् पेरिस् ओलम्पिकं दृष्ट्वा सियोल्-नगरं उत्तमं कर्तुं विश्वसिति ।

मेयर ओह से-हुन् अवदत् यत् – “अस्मिन् ओलम्पिकेन आनयितां राष्ट्रियशक्तिं वयं सङ्गृह्य २०३६ तमे वर्षे सियोल्-नगरे अन्यस्य ओलम्पिकस्य आतिथ्यं कर्तुं प्रयत्नशीलाः भविष्यामः” इति ।

"पेरिस् ओलम्पिकस्य सुविधां गत्वा अहं विश्वसिमि यत् अहं तेभ्यः उत्तमं कर्तुं शक्नोमि। वर्तमान ओलम्पिकक्रीडायां न्यूनकार्बनस्य, स्थायित्वस्य, न्यूनव्ययस्य च वकालतम् अस्ति। एतानि सर्वाणि सियोल-नगरस्य परिस्थितिभिः सह सङ्गतानि सन्ति, यस्य कृते स्थापितं आसीत् the 1988 Olympic Games अद्यावधि अधिकांशः आधारभूतसंरचना सम्यक् प्रचलति तावत् यावत् 2036 तमे वर्षे सियोल ओलम्पिकं 100% लाभप्रदं भविष्यति सुरक्षा अपि सियोलस्य प्रमुखः लाभः अस्ति सेननद्याः अपेक्षया, तथा च विश्वस्य सर्वेभ्यः जनान् आकर्षयितुं समर्था भविष्यति।”

पूर्वं दक्षिणकोरियादेशस्य सियोल्-नगरे (अधुना सियोल्) १९८८ तमे वर्षे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आयोजनं कृतम् आसीत् ।

(सोहु स्पोर्ट्स् मूलम् : रोनाल्डिन्हो)

# सियोल २०३६ तमस्य वर्षस्य ओलम्पिकस्य आतिथ्यं कर्तुं बोलीं दास्यति

#अर्थात् पेरिस् इत्यस्मात् उत्तमं करिष्यति