2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ११ दिनाङ्के बीजिंगसमये २०२४ तमे वर्षे पेरिस-ओलम्पिक-महिला-वॉलीबॉल-प्रतियोगितायाः समाप्तिः दक्षिण-पेरिस्-अखाडस्य प्रथम-हॉल-मध्ये अभवत् इतिहासे चॅम्पियनशिपः स्कोरिंग् विजेता इटलीदेशस्य अस्ति यः एगोनु इत्यनेन सह सम्बद्धः अस्ति तथा च २२ अंकं प्राप्तवान् । कालः ब्राजीलस्य महिलानां वॉलीबॉलदलेन कांस्यपदकक्रीडायां चतुर्णां घोरक्रीडासु तुर्कीदेशं ३-१ इति स्कोरेन पराजय्य तृतीयस्थानं प्राप्तम्। अपरपक्षे चीनदेशस्य महिलानां वॉलीबॉलदलः क्वार्टर्-फायनल्-क्रीडायां पञ्चसु भयंकर-क्रीडासु तुर्की-देशेन सह २-३ इति स्कोरेन पराजितः अभवत्, क्वार्टर्-फायनल्-क्रीडायां च स्थगितवान् परन्तु त्रिसमूहस्य गोल-रोबिन्-प्रतियोगितायाः परिणामाणाम् आधारेण... चीनदेशस्य महिलानां वॉलीबॉलदलः पञ्चमस्थाने अभवत् ।
प्रथमे क्रीडायां एगोनुः क्रमशः डुङ्क् कृतवान् तथा च फार् कन्दुकं अवरुद्धवान्, इटालियन् महिलानां वॉलीबॉलदलेन अमेरिकां समयसमाप्तं कर्तुं बाध्यं कृत्वा रक्षणं कृत्वा पुनः ६-० इति स्कोरं प्राप्तवान् स्किनरः त्रीणि पुनः आगत्य एग्नु इत्यस्य धक्का-आक्रमणेन पङ्क्तिबद्धरूपेण २ अंकं हारितवान् तथा च पोसेट्टी इत्यस्य प्रति-आक्रमणं ९-४ यावत् कूर्दितवान् । हिला समं कृत्वा एगोनुः स्किनरं १२-६ यावत् अवरुद्धवान्, येन किराई इटलीदेशस्य पोर्सेट्टी इत्यस्याः सीमातः बहिः हल्केन उत्थापितः, परन्तु दानेसी इत्यस्य अवरोधस्य, एन्ट्रोपोवा इत्यस्य विपरीत आक्रमणस्य च कारणात् इटली २०-१६ इति स्कोरं प्राप्तवान् स्किनर् इत्यनेन २४-१७ इति स्कोरेन अंकाः प्राप्ताः, एगोनुः डुङ्क् कृत्वा २५-१८ इति स्कोरेन विजयं प्राप्तवान् ।