समाचारं

ज़ेलेन्स्की - रूसीसैन्यः कीव-देशे आक्रमणं कर्तुं उत्तरकोरिया-देशस्य क्षेपणानां उपयोगं करोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् १० दिनाङ्के सायं कीव-नगरस्य उपनगरे रूसी-विमान-आक्रमणे ४ वर्षीयः बालकः तस्य ३५ वर्षीयः पिता च मृतौ ज़ेलेन्स्की सामाजिकमाध्यममञ्चे X इत्यत्र लिखितवान् यत् “प्रारम्भिकसूचनानुसारंअस्मिन् आक्रमणे रूसीजनाः उत्तरकोरियादेशस्य क्षेपणास्त्रस्य उपयोगं कृतवन्तः, एतत् युक्रेनविरुद्धम् अपरं जानी-बुझकर आतङ्कवादी आक्रमणम् अस्ति। " " .

युक्रेनदेशस्य वायुसेनायाः कथनमस्ति यत् रूसीसेना उत्तरकोरियानिर्मितानि चत्वारि केएन-२३ क्षेपणास्त्राणि प्रक्षेपितवती अन्यत्रयाणां क्षेपणास्त्राणां स्थितिः न उक्तवती।

युक्रेनस्य राष्ट्रपतिः जेलेन्स्की

युक्रेनस्य राज्यस्य आपत्कालीनसेवानां अनुसारं पीडितः ब्रोवरी-नगरे स्वगृहे पातितस्य रूसी-क्षेपणास्त्रस्य खण्डैः आहतः अभवत् । तया प्रकाशितं भिडियो दृश्यते यत् उद्धारकाः अन्धकारे मलिनराशिस्य अधः एकस्य बालस्य शरीरं खनन्ति स्म।

अस्मिन् आक्रमणे मृतद्वयस्य अतिरिक्तं किशोरः बालकः सहितः अन्ये त्रयः अपि घातिताः इति कथ्यते ।

ज़ेलेन्स्की इत्यनेन उक्तं यत् गतसप्ताहे एव रूसीसैन्येन ३० तः अधिकाः क्षेपणास्त्राः ८०० तः अधिकाः मार्गदर्शितवायुबम्बाः च युक्रेनदेशे प्रक्षेपिताः। युक्रेन-राष्ट्रिय-समाचार-संस्थायाः सूचना अस्ति यत् रूस-युक्रेन-युद्धस्य आरम्भात् आरभ्य रूसीसेनायाः एतादृशानां शस्त्राणां प्रयोगे भौगोलिकं किमपि प्रतिबन्धं नास्ति

ज़ेलेन्स्की अवदत् यत्, “युक्रेनदेशिनः सर्वेषां भागिनानां कृते कृतज्ञतां प्रकटयन्ति ये अस्मान् वायुरक्षाव्यवस्थानां युद्धविमानानां च क्षेत्रे साहाय्यं कृतवन्तः परन्तु रूसस्य आतङ्कवादीनां कार्याणि यथार्थतया निवारयितुं अस्माकं सर्वेषां नगरानां समुदायानाञ्च रक्षणं कर्तुं शक्नुवन्त्याः व्यापकवायुरक्षाव्यवस्थायाः आवश्यकता नास्ति भागिनानां दृढनिर्णयाः ये अस्माकं रक्षाकार्यक्रमेषु बाधाः दूरीकर्तुं शक्नुवन्ति, अस्य युद्धस्य सीमा अवश्यमेव भविष्यति यदा युक्रेनस्य दीर्घकालीनक्षमतायाः सीमाः नास्ति - तथा च वयं यथार्थतया तस्य न्याय्यनिष्कर्षस्य समीपे भविष्यामः।