2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नवम्बर १६५० तमे वर्षे शुन्झी सम्राट् इत्यस्य "सम्राट् पिता रीजेण्ट् च" डोर्गोन् अकस्मात् अश्वात् पतित्वा सैबेइ-नगरे मृगयायां क्षतिग्रस्तः अभवत् तस्मिन् एव वर्षे डिसेम्बर्-मासस्य ३१ दिनाङ्के गुबेइको-नगरस्य बहिः कारा-नगरे ३९ वर्षे डोर्गोन्-इत्यस्य मृत्युः अभवत् ।
यदा सम्राट् शुन्झी इत्यनेन श्रुतं यत् तस्य पिता सहसा मृतः इति तदा सः अतीव दुःखी अभवत् "सम्प्रदायः" दयालुः पिता पुत्रपुत्रः च।"
अप्रत्याशितरूपेण केवलं मासद्वयेन एव सर्वं दुर्गतिः अभवत् । १६५१ तमे वर्षे फेब्रुवरीमासे सम्राट् शुन्झी साम्राज्यपितरं सर्वान् सम्मानान् वंचितवान्, किङ्ग्-राजपरिवारात् पूर्णतया मेटितवान्, डोर्गोन्-महोदयस्य मकबरे अपि नष्टवान् । .
पितृसमाधिः उत्खनितः, तत् निजीनागरिकैः न कृतम् ।
प्राचीनसमाजेषु यत्र शिष्टाचारस्य महत्त्वम् आसीत्, तत्र अन्येषां समाधयः खननं अतीव द्वेष्यम् आसीत् । हानवंशात् मिंगवंशपर्यन्तं कोऽपि समाधिलुटकः अन्येषां समाधिस्थानानां उत्खननं वा राजधानी-अपराधः आसीत्, "ताङ्गस्य पुरातनपुस्तकम्" च तत् अक्षम्य-अपराधः इति परिभाषितवान्, शिरःच्छेदनयोग्यः गम्भीरः अपराधः
अन्यस्य समाधौ उत्खननं नियमविरुद्धं अत्यन्तं अनैतिकं च भवति । परन्तु संयोगेन एकः वंशः आसीत् यः परोपकारेन, न्यायेन, शिष्टाचारेण च प्रसिद्धः आसीत्, सः पूर्वशासकानाम् पूर्वजानां श्मशानानि कुख्यातव्ययेन खनितुं न संकोचम् अकरोत् ।