समाचारं

युक्रेन-सेना मास्को-नगरात् केवलं ५३० किलोमीटर्-दूरे स्थितं रूस-देशे आक्रमणं कृतवती

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव युक्रेन-सेना मास्को-नगरात् केवलं ५३० किलोमीटर्-दूरे स्थिते रूस-देशस्य कुर्स्क-प्रदेशे विलम्बेन रात्रौ आक्रमणं कृतवती । युक्रेन-सेनायाः कृते "शिरच्छेदन-कार्यक्रमस्य" निष्पादनं समस्या नासीत् ।

पुटिन्

कतिपयदिनानि पूर्वं युक्रेन-सेना रूसस्य कुर्स्क-प्रदेशे आक्रमणं कृतवती युक्रेन-सेना मास्को-नगरात् ५३० किलोमीटर्-दक्षिण-पश्चिमदिशि स्थितं सुजा-नगरं प्रति अगच्छत्, ततः पक्षद्वयेन घोरं युद्धम् आरब्धम्

रूस-युक्रेन-सङ्घर्षस्य आरम्भात् आरभ्य रूसदेशे पक्षद्वयस्य मध्ये एतत् एकं भयंकरं युद्धम् अस्ति । सुड्जा रूसी प्राकृतिकवायुनिर्यातस्य महत्त्वपूर्णं स्थानम् अस्ति यत् युक्रेनद्वारा यूरोपदेशं प्रति निर्यातितं अन्तिमं पारगमनपरिवहनस्थानम् अस्ति ।

भवन्तः अवश्यं ज्ञातव्यं यत् वर्तमानकाले युक्रेन-सेनायाः स्वामित्वे विद्यमानस्य ब्रिटिश-"स्टॉर्म-शैडो"-क्रूज-क्षेपणास्त्रस्य व्याप्तिः सुदृढा अस्ति यत् ५६० किलोमीटर्-पर्यन्तं गन्तुं शक्नोति अमेरिकी-सैन्येन प्रदत्तं क्षेपणास्त्रम्च-16"स्टॉर्म शैडो" इत्येतत् अपि आरुह्य स्थापयितुं शक्यते, युक्रेन-सेना च मास्को-नगरे आक्रमणं कर्तुं पूर्णतया समर्था अस्ति । युक्रेनस्य आक्रमणेन खलु पुटिन्-विरोधः अभवत् इति वक्तुं शक्यते ।

युक्रेन-सेनायाः कुर्स्क-क्षेत्रे आक्रमणं कृत्वा पुटिन् स्वस्य अधिकारिभ्यः अवदत् यत् एतत् प्रमुखं उत्तेजनम् अस्ति इति ।

रूसीसशस्त्रसेनायाः जनरलस्टाफस्य प्रमुखः गेरासिमोवः पुटिन् इत्यस्मै अवदत् यत् वर्तमानसमये रूसीसीमारक्षाबलाः, सुदृढीकरणं च मिलित्वा विमानयानं, क्षेपणास्त्र-एककानि, तोप-शस्त्राणि च प्रेषयन्ति, युक्रेन-सेनायाः आक्रमणं च सहन्ते कुर्स्क्।सेना रूसदेशस्य गभीरं गन्तुं असमर्था अस्ति।

ज़ेलेन्स्की

प्रेससमयपर्यन्तं कुर्स्कक्षेत्रे न्यूनातिन्यूनं १०० युक्रेनदेशस्य सैनिकाः मृताः, ३०० तः अधिकाः जनाः मृताः, घातिताः च, ७ टङ्कसहिताः ५४ बखरीवाहनानि च नष्टानि सन्ति यद्यपि उभयपक्षेण आक्रमणानां नागरिकैः सह किमपि सम्बन्धः नास्ति इति बोधितं तथापि पुटिन् सार्वजनिकरूपेण अवदत् यत् कीव-शासनं अन्धविवेक-गोलीकाण्डार्थं रॉकेट्-सहितानाम् विभिन्नानां शस्त्राणां उपयोगं निरन्तरं कुर्वन् अस्ति

रूसीविश्लेषकाः मन्यन्ते यत् युक्रेनदेशेन नूतनं युद्धक्षेत्रं उद्घाटितम् अस्ति, युद्धं शीघ्रमेव न समाप्तं भविष्यति इति महती सम्भावना अस्ति यद्यपि युक्रेनदेशः महतीं सफलतां न प्राप्स्यति तोप-अग्निः, मानवरहित-विमान-यन्त्र-आक्रमणं च ।

कुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः अवदत् यत् सम्बन्धितक्षेत्राणि रात्रौ एव प्रभावितानि अभवन्उलूखलतथा ड्रोन् आक्रमणानि सः स्थानीयनिवासिनः स्वजालकानि त्यक्त्वा बङ्कर् अन्वेष्टुं अवदत् इति कथ्यते यत् ५ नागरिकाः मृताः २० तः अधिकाः जनाः घातिताः च।

अमेरिकादेशे रूसीराजदूतः एण्टोनोवः अवदत् यत् कुर्स्कक्षेत्रे युक्रेनसेनायाः उत्तेजकव्यवहारः "आतङ्कवादस्य कार्यम्" इति । सः अवदत् यत् अमेरिकीशस्त्राणि रूसीजनानाम् वधार्थं "हत्याशस्त्राणि" अभवन्, विद्यालयेषु, चिकित्सालयेषु, आवासीयभवनेषु च आक्रमणानि "आत्मरक्षायाः अधिकाराः" न सन्ति सः अवदत् यत् युक्रेन-सेना कुर्स्क-क्षेत्रे उत्तेजनं किमर्थं प्रारब्धवती तस्य कारणं सम्यक् अस्ति यत् युक्रेन-देशस्य सम्प्रति अग्रपङ्क्तौ दुर्गतिः अस्ति।

रूसी-यूक्रेनी अग्रपङ्क्ति

ननु इदानीं यदा युक्रेनदेशः अग्रपङ्क्तौ भूमिं नष्टं करोति तदा ज़ेलेन्स्की इत्यनेन पुनः पुनः शान्तिवार्तायाः संकेताः प्रसारिताः, रूसदेशः च द्वितीयशान्तिशिखरसम्मेलने भागं ग्रहीतुं आग्रहः कृतः। यस्मिन् दिने सः आक्रमणं कृतवान् तस्मिन् दिने ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् सः तथाकथितस्य "शान्तियोजनायाः" कार्यान्वयनस्य आग्रहं करिष्यति, १९९१ तमे वर्षे स्वातन्त्र्यानन्तरं युक्रेनदेशस्य सीमाः पुनः स्थापयिष्यति, रूसीसैनिकानाम् सर्वेभ्यः युक्रेन-प्रदेशेभ्यः निवृत्तिः अपेक्षिता भविष्यति इति

कीव-अधिकारिणां दृष्ट्या युक्रेन-सेना कुर्स्क-नगरस्य आक्रमणस्य माध्यमेन अग्रपङ्क्तौ दबावं प्रसारयितुम् इच्छति येन तस्याः विजयस्य अधिका सम्भावना प्राप्तुं शक्यते परन्तु वस्तुतः एषा योजना तावत् सुलभा नास्ति । अस्मिन् समये युक्रेन-सेना रूस-तुर्की-देशयोः उपरि आक्रमणं करोति, अहं भयभीतः अस्मि यत् तेषां अग्रे यत् सामना भविष्यति तत् रूसीसेनायाः अधिकशक्तिशालिनः आक्रमणम् इति।