समाचारं

बेलारूसस्य रक्षामन्त्रालयेन युक्रेनसीमायां टङ्कसैनिकाः प्रेषयिष्यामि इति घोषितम्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बेलारूसस्य रक्षामन्त्रालयस्य ११ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बेलारूसस्य टङ्कसैनिकाः युक्रेनसीमां प्रति गतवन्तः सेना रेलयाने उपकरणानि भारयित्वा निर्धारितस्थानं गन्तुं आरब्धा। यन्त्रयुक्तेषु एककेषु एकः स्वस्य अभिप्रेतं कार्यं कर्तुं सज्जः अस्ति ।

बेलारूसस्य रक्षामन्त्रालयेन घोषितं यत् सैन्यकर्मचारिणः उपकरणानि च रेलयानयानद्वारा निर्दिष्टक्षेत्रेषु परिवहनं करिष्यन्ति।

बेलारूसस्य रक्षामन्त्रालयेन विमोचितस्य विडियोस्य स्क्रीनशॉट्

शनिवासरे, अगस्तमासस्य १० दिनाङ्के बेलारूसस्य रक्षामन्त्री उक्तवान् यत् राष्ट्रपतिः लुकाशेन्को इत्यनेन अनुरोधः कृतः यत् युक्रेनदेशस्य सीमायां दक्षिणे बेलारूसदेशस्य गोमेल्-मोजिर्-नगरयोः सैनिकानाम् एकाग्रतां निरन्तरं सुदृढां कुर्वन्तु येन सम्भाव्य-उत्तेजनानां निवारणं भवति।

पूर्वं रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसशस्त्रसेनायाः टङ्क-एककाः कुर्स्क-प्रदेशस्य रक्षणार्थं सज्जाः सन्ति । ते सीमाक्षेत्रेषु युक्रेनसेनायाः चलबख्रयुक्तानां यूनिट्-समूहानां नाशार्थं गोलीकाण्डस्थानेषु प्रविशन्ति।