समाचारं

Xiaomi Automobile इत्यस्य कारखानस्य द्वितीयचरणस्य प्राचीनसमाधिः उत्खनितः आसीत्? नवीनतमः प्रतिक्रिया : अहं हसितुं रोदितुं वा न शक्नोमि, नकली अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव तत् दर्शयन् एकः भिडियो अन्तर्जालद्वारा प्रकाशितः आसीत्शाओमी कारकारखानस्य द्वितीयचरणस्य प्राचीनसमाधिः उत्खनितः तस्य प्रतिक्रियारूपेण शाओमी समूहस्य जनसम्पर्कविभागस्य महाप्रबन्धकः वाङ्ग हुआ इत्यनेन प्रतिवदति यत् एषा वार्ता मिथ्या अस्ति ।

वाङ्ग हुआ अवदत् - "वास्तविकस्थितिः मूकरूपेण अस्ति। एषा नकली। झोउयिंग् दाजी वेङ्कान् (सामान्यसर्वक्षणम्) करोति। सुरक्षारक्षकाः अवगच्छन्ति यत् वेङ्कनः प्राचीनसमाधिस्थानानि खनति, तथा च दुर्भावनापूर्णाः अफवाः न सन्ति। विकीर्णाः भवामः।

Xiaomi Automobile Factory बीजिंग-नगरस्य दक्षिणपूर्वदिशि यिझुआङ्ग-नगरे स्थितम् अस्ति । शाओमी इत्यनेन पत्रकारैः उक्तं यत् अस्य कारखानस्य क्षेत्रफलं ७१८,००० वर्गमीटर् अस्ति, यत् निषिद्धनगरस्य बराबरम् अस्ति;

पूर्वं सिक्योरिटीज टाइम्स् ई कम्पनी इत्यस्य संवाददातारः बीजिंग-नगरस्य यिझुआङ्ग-नगरस्य शाओमी-आटोमोबाइल-कारखानस्य दर्शनं कृतवन्तः ।शाओमी SU7अत्रैव जातः ततः देशे प्रसृतः । तस्मिन् समये पूर्णनिर्माणक्षमतां प्राप्त्वा शाओमी-वाहनकारखानम् प्रतिघण्टां ४० शाओमी-एसयू७-इकायिकाः उत्पादयितुं शक्नोति, तथा च प्रत्येकं ७६ सेकेण्ड्-मध्ये नूतनं कारं विधानसभारेखातः लुठितुं शक्नोति इति ज्ञातम्

इदं स्थानं वर्षत्रयपूर्वं शून्यभूमिः आसीत् अधुना अपि वाहनकारखानस्य बहिः बहवः उत्खनकाः कार्यं कुर्वन्ति । शाओमी-वाहनकारखानम् दक्षिणपूर्वं, वायव्यं, वायव्यं च इति चतुर्दिक्षु बहुद्वारेषु विभक्तम् अस्ति ।बेन्जतथाबीएआईसीएते कारखानाः अस्मिन् क्षेत्रे बृहत्तमं वाहननिर्माणस्य आधारं निर्मान्ति ।

प्राचीनस्य समाधिस्थलस्य द्वितीयः चरणः यः अस्मिन् समये आविष्कृतः भविष्यति इति "अफवाः" आसीत्, सः उपर्युक्तस्य सम्पन्नस्य कारखानस्य समीपे स्थितः अस्ति ।

सार्वजनिकसूचनाः दर्शयन्ति यत् Xiaomi Automobile इत्यस्य कारखानस्य द्वितीयः चरणः Yizhuang New City इत्यस्य YZ00-0606 ब्लॉक् इत्यत्र स्थितः अस्ति ।

सूचीकरणदस्तावेजं दर्शयति यत् भूमिः नूतन ऊर्जा बुद्धिमान् सम्बद्धवाहनवाहनस्य भागनिर्माणपरियोजनाय च उपयुज्यते अस्याः योजना अस्ति यत् उत्पादनसंस्थानानि, गोदामानि इत्यादीनि निर्मातुं परियोजनायाः स्थिरसम्पत्तौ निवेशः २.६ अरब युआनतः न्यूनः नास्ति , तथा च वार्षिकं उत्पादनमूल्यं २.६ अरब युआन् इत्यस्मात् न्यूनं नास्ति ।

शाओमी मोटर्स् इत्यस्य पूर्वयोजनानुसारं शाओमी मोटर्स् इत्यस्य कारखानस्य द्वितीयचरणस्य निर्माणं २०२४ तमे वर्षे आरभ्य २०२५ तमे वर्षे सम्पन्नं भविष्यति ।

न बहुकालपूर्वं शाओमी केवलं स्वतन्त्रतया कारनिर्माणस्य योग्यतां प्राप्तवान् ।

१२ जुलै दिनाङ्के उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य आधिकारिकजालस्थले प्रकटिते "सडकमोटरवाहननिर्मातारः उत्पादघोषणाश्च" इत्यस्मिन् नूतनानां उत्पादघोषणानां ३८५ तमे बैचस्य अनुसारं चत्वारि "Xiaomi ब्राण्ड्" शुद्धविद्युत्काराः प्रकटिताः ज्ञातव्यं यत् तेषां कम्पनीनाम "Xiaomi Automobile" Technology Co., Ltd.”

गतवर्षस्य नवम्बर्-मासस्य १५ दिनाङ्के उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयेन "सडकमोटरवाहननिर्मातृणां उत्पादानाञ्च घोषणा" (बैच ३७७) जारीकृता, कम्पनीयाः नाम BAIC Motor Off-Road Vehicle Co इति ., लि. अस्य अर्थः अस्ति यत् Xiaomi Motors इत्यनेन स्वतन्त्राः कारनिर्माणयोग्यताः प्राप्ताः, तस्य उत्पादनकम्पनीनाम अपि BAIC इत्यस्मात् Xiaomi इति परिवर्तनं कृतम् अस्ति ।

अगस्तमासस्य प्रथमे दिने Xiaomi Auto इत्यनेन Weibo इत्यत्र उक्तं यत् जुलाईमासे Xiaomi SU7 इत्यस्य वितरणस्य मात्रा १०,००० यूनिट् अधिका अभवत्, अगस्तमासे च वितरणस्य मात्रा १०,००० यूनिट् अधिकं भविष्यति इति अपेक्षा अस्ति of schedule.