समाचारं

ChatGPT अस्य युगस्य Excel अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ChatGPT अस्माकं समयस्य Excel अस्ति।

न्यूजलेटर "एवरी" इत्यस्य सहसंस्थापकः दान शिपर् इत्यनेन स्वस्य नवीनतमलेखे "द ग्रेट् ए.आइ.

शिपरस्य दृष्ट्या एक्सेलद्वारा प्रतिनिधित्वं कृतं स्प्रेड्शीट् सॉफ्टवेयरं लोकप्रियतायाः, शक्तिशालिनः कार्यात्मकक्षमतायाश्च कारणात् विशालं SaaS मार्केटं जनयति

अद्य च .ChatGPT एक्सेल इव क्लाउड् इत्यादीनि सामान्यप्रयोजनानि एआइ-उपकरणाः अधिकाधिकं लोकप्रियाः, शक्तिशालिनः च भवन्ति, ते आला-कार्यप्रवाहस्य साक्षात्कारस्य सम्भावनां सृजन्ति, परन्तु तत्सहकालं तेषां सामान्यलक्षणानां कारणात् "उपयोगाय पर्याप्तं सुलभं" न भवन्ति - एतत् उद्यमशीलतायाः अवसरान् आनयति।

तस्मिन् एव काले शिपरस्य मतं यत् "एआइ-गोलाबारी" अपमानजनकपदं न भवेत् एतत् एव एआइ-द्वारा उत्तेजितं उद्यमशीलतायाः जीवनशक्तिः एव ।

निम्नलिखितम् पूर्णानुवादः अस्ति।

विगतदशकेषु सर्वाधिकं प्रतिष्ठितं सॉफ्टवेयर-उत्पादं स्प्रेड्शीट् इति अस्ति ।

एक्सेल् इत्यस्मात् पूर्वं विसिकैल्क् मुख्यधारा आसीत् । इदं स्प्रेड्शीट् सॉफ्टवेयरं प्रायः सङ्गणकानां कृते प्रथमं किलर एप् इति उच्यते ।

व्यावसायिकसमूहानां कार्यप्रणालीयां क्रान्तिं कृतवान्, जनानां सङ्गणकक्रयणस्य एकमात्रं कारणमपि अभवत् । १९८० तमे दशके स्प्रेड्शीट्-प्रभुत्वस्य कृते कम्पनयः घोरं स्पर्धां कुर्वन्ति स्म ।

IBM इत्यस्य Lotus-1-2-3 इत्यादीनि उदयमानाः सॉफ्टवेयर् क्रमेण धारयन्ति स्म । १९८५ तमे वर्षे यदा माइक्रोसॉफ्ट् इत्यनेन एक्सेल-इत्यस्य विमोचनं कृतम् तदा विसिकैल्क् आधिकारिकतया घोरस्पर्धायाः कालखण्डे प्रविष्टवान् ।

अन्ततः १९९० तमे दशके विण्डोज ३.० इत्यस्य विमोचनेन सह एक्सेल इत्येतत् प्रबलं स्प्रेड्शीट् सॉफ्टवेयरं जातम् । ततः परं वयं पश्चात् न अवलोकितवन्तः।

Excel एकं महान् उत्पादं किं करोति यत् आरम्भकानां कृते एतस्य उपयोगः एतावत् सुलभः अस्ति: केवलं कोष्ठके टङ्कनं आरभत।

परन्तु यत् एतत् महत् उत्पादं करोति तत् अस्ति यत् एतत् अत्यन्तं शक्तिशाली अस्ति: विशेषज्ञाः उपयोक्तारः जटिलवित्तीयप्रतिरूपणं, आँकडाविश्लेषणं दृश्यीकरणं च, अपि च वीडियोक्रीडाः अपि निर्मातुं तस्य उपयोगं कर्तुं शक्नुवन्ति।

एक्सेलस्य स्वकीयः ई-क्रीडाजगः अपि अस्ति

प्रारम्भे एक्सेल-वित्त-लेखा-क्षेत्रे कार्यं कुर्वतां व्यावसायिक-उपयोक्तृणां कृते डिजाइनं कृतम् आसीत्, परन्तु तस्य बहुमुख्यतायाः कारणात् एतत् व्यापकरूपेण प्रयुक्तं सामान्य-उद्देश्य-उपकरणं जातम् ।उद्यमशीलताविचारानाम् अपि स्रोतः अभवत् ।

यदि भवान् व्यवसायं आरभतुम् इच्छति तर्हि केवलं एकं उपयोक्तारं अन्वेष्टव्यः यः Excel मध्ये प्रक्रियां मैन्युअल् रूपेण संचालयति, ततः तदनुसारं तस्य कृते SaaS अनुप्रयोगं (Software as a Service, Software as a Service) निर्मातव्यम्

स्ट्राइप् इत्यस्य पैट्रिक् मेकेन्जी इत्यनेन एक्सेलस्य सृजनशीलतायाः सर्वोत्तमरूपेण सारांशः कृतः यदा सः लिखितवान् यत् -

मम प्रियं अपूर्णं सॉफ्टवेयर-आवश्यकता:

एकेन कर्मचारिणा यत्किमपि Excel स्प्रेड्शीट् अद्यतनं भवति तत् अन्यस्मै कर्मचारीं प्रति प्रेष्यते, यः तत् अद्यतनं करोति ततः पुनः प्रेषयति ।

एतत् भवतिमात्रेण SaaS दूतः (निवेशः) उड्डयनार्थं सज्जः भवति ।

उद्यमपुञ्जी टॉमस् तुङ्गुज् प्रथमवारं अवलोकितवान् यत् एक्सेलः विगत १५ वर्षेषु अन्येषु बह्वीषु अनुप्रयोगेषु स्पिन ऑफ् कृतः अस्ति, यथा आसन, लुकर, क्विकबुक्स् च

ज्ञातव्यं यत् एतत् स्पिन-ऑफ केवलं तदा एव सम्भवम् यदा Excel व्यापकरूपेण लोकप्रियं जातम् तथा च उपयोक्तारः विशेषप्रतिस्थापनसाधनानाम् आवश्यकतां अवगच्छन्ति स्म

एतत् प्राप्तुं Excel इत्यस्य व्यापकरूपेण उपयोगः करणीयः, अपि च अस्य शक्तिप्रयोक्तृणां आवश्यकता अस्ति, ये जनाः Excel इत्यस्य उपयोगं कृत्वा niche workflows इत्यस्य कार्यान्वयनम् करिष्यन्ति येषां समर्थनार्थं सॉफ्टवेयरः न निर्मितः आसीत्

एकदा एते कार्यप्रवाहाः निर्मिताः भवन्ति तदा शक्तिप्रयोक्तारः अवगमिष्यन्ति यत् तेषां कार्यप्रवाहस्य केचन भागाः अकुशलाः सन्ति अथवा तेषां उपयोगप्रकरणविशिष्टकार्यक्षमतायाः अभावः अस्ति तेषां कृते विशेषसाधनानाम् आवश्यकता अस्ति इति अनुभवितुं आरब्धम् - एतत् च B2B SaaS-अन्तरिक्षस्य कृते $327 अरब-डॉलर्-विपण्यरूपेण वर्धयितुं अवसरः अभवत् ।

यथा Excel इत्यनेन B2B SaaS युगस्य जन्म अभवत्, तथैव ChatGPT, Claude, Gemini इत्यादीनि सामान्यचैट्बोट्-अनुप्रयोगाः सङ्गणक-उपयोक्तृणां नूतन-पीढीयाः कृते नूतनं उद्यमशीलता-युगं जनयिष्यन्ति

एक्सेल इव एआइ-चैट्बोट्-इत्येतत् उपयोगस्य सुगमतां शक्तिशालिनः विशेषताभिः सह संयोजयति । ते अपि शीघ्रमेव लोकप्रियाः भवन्ति, बहु अल्पकाले च ।

अद्यतनस्य AI उपयोक्तारः AI-आधारितस्य सॉफ्टवेयरस्य परमाणु-एककघटकैः अधिकाधिकं परिचिताः भवन्ति: प्रॉम्प्ट्-शब्दाः, सन्दर्भ-विण्डोः, अल्प-शॉट्-शिक्षणं, बहु-मोडालिटी च

ते स्वविशिष्टक्षेत्रस्य अनुरूपं कार्यप्रवाहं निर्मातुं ChatGPT अथवा Claude इत्यस्य उपयोगं करिष्यन्ति । अस्मिन् क्रमे ते एतान् कार्यप्रवाहान् कथं उत्तमं, सरलं, सस्तां, द्रुतं, सुरक्षितं च कथं करणीयम् इति विषये स्वकीयानि मतं निर्मास्यन्ति।

एतेन एतान् कार्यप्रवाहान् पूर्णतया स्वतन्त्रे अनुप्रयोगे स्पिन-ऑफ् कर्तुं अवसरः अपि सृज्यते । यथा यथा अधिकाधिकाः जनाः बृहत्भाषाप्रतिमानानाम् उपयोगं कुर्वन्ति तथा तथा उद्यमशीलतायाः अवसराः अपि वर्धन्ते ।

एतत् मया स्वयमेव दृष्टम्।

प्रायः एकमासपूर्वं वयं “Spiral” इति एआइ-अनुप्रयोगं प्रारब्धवन्तः यत् X-पोस्ट्, LinkedIn-पोस्ट्, हेडलाइन-निर्माणं, उत्पाद-प्रक्षेपण-टिप्पणी-इत्यादीनि पुनरावर्तनीयानि रचनात्मक-कार्यं स्वचालितं करोति अस्य ३५०० तः अधिकाः उपयोक्तारः सन्ति, प्रतिदिनं वर्धमानः अस्ति ।

सर्पिल

मूलतः सर्पिलः शीघ्रं शब्दनिर्माता अस्ति । एतत् पर्दापृष्ठे Claude इत्यस्य उपयोगं करोति, अतः तकनीकीरूपेण भवन्तः Spiral इत्यस्मिन् यत्किमपि कुर्वन्ति तत् Claude इत्यत्र कर्तुं शक्यते ।

परन्तु क्लाउड् इत्यस्य गपशप-अन्तरफलकं तेषु कार्येषु Spiral उत्कृष्टतां प्राप्नोति इति कृते न डिजाइनं कृतम् अस्ति । क्लाउड् इत्यस्मिन् उपयोक्तृभ्यः जटिलप्रॉम्प्ट् शब्दानां निरीक्षणं कठिनं भवति येन उत्तमं परिणामः भवति । भवता आविष्कृतान् संकेतशब्दान् भवतः दलेन सह साझां कर्तुं उपयोक्तृभ्यः अपि कठिनम् अस्ति ।

Spiral विशिष्टकार्यप्रवाहानाम् अनुकूलतया एकं अन्तरफलकं प्रदाति: सृजनशीलाः व्यावसायिकव्यावसायिकाश्च ये स्वसामग्रीम् विभिन्नमाध्यमेषु परिवर्तयितुं इच्छन्ति। इदानीं लोकप्रियं यतः जनाः पूर्वमेव समानकार्यार्थं ChatGPT तथा Claude इत्येतयोः उपयोगं कर्तुं अभ्यस्ताः सन्ति । ते विशेषसाधनानाम् उपयोगाय सज्जाः सन्ति।

"AI wrapper" इति प्रायः अपमानजनकपदं गण्यते ।

अत्र गुप्तः अर्थः अस्ति यत् यदि जनाः समानप्रभावं प्राप्तुं ChatGPT अथवा Claude इत्यादीनां सामान्यचैट्बोट्-प्रयोगं कर्तुं शक्नुवन्ति तर्हि जनाः निश्चितरूपेण अस्याः आवश्यकतायाः कृते विशेषतया निर्मितानाम् AI-उपकरणानाम् उपयोगं न करिष्यन्ति

परन्तु तस्य विपरीतम् एव ।

ChatGPT तथा Claude इत्यनेन “AI shell” उत्पादानाम् आग्रहः वर्धितः । यतः यदा जनाः सामान्य-उद्देश्य-चैट्-बोट्-इत्यस्य उपयोगं कुर्वन्ति तदा ते अपि पश्यन्ति यत् तेषां डिजाइनं विशिष्ट-स्थितीनां कृते उपयुक्तं नास्ति ।

वस्तुतः स्टार्टअप-संस्थानां मर्दनस्य अपेक्षया ChatGPT, Claude च स्टार्टअप-विचारानाम् आविष्कारार्थं महान् स्थानानि सन्ति ।

यदि भवान् AI युगे स्टार्टअप निर्मातुम् इच्छति तर्हि केवलं ChatGPT अथवा Claude इत्यस्य उपयोगेन स्वयमेव द्रष्टव्यम् ।

यदि भवान् किमपि पुनः पुनः करोति, तस्य उत्पादनं च उत्कृष्टं भवति, तर्हि सम्भवतः स्वतन्त्रः अनुप्रयोगः भवितुम् अर्हति ।

प्रूफरीडिंग!ऐक्रेलिक