समाचारं

प्रथमसप्तमासेषु वर्षे वर्षे वाहनस्य उत्पादनं विक्रयणं च निरन्तरं वर्धितम्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग, ९ अगस्त (रिपोर्टरः जू पेइयु) ९ दिनाङ्के चीनदेशस्य वाहननिर्मातृसङ्घस्य संवाददाता ज्ञातवान् यत् जनवरीतः जुलैपर्यन्तं मम देशस्य वाहनस्य उत्पादनं विक्रयणं च क्रमशः १६.१७९ मिलियनं १६.३१ मिलियनं च अभवत्, यत् वर्षे वर्षे क्रमशः ३.४% तथा ४.४% ।

चीनस्य वाहननिर्मातृसङ्घस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते मम देशस्य वाहनविपण्यं जुलैमासे पारम्परिकं अऋतुकाले प्रविष्टम्, केचन निर्मातारः च उच्चतापमानस्य अवकाशं गतवन्तः उत्पादनस्य विक्रयस्य च गतिः मन्दः अभवत्, तथा च समग्ररूपेण विपण्यप्रदर्शनं तुल्यकालिकरूपेण सपाटं जातम् अस्ति। जुलैमासे मम देशस्य वाहनस्य उत्पादनं विक्रयं च क्रमशः २२.८६ मिलियनं, २.२६२ मिलियनं च यूनिट् यावत् अभवत्, यत् पूर्वमासस्य अपेक्षया क्रमशः ८.८%, ११.४% च न्यूनम्, गतवर्षस्य समानकालस्य अपेक्षया क्रमशः ४.८%, ५.२% च न्यूनम्

चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर्स् इत्यस्य आँकडानुसारं जनवरीतः जुलैपर्यन्तं मम देशस्य नूतन ऊर्जावाहनानां उत्पादनं विक्रयणं च क्रमशः ५.९१४ मिलियनं ५.९३४ मिलियनं च वाहनम् अभवत्, यत् वर्षे वर्षे क्रमशः २८.८% तथा ३१.१% वृद्धिः अभवत् नवीन ऊर्जावाहनानां कुलनवीनकारविक्रयस्य ३६.४% भागः आसीत् (जनस्य दैनिकविदेशसंस्करणम्)

प्रतिवेदन/प्रतिक्रिया