विदेशीयमाध्यमानां ध्यानम् : चीनस्य नूतन ऊर्जावाहनविक्रयः प्रथमवारं ईंधनवाहनानि अतिक्रमयति
2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य ११ दिनाङ्के समाचारः प्राप्तःअमेरिकी-उपभोक्तृ-समाचार-व्यापार-चैनल-जालस्थले ९ अगस्त-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीन-वाहन-विक्रेता-सङ्घस्य यात्रीकार-बाजार-सूचना-संयुक्त-शाखायाः प्रकाशित-आँकडानां अनुसारं ज्ञातं यत् जुलै-मासे चीन-देशे नूतन-ऊर्जा-यात्री-वाहनानां खुदरा-विक्रयः तस्मात् अधिकः अभवत् प्रथमवारं पारम्परिक-इन्धन-यात्रीवाहनानां .
नवीन ऊर्जावाहनेषु शुद्धविद्युत्वाहनानि, संकरवाहनानि च सन्ति । सद्यः एव प्रकाशितानां आँकडानां अनुसारं चीनस्य जुलैमासे यात्रीकारविक्रयस्य ५१% अधिकं भागः अस्मिन् वर्गे अभवत् ।
विश्लेषणस्य अनुसारं वर्षपूर्वं प्रायः ३६% नूतन ऊर्जावाहनविपण्यप्रवेशदरात् एषः आँकडा वर्धितः अस्ति ।
नवीनतमं प्रकाशितं तथ्यं दर्शयति यत् जुलैमासे शुद्धविद्युत्वाहनानां विक्रयः संकरवाहनानां विक्रयः अतिक्रान्तवान्, शुद्धविद्युत्वाहनानां विपण्यप्रवेशस्य दरः २८% यावत् अभवत्
समाचारानुसारं चीनदेशः विश्वस्य बृहत्तमः वाहनविपण्यः अस्ति, नूतन ऊर्जावाहनानां क्षेत्रे तीव्रप्रतिस्पर्धायाः कारणात् मूल्ययुद्धं प्रवृत्तम् अस्ति
तथ्याङ्कानि दर्शयन्ति यत् चीनदेशस्य जुलैमासे यात्रीकारानाम् खुदराविक्रयः १७२ लक्षं भवति स्म, येषु ८७८,००० नूतनाः ऊर्जायात्रीकाराः विक्रीताः ।
चीनसर्वकारेण दशवर्षेभ्यः अधिकं कालात् घरेलुनवीनऊर्जावाहन-उद्योगस्य समर्थनं कृतम् इति प्रतिवेदने उक्तम् । उपभोगं प्रवर्धयितुं नवीनतमव्यापारनीतिः नूतन ऊर्जावाहनक्रेतृभ्यः अधिकतमसमर्थनं प्रदातुं अपि केन्द्रीभूता अस्ति।
अमेरिकादेशे नूतनः ऊर्जावाहन-उद्योगः एतावत् शीघ्रं न विकसितः अस्ति । नवीनतम-अनुमानानाम् अनुसारं प्रथमत्रिमासे अमेरिकी-नवीन-ऊर्जा-वाहन-विपण्य-प्रवेशस्य दरः १८% आसीत्, यत् २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके १८.८% आसीत् (संकलित/Xu Yanhong) २.