2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दवन समाचार २०१९ तमे वर्षे कनिष्ठ उच्चविद्यालयस्य तृतीयश्रेणीयां प्रवेशं कर्तुं प्रवृत्तः तहारा इत्यस्य गर्भाशयस्य वेदना, नासिकायां रक्तस्रावः इत्यादीनि लक्षणानि अभवन्, ततः परं तस्य गम्भीरः अर्बुदः इति निदानं जातम् तस्य परिवारस्य च कृते नीलवर्णात्। परन्तु जिनझाई, लुआन्-नगरस्य अस्य बालकस्य रोगः न पराजितवान् यद्यपि रसायनचिकित्सायाः अध्ययनं बाधितं तथापि उच्चविद्यालये प्रवेशं कृत्वा सः सर्वस्य सामनाम् अकरोत् ।
"यावत् वयं आशां न त्यजामः तावत् उज्ज्वलाः दिवसाः भविष्यन्ति।" अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायां तियान युआन् ६४८ अंकैः (भौतिकशास्त्रविषयसंयोजनं) बीजिंगविश्वविद्यालये डाकदूरसञ्चारविश्वविद्यालये प्रवेशं प्राप्तवान्
यदा व्याधिः आगच्छति तदा सः स्वयमेव युद्धं करोति
अद्यपर्यन्तं तहारा २०१९ तमस्य वर्षस्य ग्रीष्मकालीनावकाशे यत् घटितं तत् स्पष्टतया स्मरति । तस्मिन् समये शारीरिकसमस्यायाः कारणात् अहं बहुवारं चिकित्सालयं गतः, परन्तु प्रथमं कारणं न ज्ञातम् । तहारायाः माता चेन् महोदया दवन न्यूज इत्यस्य संवाददातारं स्मरणं कृतवती यत् प्रथमं बालकः गर्भाशयस्य मेरुदण्डस्य वेदनाम् अकरोत्, द्वितीयवारं च कर्णवेदनायाः शिकायतया पश्चात् एतेषु बहु ध्यानं न दत्तवती , बालिका नासिकारक्तस्राव इत्यादीनि लक्षणानि भवितुं आरब्धानि, सा अपि परीक्षणार्थं चिकित्सालयं गता । २०१९ तमस्य वर्षस्य सेप्टेम्बरमासे तहारा कनिष्ठ उच्चविद्यालयस्य तृतीयश्रेण्यां प्रवेशस्य प्रायः एकसप्ताहस्य अनन्तरं व्याख्यानानि श्रुत्वा अन्यैः सह सामान्यतया संवादं कुर्वन् अतीव असहजतां अनुभवति स्म, अन्ये च तस्य मुखं किञ्चित् कुटिलम् इति आविष्कृतवन्तः एताः परिस्थितयः तहारायाः परिवारस्य ध्यानं आकर्षितवन्तः .
तहारस्य पिता गृहात् बहिः कार्यं करोति, यतः तहारायाः कृते कनिष्ठ-उच्चविद्यालयस्य तृतीयश्रेणीयां प्रवेशः महत्त्वपूर्णः अस्ति, तस्मात् तस्य माता तस्य गृहनगरे तस्य सह अध्ययनं करोति हेफेइ-नगरे अर्बुदः इति निदानं कृत्वा वैद्यस्य वचनं "बालकः एतावत् रोगी अस्ति चेत् अद्यापि विद्यालयं गन्तुम् इच्छति?" परिवारं।
कक्षायां तहारः।
वैद्यस्य सल्लाहेन तहारा सम्पूर्णवर्षं यावत् विद्यालयात् विरामं कृत्वा चिकित्सां प्राप्तुं बीजिंग, अनहुई, गुआङ्गडोङ्ग इत्यादीनि स्थानानि गत्वा अर्धवर्षाधिकं यावत् रसायनचिकित्सां कृतवती अधुना तहारा अद्यापि स्वस्य स्थितिं नियन्त्रयितुं औषधं सेवितुं प्रवृत्तः अस्ति, तस्य समीक्षा अपि षड्मासेषु करणीयम् । साक्षात्कारे तहारा अवदत् यत् तस्य स्थितिः सुदृढा अभवत्, परन्तु तदपि स्पष्टतया तस्य मनसि किञ्चित् श्रवणसमस्याः सन्ति, अपि च वदन् तस्य नासिकाध्वनिः अपि प्रबलः आसीत्
"अर्बुदस्य निदानानन्तरं अहं किञ्चित् अभिभूतः अभवम्" इति प्रत्यक्षतया उक्तवान् यत् चिकित्साप्रक्रिया अतीव कठिना अस्ति, विशेषतः रसायनचिकित्सायां अवकाशप्रक्रियायाः समाप्तेः अनन्तरं सः चिकित्सायां एकाग्रतां कृतवान् परन्तु किञ्चित्कालं यावत् तहारायाः अन्तःलोकः किञ्चित् नकारात्मकः आसीत् । उच्चविद्यालये प्रवेशानन्तरं तहारा प्रायः गृहे विश्रामं कर्तुं अवकाशं गृह्णाति स्म यतोहि तस्य शरीरं तत् सहितुं न शक्नोति स्म, सः निरन्तरं औषधं सेवते स्म, जाँचार्थं च चिकित्सालयं गच्छति स्म "कदाचित्, अहं गहनं अशक्ततायाः भावः अवश्यं अनुभवामि स्म तहारा अवदत् यत् सौभाग्येन तस्य परिवारः प्रायः तस्य चिन्तां करोति, प्रोत्साहनं च, “कटिबन्धं दष्ट्वा जयजयकारं कुरुत” इति ।
कष्टानां सम्मुखे बलवन्तः भवन्तु, मातापितृणां कष्टानि च अवगच्छन्तु
गृहात् बहिः कार्यं कुर्वन् पिता, बालेन सह वैद्यं द्रष्टुं गच्छति, तस्य आर्थिकसम्पदः नास्ति, बलवान् तहारः च एतत् कुटुम्बं हृदयविदारकं करोति। बालस्य स्थितिविषये तहारायाः माता चेन् महोदया किञ्चित् स्वयमेव दोषं दत्तवती । मातापितृणां दृष्टौ तियान युआन् सर्वदा अतीव बुद्धिमान् बालकः आसीत् यः गृहे कष्टानि अवगच्छति । तस्य रोगस्य निदानानन्तरं तहारः स्वस्य क्रोधं न त्यक्तवान् अपितु सः प्रायः स्वमातरं सान्त्वयति स्म यत् सः अत्यधिकं चिन्तां न करोतु ।
तहारा कक्षे पुस्तकानां आयोजनं कुर्वन् आसीत् ।
"बालः अतीव बलवान् अस्ति। रसायनचिकित्सायाः कृते आस्पतेः स्थापनसमये सः स्वयमेव वेदनां सहितवान्। तस्य मानसिकता तहारायाः चिकित्सायाः समये केषाञ्चन परिस्थितीनां उल्लेखं कृत्वा माता चेन् महोदया स्वपुत्रस्य दृढं प्रदर्शनं स्ववचनेषु प्रकाशितवती।
विद्यालयस्य विरामस्य समाप्तेः अनन्तरं सः विद्यालयं प्रत्यागतवान् ततः परं तस्य सहचरः माता तहारायाः नकारात्मकतायाः विषये चिन्तिता आसीत्, अतः सा सर्वदा स्वसन्ततिभिः सह गपशपार्थं केचन विषयाः प्राप्नोत् । अस्मिन् मातृदिने तहारा स्वस्य विद्यालयपुटस्य पृष्ठतः क्रीतानि पुष्पाणि गुप्तरूपेण निगूह्य स्वमातरं आश्चर्यचकितं कर्तुं गृहं गतः। एतत् प्रथमवारं तस्य मातुः कृते पुष्पाणि प्रेषितवती आसीत् तस्याः माता तस्य परिवारस्य च कृते बहु मूल्यं दत्तवती आसीत् सः अपि तस्याः परिश्रमिणः मातुः मुखस्य उपरि स्मितं दृष्ट्वा अतीव प्रसन्नः अभवत् ।
चिकित्सां कुर्वन् अध्ययनं कुर्वन् अहं कियत् अपि कठिनं भवतु इति धैर्यं कृतवान् ।
गम्भीररोगस्य सम्मुखीभूय तहारा अध्ययनं न त्यक्तवान् सः स्वशक्तिं आशावादं च रोगविरुद्धं दृढतया युद्धं कर्तुं प्रयुक्तवान् । यद्यपि तहारा चिकित्सां कृत्वा विद्यालयं प्रत्यागत्य विद्यालयं गन्तुं शक्नोति स्म तथापि उच्चविद्यालये प्रवेशं कृत्वा तस्य माता चिन्तिता आसीत् यत् एतेन तस्य अध्ययनं विलम्बः भविष्यति इति "तस्य शिक्षकाः अतीव उत्तमाः सन्ति, विशेषतः मुख्याध्यापकः। प्रत्येकं सः अवकाशात् आगच्छति तदा शिक्षकाः तस्य व्यक्तिगतरूपेण क्षतिपूर्तिं करिष्यन्ति। ते अतीव धैर्यं धारयन्ति, मुख्याध्यापिका वाङ्ग इत्यस्मै अन्येभ्यः शिक्षकेभ्यः विशेषं धन्यवादः ये सर्वदा तहाराणाम् सहपाठिनां च विषये अतीव चिन्तिताः आसन्।
शयने अध्ययनं कुर्वन् तहारः।
तहारः बाल्यकालात् एव अध्ययनं प्रेम्णा पश्यति यद्यपि चिकित्सायाः कारणेन तस्य अध्ययनं बहुवारं बाधितं जातम् तथापि विद्यालयं प्रत्यागत्य सः अध्ययने यत् कष्टं प्राप्नोत् तत् दूरं कर्तुं बहु परिश्रमं कृतवान् । तस्य व्याधिकारणात् तहारायाः कर्णयोः शब्दश्रवणे काश्चन समस्याः अभवन्, येन तस्य आङ्ग्लभाषा श्रवणं कठिनं जातम् परन्तु तदपि अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायां तहारायाः आङ्ग्लभाषायाः स्कोरः १३१ अंकः आसीत् ।
कक्षायाः छात्राः अपि तहारायाः स्थितिविषये चिन्तिताः आसन् यदा सः अर्धवर्षाधिकं यावत् चिकित्सायै विद्यालयात् आगतः तदा उच्चविद्यालयस्य प्रवेशपरीक्षायाः अनन्तरं विद्यालयात् निर्गन्तुं पूर्वं तं दृष्ट्वा बहवः छात्राः अतीव आश्चर्यचकिताः अभवन्, अपि च सह फोटोग्राफं गृहीतवन्तः तस्य। "अद्यपर्यन्तं कनिष्ठविद्यालये मम बहवः सहपाठिभिः सह सम्पर्कं कुर्वन् अस्मि। ते मम एकवर्षपूर्वं महाविद्यालयस्य प्रवेशपरीक्षां दत्तवन्तः, महाविद्यालयस्य विषये कानिचन वस्तूनि मया सह साझां कुर्वन्ति स्म, तहारा उच्चविद्यालये प्रवेशं कृत्वा अवदत्। अनेके सहपाठिनः तस्य साहाय्यं कृतवन्तः "एकदा अहं स्मरामि, अहं परदिने महाविद्यालयस्य प्रवेशपरीक्षां कृतवान्। यदा अहं विद्यालयम् आगतः तदा मम डेस्कमेट् मम कक्षायाः टिप्पण्याः प्रत्यक्षतया प्रतिलिपिं कृतवान्, यत् अतीव मार्मिकम् आसीत्।
“यावत् आशां न त्यजामः तावत् अग्रे उज्ज्वलाः दिवसाः भविष्यन्ति।”
परिश्रमस्य फलं प्राप्तम्। यदा महाविद्यालयस्य प्रवेशपरीक्षायाः विषयः आगच्छति तदा तहारा अवदत् यत् तस्य मातापितरौ बहु परिश्रमं कृतवन्तः, महाविद्यालयं गत्वा अपि कठिनतया अध्ययनं करिष्यन्ति तस्य पिता बीजिंगनगरे कार्यं करोति तथा च प्रायः चीनीयनववर्षे एव गृहम् आगच्छति विश्वविद्यालये बीजिंगनगरे, परिवारः बीजिंगनगरे पुनः मिलितुं शक्नोति।
चिकित्साप्रक्रियायाः, कठिनभूतकालस्य च स्मरणं कृत्वा सः भविष्ये स्वस्य महाविद्यालयजीवनस्य योजनां कृतवान् आसीत् जीवने परिवर्तनं कृत्वा अपि प्रसन्नः अभवत्, "यावत् वयं आशां न त्यजामः तावत् उज्ज्वलं भविष्यं भविष्यति" इति अवदत्।
दवन न्यूजस्य संवाददाता वेई ज़िन्क्सिन् इत्यस्य प्रशिक्षुः ताङ्ग् ज़ुएलिंग् (चित्रं साक्षात्कारिणा प्रदत्तम्)
सम्पादक झांग दवेई