2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकवर्षं यावत् जलक्षतिपुनर्प्राप्तेः अनन्तरं "२३·७" इति प्रचण्डवृष्टि-तूफान-आपदं प्राप्य जुमा-नद्याः सुधारस्य आरम्भः अभवत् । अगस्तमासस्य ११ दिनाङ्के बीजिंग-नगरनिर्माणसमूहात् निर्माणकम्पनीतः संवाददातारः ज्ञातवन्तः यत् ६२.५ किलोमीटर्-दीर्घा जुमा-नद्याः सुधार-सुधार-परियोजना अधुना आरब्धा अस्ति, आगामिवर्षस्य अन्ते यावत् समाप्ता भविष्यति इति अपेक्षा अस्ति तावत्पर्यन्तं जुमा-नद्याः तटस्य स्कूरिंग्-विरोधी क्षमता महत्त्वपूर्णतया वर्धिता भविष्यति, २० वर्षेषु एकवारं भवति जलप्रवाह-निर्वाह-क्षमताम् अपि पूरयितुं शक्नोति
फाङ्गशान्-मण्डले स्थितस्य जुमा-नद्याः तटाः कदाचित् नागरिकानां कृते ग्रीष्मकालं अवकाशं च व्यतीतुं पर्यटनस्थलम् आसीत् तथापि "२३·७" इति प्रचण्डवृष्टेः अनन्तरं नदीतटाः प्रक्षालिताः, निवासिनः जीवनं सम्पत्तिसुरक्षा च परितः नगरेषु ग्रामेषु च तर्जिताः आसन् ।
बीजिंग-नगरीयनिर्माणसमूहस्य फाङ्गशान-मण्डलस्य बाढक्षति-पुनर्निर्माण-मुख्यालयस्य स्थले सेनापतिः वाङ्ग वेन्लोङ्गः अवदत् यत् जुमा-नद्याः आपदा-उत्तर-पुनर्प्राप्ति-पुनर्निर्माण-कार्यस्य प्रथमः समूहः सम्पन्नः अस्ति, यत्र कुलम् ४ बैचः सन्ति जलक्षतिग्रस्तजलप्रदायसुविधानां मरम्मतं कृतम्, जलक्षतिग्रस्तानां मलनिकासीजालस्य ३ बैचानां मरम्मतं कृतम्, यत्र पर्वतीयक्षेत्रेषु १९ नगरेषु ग्रामेषु च १५६ ग्रामाः, ५४०.७ किलोमीटर् जलप्रलयेन क्षतिग्रस्तग्रामीणमार्गाः च मरम्मतं कृतम् "एकवर्षे मूलभूतपुनर्स्थापनं, वर्षत्रयेषु व्यापकसुधारः, दीर्घकालीनः उच्चगुणवत्ताविकासः च" इति आवश्यकतानुसारं जुमानद्याः अधुना पूर्णतया सुधारस्य सुधारस्य च चरणे प्रविष्टा अस्ति, येन पार्श्वे परिदृश्यं अधिकं वर्धयिष्यति जुमा नदी तथा परितः नगरानां ग्रामाणां च सुरक्षारेखां निर्मायताम् .
रिपोर्ट्-अनुसारं ६२.५ किलोमीटर्-दीर्घस्य जुमा-नद्याः नियमन-उन्नयन-परियोजनायां २९ किलोमीटर्-पर्यन्तं कंक्रीट-अग्रदुर्ग-निर्माणं, सीसा-तार-गैबियन-प्रवण-संरक्षण-सुदृढीकरणं, षट्-सेतु-क्षेत्र-संरक्षण-निर्माणं च सन्ति वाङ्ग वेन्लोङ्गः अग्रे व्याख्यातवान् यत् "अग्रगैबियननिर्माणम्" इति नदीतीरे गभीरं खननं कृत्वा सानुसंरक्षणं अवरुद्ध्य धारकभित्तिं निर्मातुं शक्यते एतेन नदी सानुसंरक्षणस्य क्षयः न भवति तथा च उभयोः तटयोः क्षयः न भवति वालुका, ग्रेवल च यदा सीसातारं गबियनं भवति तदा शिलाः सीसातारात् बुनितधातुजाले स्थापिताः भवन्ति, येन जलस्य प्रवाहः भवति चेत् तटबन्धसंरचनायाः स्थिरतां निर्वाह्यते तदतिरिक्तं सेतुक्षेत्ररक्षणं सेतुघाटेषु स्थापितं सुरक्षायन्त्रं भवति, यत् सेतुघाटानां क्षतिं प्रभावीरूपेण निवारयितुं शक्नोति ।
तस्मिन् एव काले परियोजनायां ६५,००० वर्गमीटर् क्षेत्रं व्याप्य पारिस्थितिकीपुनर्स्थापनमपि अन्तर्भवति, यत् न केवलं नदीयाः जलप्रलयनियन्त्रणसुरक्षां पूरयितुं शक्नोति, अपितु नदीयाः नदीतटस्य च पारिस्थितिकप्रदर्शने सुधारं कर्तुं नदीयाः पुनः आकारं च दातुं शक्नोति पर्यावरणम्।
जुमा-नद्याः अतिरिक्तं बीजिंग-नगरीय-निर्माण-समूहः दाशी-नद्याः सुधार-सुधार-परियोजनाम् अपि कार्यान्वितं करिष्यति यस्य कुल-दीर्घता प्रायः ११८ किलोमीटर्, किकी-नद्याः सुधार-सुधार-परियोजना, यस्य कुल-दीर्घता प्रायः ३.५ किलोमीटर्, मुख्य-खातं च फाङ्गशानमण्डले सुधारपरियोजना यस्य कुलदीर्घता प्रायः १४६.७ किलोमीटर् अस्ति । तदतिरिक्तं क्षतिचिकित्सा, क्षतिमरम्मतं, क्षतिरक्षणं च समाविष्टानि स्थानीयानि आपदाप्रबन्धनपरियोजनानि अपि एकत्रैव क्रियन्ते येषु १६ नगराणि ३७४ बिन्दवः च सम्मिलिताः सन्ति
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : लु याङ्ग
प्रक्रिया सम्पादकः U022