2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्ववित्तपोषितविदेशीयछात्राणां उत्तमशैक्षिकप्रदर्शनेन पुरस्कृत्य शिक्षामन्त्रालयेन २००३ तमे वर्षे “राष्ट्रीयउत्कृष्टस्ववित्तपोषितछात्रछात्रवृत्ति” (अतः परं “उत्कृष्टस्ववित्तपोषिता छात्रवृत्तिः” इति उच्यते) स्थापनायाः अनुमोदनं कृतम् चीन छात्रवृत्तिपरिषदः २०२३ तमे वर्षे कार्यक्रमस्य आयोजनं कार्यान्वयनञ्च दायित्वं धारयतिसर्वोत्कृष्टपुरस्कारस्य कार्यान्वयनव्याप्तिः ३५ देशेषु ४७ संग्रहालयक्षेत्राणि समाविष्टानि सन्ति ।
अगस्तमासस्य ९ दिनाङ्कात् १० दिनाङ्कपर्यन्तं यूके-देशस्य १४ शीर्षविश्वविद्यालयानाम्, शोधसंस्थानां च २० छात्राः सन्ति यत्र आक्सफोर्डविश्वविद्यालयः, केम्ब्रिजविश्वविद्यालयः, लण्डन्विश्वविद्यालयः, ग्लास्गोविश्वविद्यालयः च सन्तिसर्वोत्कृष्टविजेतारः स्थलनिरीक्षणार्थं वुहाननगरं गतवन्तः प्रतिनिधिमण्डलं वुहानस्य औद्योगिकवातावरणस्य नवीनतावातावरणस्य च निकटतया अनुभवं कर्तुं ऑप्टिक्स-उपत्यकायां गतः।
अद्यैव वुहान-नगरं गतवन्तः विदेशीयाः पर्यटकाः ऑप्टिक्स-उपत्यकायाः "फोटोन्"-वायुकक्षायाः प्रशंसकाः अभवन्, यया विदेशमन्त्रालयस्य प्रशंसा अभवत्: "साइबर वुहान" इति नामकरणस्य योग्यम् अस्ति! केवलं विदेशीयाः पर्यटकाः एव प्रशंसकाः न सन्ति ये केम्ब्रिजविश्वविद्यालयस्य पोस्टडॉक्टरेल्-सहचरः जियांग् युक्सी वुहान-नगरस्य मूलनिवासी अस्ति सा वायुमार्गेण प्रकाशिकी-उपत्यकायाः केन्द्रीय-पारिस्थितिकी-गलियारे यात्रां कृतवती, यत्र प्रौद्योगिकी जीवनं च अस्ति तस्य आकर्षणस्य विषये अतीव उत्साहितः आसीत् निर्विघ्नतया सम्बद्धः।
Xiaomi, Kingsoft, United Imaging... "मुख्यालयप्रभावः" परियोजनानां प्रतिभानां च इत्यादीनां उच्चस्तरीयतत्त्वसंसाधनानाम् प्रवाहं, एकत्रीकरणं च Optics Valley इत्यत्र आनयत्। आगन्तुकप्रतिनिधिमण्डलेन शाओमी-संस्थायाः वुहान-मुख्यालये कृत्रिमबुद्धि-अन्तर्जाल-आदिक्षेत्रेषु शाओमी-संस्थायाः नवीनतम-उपार्जनानां अनुभवः कृतः, तथा च ऑप्टिक्स-उपत्यकायां बृहत्-लघु-मध्यम-आकारस्य उद्यमानाम् एकीकृत-विकासस्य अभिनव-प्रतिमानं दृष्ट्वा आश्चर्यचकितः अभवत् “ऑप्टिक्स-उपत्यकायाः औद्योगिक-सम्पदां प्रतिभा-नीतीनां च विषये मम अतीव सहजबोधः अस्तिचित्ताकर्षकः, एषा यात्रा सार्थकः अस्ति" इति केम्ब्रिजविश्वविद्यालयस्य डॉ. वेई झीवुः अवदत्।
सिलिकन वैली टाउन साइंस एण्ड टेक्नोलॉजी पार्क इत्यत्र डॉ. जू योङ्गजिया कर्मचारिणां व्याख्यानं ध्यानपूर्वकं शृणोति। सः रॉयल एकेडमी आफ् इन्जिनियरिङ्ग् इत्यस्य शिक्षाविदः जियाङ्ग क्षियाङ्गकियान् इत्यस्य अधीनं अध्ययनं कृतवान्, बहुवर्षेभ्यः प्रकाशिकचिकित्सापरीक्षणयन्त्राणां शोधविकासे च संलग्नः अस्ति "ऑप्टिक्स वैली इत्यस्य ऑप्टोइलेक्ट्रॉनिक सूचना उद्योगः अद्वितीयः अस्ति। मम परियोजनादले बहवः वरिष्ठाः ऑप्टिक्स वैली इत्यत्र स्वकीयान् व्यवसायान् आरब्धवन्तः।"
वुहान इंटेलिजेण्ट् मैन्युफैक्चरिंग् बेस् एक्सपेङ्ग मोटर्स् इत्यस्य तृतीयः घरेलुः उत्पादनस्य आधारः अस्ति । , यांत्रिक-इञ्जिनीयरिङ्ग-क्षेत्रे अनेके पीएचडी-विद्यार्थिनः अन्तः "द्वारमार्गेषु" चर्चां कर्तुं स्थगितवन्तः । हैजू टेक्नोलॉजी इन्वेस्टमेण्ट् इत्यस्य अध्यक्षः सन किलिन् इत्यनेन उक्तं यत्, "एक्सपेङ्ग मोटर्स् इत्यादिभिः सूचीकृतैः कम्पनीभिः स्वस्य नवीनतायाः आवश्यकताः प्रकाशिताः, औद्योगिकशृङ्खला नवीनताप्रणालीनां कृते सेवाप्रतिमानाः निर्मिताः, विदेशेषु छात्राणां कृते घरेलुकम्पनीभिः सह संवादं कर्तुं सहकार्यं च कर्तुं मञ्चं निरन्तरं निर्मास्यन्ति ."
"वूहानस्य औद्योगिकः आधारः अतीव आकर्षकः अस्ति।" Neusoft Wuhan Software Park इत्यत्र सः बुद्धिमान् सम्बद्धकाराः स्मार्टनगराः च इत्यादिषु विशिष्टेषु उद्योगक्षेत्रेषु "सॉफ्टवेयर-परिभाषित" समाधानानाम् अनुभवं कृतवान्, परियोजनापरिचयात् उद्यमकार्यन्वयनपर्यन्तं प्रतिभास्थापनपर्यन्तं सम्पूर्णशृङ्खलायाः विषये ज्ञातवान् secret of "त्रिलाभा परिवर्तन" निहितम्।
चेगुप्रतिभानवाचारबन्दरे आगन्तुकप्रतिनिधिमण्डलेन प्रौद्योगिकीनवाचारस्य औद्योगिकविकासस्य च "चेगुवेगस्य" गहनः अनुभवः अभवत्, चेगुस्य प्रतिभावाहकनिर्माणस्य, प्रतिभासेवाप्रतिश्रुतिस्य अन्येषां कार्यपरिपाटानां च प्रशंसा कृता "चेगु इत्यनेन उद्योगस्य, नवीनतायाः, प्रतिभायाः च समर्थननीतीनां श्रृङ्खला निर्मितवती अस्ति। वयं छात्राणां शिक्षकाणां च स्वागतं कर्तुं उच्चतमगुणवत्तायुक्तानि सेवानि प्रदास्यामः यत् ते नवीनतां कर्तुं व्यवसायं च आरभुं, तेषां स्वप्नानां साकारीकरणाय, तेषां स्वप्नानां साकारीकरणाय, विजय-विजय-विकास-अवकाशानां च स्वागतं करिष्यामः! " वुहान आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य कार्यकर्ता समितिस्य संगठनविभागस्य निदेशकः हुआङ्ग ज़िंग्लियाङ्गः चिकित्सकानाम् आमन्त्रणानि ईमानदारीपूर्वकं कृतवान्।
"वयं नूतनानां विदेशीयानां चीनीयानाम्, विदेशेषु अध्ययनार्थं प्रत्यागतानां च 'देशीयपरिवारः' भविष्यामः।" हुबेई प्रान्तीयविदेशीयचीनीसङ्घस्य सदस्यः, उपाध्यक्षः, महासचिवः च हौ जिवेन् अवदत्। मध्यचीनसामान्यविश्वविद्यालयस्य उपाध्यक्षः रेन यूझोउ इत्यनेन विद्यालयस्य शैक्षिकप्रयोजनस्य, विशेषतानां, अनुशासनात्मकलाभानां च परिचयः कृतः यत्, "अस्माकं विद्यालयः मुक्तशिक्षायाः अन्तर्राष्ट्रीयविकासस्य च पालनम् करोति, तथा च उच्चस्तरीयशिक्षायाः बहिः जगति उद्घाटनं अधिकं प्रवर्धयिष्यति।
शिक्षा, अर्थशास्त्रं प्रबन्धनं च, रसायनशास्त्रं, जीवनविज्ञानं, सङ्गणकं, विदेशीयभाषा, भौतिकशास्त्रम् इत्यादीनां विद्यालयानां डीनः प्रथमश्रेणीविषयाणां द्विगुणीकरणस्य, विद्यालयस्य संचालनस्य इतिहासस्य च परिचयं दत्तवन्तः “विद्यालयस्य ऐतिहासिकवृष्टिः अस्माभिः गभीररूपेण अनुभूता तथा बहुविधविषयाणां समन्वितविकासस्य अनुशासनव्यवस्था " आक्सफोर्डविश्वविद्यालयस्य शोधकर्त्ता याङ्ग पु अवदत्। राष्ट्रीय उत्कृष्टस्ववित्तपोषितविदेशाध्ययनस्य छात्रवृत्तिविजेतानां प्रतिनिधिभिः अपि उत्साहेन उक्तं, तेषां वैज्ञानिकसंशोधनानुभवं, नवीनदृष्टिः, विदेशे अध्ययनस्य देशस्य सेवायाः च मौलिकमिशनं च व्याख्यातम्। पक्षद्वयेन शैक्षणिकसंशोधनं, अन्तरविषयसहकार्यं, सहकार्यं च इत्यादिषु विषयेषु गहनं अन्तरक्रियाशीलं आदानप्रदानं कृतम्।
शिक्षा, विज्ञानं प्रौद्योगिकी च, प्रतिभाः च चीनीयस्य आधुनिकीकरणस्य मूलभूताः सामरिकाः च समर्थनाः सन्ति । सम्प्रति सम्पूर्णः हुबेई प्रान्तः नूतनयुगे प्रतिभाभिः प्रान्तस्य सुदृढीकरणस्य रणनीतिं कार्यान्वयति, "चू जनाः प्रतिभां प्रेम्णा पश्यन्ति" इति उत्साहः "प्रतिभापुनर्जीवनं हुबेई" इत्यस्य उत्साहं प्रज्वालयति
संवाददाता : लियू रुक्सुआन