समाचारं

हुमेई इत्यस्य प्रवेशसूचना “आतिशबाजीं प्रज्वलितुं” शक्नोति!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव हुबेई-अकादमी आफ् फाइन आर्ट्स् इत्यनेन २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां कृते प्रेषितस्य प्रवेशसूचनायाः उपन्यासशैल्याः कारणात् अन्तर्जालस्य उपरि उष्णचर्चा उत्पन्ना अस्ति अमूर्त सांस्कृतिकविरासतां तकनीकस्य "ड्रैगन स्केल सूट" इत्यस्य उपयोगेन प्रवेशसूचनाम् उद्घाटयन्तु, अन्तः निगूढं स्क्रॉलं मोड़यन्तु, अनस्क्रू च कुर्वन्तु, तथा च नूतनछात्रैः सह अस्य क्षणस्य उत्सवं कर्तुं "बैङ्ग" इत्यनेन रङ्गिणः आतिशबाजीः उड्डीयन्ते।
"यस्य प्रवेशपत्रं आतिशबाजीभिः पूरितम् अस्ति! हुमेई एतावत्कालं यावत् भवतः प्रतीक्षायाः योग्यः अस्ति!" सन्देशक्षेत्रे बहवः नेटिजनाः ईर्ष्याम् भावः च प्रकटितवन्तः यत् "ये पट्टिकाः स्वच्छाः न कृताः ते भविष्ये प्रत्येकं वारं भवन्तं स्मारयिष्यन्ति यत् भवतः एतादृशः सुखदः क्षणः अभवत्!" यथा उष्णं अभिनन्दनम्।” “वर्षत्रयपूर्वं स्नातकः अहमपि क्रीडितुं इच्छामि।”
नेटिजनाः प्रवेशसूचना सामाजिकमाध्यमेषु साझां कृतवन्तः। चित्र/एपीपी स्क्रीनशॉट
अवगम्यते यत् हुबेई ललितकलासंस्थायाः २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां प्रवेशसूचना दृश्यकलानिर्माणविद्यालयस्य उपडीनः झू झिपिङ्गः पूर्वविद्यार्थी चाङ्ग वेइजी च कृता आसीत्
झू झिपिङ्ग इत्यनेन पत्रकारैः उक्तं यत् प्रवेशसूचनाः प्राप्तुं नवीनशिक्षकाणां कृते स्वकलास्वप्नानां अनुसरणं कर्तुं महत्त्वपूर्णः क्षणः अस्ति यत् वर्षाणां अदम्यप्रयत्नानाम् पुरस्कारस्य साक्ष्यम् अस्ति “अस्माभिः चिन्तितम् यत् बालकान् यदा प्राप्तवन्तः तदा तेषां कृते उत्सवसमारोहं दातव्यम् सूचनायां, ते महाविद्यालयात् स्वागतं आशीर्वादं च अनुभवन्ति स्म, अतः अन्ते ते आतिशबाजीं चिनोति स्म” इति ।
हुबेई ललित कला संस्थान २०२४ नए छात्राणां कृते प्रवेशसूचना। स्रोतः - साक्षात्कारिणा प्रदत्तम्
"अस्माकं विद्यालयः कलाविद्यालयः अस्ति। अहं सूचनां अधिकं डिजाइन-सदृशं कर्तुम् इच्छामि। अहम् अपि आशासे यत् एषा केवलं सूचना न, अपितु अधिकं उपहारः अस्ति यत् नूतनछात्रैः अथवा छात्रैः सह किञ्चित् सम्पर्कं निर्मातुम् अर्हति this gift. Interaction." चाङ्ग वेइजी इत्यनेन उक्तं यत् सः डिजाइनमध्ये निवेशं कर्तुं अतीव इच्छुकः अस्ति यतोहि सः कदापि एतादृशं स्वीकृतिपत्रं न प्राप्तवान् तथा च स्वस्य पश्चातापस्य पूर्तिं कर्तुम् इच्छति। "कनिष्ठाः कनिष्ठाः च छात्राः एतावत् सुखेन चित्राणि प्रकाशयन्ति इति दृष्ट्वा एकः संकेतः अस्ति डिजाइनर-कृते कृतज्ञतायाः बृहत्तमः हाँ” इति ।
झू ज़िपिङ्ग् इत्यनेन उक्तं यत् महाविद्यालयेन आतिशबाजीनलिकेः आकारस्य आधारेण तथा च अमूर्तसांस्कृतिकविरासतां तकनीकस्य "ड्रैगनस्केलवेषस्य" आधारेण प्रवेशसूचनायाः डिजाइनं कृतम् (टिप्पणी: "ड्रैगन स्केल बाइंडिंग्" प्राचीनपुस्तकानां बन्धनरूपम् अस्ति यत् स्क्रॉल बाइण्डिंग् तः एल्बम पृष्ठेषु संक्रमणं कृतवान्। अस्य आकारः अपि बेलनाकारः अस्ति।) सूचना उपहारपेटिकायां हुमेई इत्यस्य गहनं "नीलवर्णं" मुख्यवर्णरूपेण उपयुज्यते, यत्... हुबेई ललितकला अकादमी इत्यस्य मानकवर्णः अस्ति । तदतिरिक्तं सूचनायाः बाह्यपेटिकायाः ​​वर्णः स्नातकछात्राणां स्नातकछात्राणां च भेदं करोति स्नातकछात्राः रजतवर्णाः, स्नातकछात्राः सुवर्णाः च भवन्ति ।
हुबेई ललित कला संस्थान २०२४ नए छात्राणां कृते प्रवेशसूचना। स्रोतः - साक्षात्कारिणा प्रदत्तम्
सः अवदत् यत् प्रवेशसूचना कथं मेलद्वारा प्रेषितव्या इति सुरक्षाविनियमानाम् कारणात् आतिशबाजीनलिकां उच्चगतिरेलयानेन वा वायुमार्गेण वा परिवहनं कर्तुं न शक्यते अतः डिजाइनयोजनायाः कार्यान्वयनात् पूर्वं महाविद्यालयस्य डाकघरस्य च बहु संचारः आसीत्।
"आतिशबाजी भित्तिदाबद्वारा बहिः स्प्रे भवति, अतः आतिशबाजीनलिकेः सुरक्षा तुल्यकालिकरूपेण अधिका अस्ति, "परिवहनार्थं विमानयात्रायाः आवश्यकता नास्ति। यद्यपि प्रसवसमयः किञ्चित् अधिकः भविष्यति तथापि अद्यापि स्वीकार्यः अस्ति।
चाङ्ग वेइजी इत्यनेन उक्तं यत् उत्पादनम् अपि आतिशबाजीनां, कागदस्य च चयनम् इत्यादीनि बहवः कष्टानि अभवन् । "आतिशबाजीनां सिञ्चनस्य प्रभावं सुनिश्चित्य वयं बहुविधपट्टिकाः चयनं कृतवन्तः, अन्ते च इदानीं बृहत्तराणि सेक्विन्-इत्येतत् उपयोक्तुं निश्चयं कृतवन्तः, येषां पेचः उद्घाटनं कृत्वा स्वच्छं कर्तुं सुलभं भवति, "सः अवदत् dragon scale costume should take into account the students’ opening स्वीकृतिपत्रं प्राप्य शीघ्रमेव तत् समतलं कर्तुं शक्नुमः वयं बहुविधं कागदं परीक्षितवन्तः, अधुना यत् वयं प्रयुञ्ज्महे तत् वस्तुतः कागदं न, अपितु पीपी सामग्री अस्ति।”.
उत्पादन प्रक्रिया। चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त
तदतिरिक्तं ड्रैगन-स्केल-सूटस्य डिजाइनं कृत्वा प्रवेशसूचनायाः अन्तः पृष्ठानि एकैकशः हस्तेन अवश्यमेव पोस्ट् कर्तव्यानि इति अपि आवश्यकम् अस्ति । "अस्माभिः कुलम् २,२०० (प्रवेशसूचनाः) समीपे कृताः, अतः उत्पादनचक्रं तुल्यकालिकरूपेण दीर्घं भविष्यति तथा च श्रमव्ययः सर्वाधिकः भविष्यति, परन्तु एतादृशी प्रवेशसूचना छात्राणां कृते महत् भावनात्मकं मूल्यं आनेतुं शक्नोति यदा ते तत् विच्छिन्दन्ति तस्मिन् क्षणे एव स्मृतिः तेषां भविष्ये शिक्षणे प्रेरणादास्यति।
जिउपाई न्यूज से पुनर्मुद्रित |
स्रोतः : चाङ्गजियांग मेघ न्यू मीडिया
प्रतिवेदन/प्रतिक्रिया