समाचारं

बेलिन् विश्वविद्यालयस्य "लिन् यी" शिक्षासमर्थनसमूहः १० वर्षाणि यावत् अध्यापनं कुर्वन् अस्ति, अस्मिन् वर्षे च सः स्वस्य स्वप्नं साकारं कृतवान्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बीजिंग-वनविश्वविद्यालयात् प्रवेशसूचना प्रायः ११०० किलोमीटर्-पर्यन्तं गता, तत् च आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य होर्किन् राइट् फ्रंट बैनरस्य द्वितीयक्रमाङ्कस्य मध्यविद्यालयस्य स्नातकस्य चि होङ्गडा इत्यस्मै प्रदत्ता सः प्रथमः छात्रः अस्ति यः विशेषविश्वविद्यालयकार्यक्रमद्वारा बेलिनविश्वविद्यालये प्रवेशं प्राप्तवान् यतः बीजिंगवनविश्वविद्यालयेन यूकियनबैनरे लक्षितसहायताकार्यक्रमस्य आरम्भः कृतः।
"नमस्ते, सहपाठी चि होङ्गडा! उत्तमपरिणामेन अस्माकं विद्यालये प्रवेशाय अभिनन्दनम्! एतत् भवतः परिश्रमस्य परिणामः। आशासे यत् भवान् स्वगृहनगरं शिक्षकान् च कदापि न विस्मरिष्यति, सर्वतोमुखरूपेण विकासं न करिष्यति, भवितुं परिश्रमं करिष्यति प्रतिभाशाली, भविष्ये च केयोउकियन बैनर इत्यस्मिन् सुन्दरस्य गृहस्य निर्माणे योगदानं ददति।" बेलिन विश्वविद्यालयस्य दलसमितेः सचिवः वाङ्ग होङ्गयुआन् ची होङ्गडा इत्यस्मै प्रोत्साहनस्य व्यक्तिगतं सन्देशं लिखितवान्। विद्यालयेन उद्यानस्य प्रमुखस्य विषये ४ शैक्षणिकपुस्तकानि अपि सावधानीपूर्वकं सज्जीकृतानि - "शिक्षणज्ञस्य चेन् जुन्यु इत्यस्य शैक्षणिकविचारानाम् विषये शोधः", "शैक्षिकस्य मेङ्ग झाओझेन् इत्यस्य शैक्षणिकविचारानाम् अध्ययनम्", "चीनी उद्यानानां सारः", "बेलिन् विश्वविद्यालयस्य ७० वर्षगांठः - परिदृश्यवास्तुशास्त्रस्य विद्यालयस्य विशेषाङ्कः", तथा च तानि ची हाङ्गदा यी इत्यस्मै प्रस्तुतवान् यत् सः यत्नपूर्वकं अध्ययनं कर्तुं प्रोत्साहितवान् । दलसमितेः स्थायीसमितेः सदस्यः बेलिन् विश्वविद्यालयस्य उपाध्यक्षः च झाङ्ग ज़िकियाङ्गः ची होङ्गडा इत्यस्मै प्रवेशसूचनां निर्गन्तुं व्यक्तिगतरूपेण आन्तरिकमङ्गोलियादेशम् आगतः।
चि होङ्गडा वर्षत्रयपूर्वं बेलिन् विश्वविद्यालये एकेन स्वयंसेवीशिक्षकेन सह मिलितवान् । सः अवदत् यत् उच्चविद्यालयस्य अध्ययनकाले बेलिनविश्वविद्यालयस्य स्वयंसेवीशिक्षकाणां तस्य अध्ययनकौशले भविष्यस्य योजनासु च महत् प्रभावः आसीत्। ची होङ्गडा इत्यनेन उल्लिखिता "समर्थनशिक्षिका" बेलिन् विश्वविद्यालयस्य जैविकविज्ञानप्रौद्योगिक्याः विद्यालये अध्यापिका अस्ति सा अगस्त २०२१ तः जुलाई २०२२ पर्यन्तं केयोउकियन बैनर नम्बर २ मध्यविद्यालये स्वयंसेवीशिक्षिकारूपेण कार्यं कृतवती, सेवां च कृतवती ची होङ्गडा इत्यस्य कक्षायाः जीवविज्ञानस्य शिक्षकत्वेन।
ची होङ्गडा इत्यस्य प्रथमानुभूतेः विषये वदन् झाई ज़िंग्चेन् अवदत् यत् "सः कक्षायां तुल्यकालिकः आरक्षितः न्यूनकुंजी बालकः अस्ति। सः अतीव कर्मठः लचीलः च अस्ति।
अध्यापनकार्यक्रमस्य अन्ते समीपे कक्षायाः प्रत्येकं छात्रः झाई क्सिङ्ग्चेन् इत्यस्मै पत्रं लिखितवान् । ची होङ्गडा इत्यनेन विदाईपार्टिषु झाई क्षिंग्चेन् इत्यस्मै विशेषं उपहारमपि दत्तम् - अवकाशसमये स्वयमेव निर्मितं फेज मॉडल् । चि होङ्गडा बेइलिन् विश्वविद्यालयस्य उद्यानप्रमुखे प्रवेशं प्राप्तवान् इति ज्ञात्वा झाई ज़िंग्चेन् अपि अतीव प्रसन्नः अभवत्: "अभिनन्दनम्! वयं बेलिन्नगरे भवतः प्रतीक्षां कुर्मः! मम वर्गं चयनं कर्तुं स्वागतम्, तथा च शिक्षकत्वेन छात्रत्वेन च अस्माकं सम्बन्धं निरन्तरं कुर्मः!
ची होंगडा तथा सहायक शिक्षक झाई ज़िंगचेन्झाई ज़िंगचेन् बेई लिन् विश्वविद्यालयस्य "लिन यी" शिक्षासमर्थनसमूहस्य सदस्यः अस्ति, यतः विद्यालयेन 106 शिक्षकानां 5 बैचः, 98 स्नातकछात्राणां 10 बैचः च चयनिताः येन "लिन यी" शिक्षासमर्थनसमूहः निर्मितः in Inner Mangolia , १०,००० तः अधिकान् छात्रान् आच्छादयति ।
अस्मिन् वर्षे बेलिन् विश्वविद्यालयस्य शिक्षकाणां स्नातकछात्राणां च नूतनः समूहः अध्यापनार्थं स्थानीयक्षेत्रे गमिष्यति।
प्रतिवेदन/प्रतिक्रिया