ग्रीष्मकालस्य माध्यमेन स्थिरविद्युत्प्रदायस्य पृष्ठतः का "पूर्वीशक्तिः" निगूढा अस्ति?
2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जुलैमासात् आरभ्य अनेके यूरोपीयदेशाः विद्युत्प्रवाहस्य नूतनपरिक्रमेण आहताः सन्ति, विद्युत्जालम् अपि अभिभूतं जातम्, बहुधा विद्युत्विच्छेदः च अभवत्, येन जनानां दैनन्दिनजीवनं वाणिज्यिकक्रियाकलापं च गम्भीररूपेण प्रभावितं जातम् तस्मिन् एव काले मम देशे अनेकेषु स्थानेषु निरन्तरं उच्चतापमानस्य मौसमः अपि अभवत्, अधिकतमं विद्युत्भारः च तीव्रगत्या वर्धितः, येन बहुवारं नूतनाः ऐतिहासिकाः अभिलेखाः स्थापिताः अन्तरं तु अस्ति यत् मम देशस्य विद्युत्प्रदायस्य गारण्टी ग्रीष्मकालस्य चरमऋतौ प्रबलं प्रभावी च भवति। विशालविपरीततायाः अन्तर्गतं केचन नेटिजनाः जिज्ञासुः सन्ति, अस्य पृष्ठतः का रहस्यमयी "प्राच्यशक्तिः" निगूढा अस्ति?
अस्माकं देशस्य विद्युत्प्रदायः चरमग्रीष्मकाले सुचारुतया व्यवस्थिततया च प्रचलति, अधिकाधिकसमृद्धस्य "उपकरणपेटिकायाः" धन्यवादेन। वैश्विकजलवायुतापनं, अत्यन्तं मौसमः बहुधा भवति, उच्चतापमानं, तापतरङ्गाः च सामान्याः अभवन्, ग्रीष्मकाले विश्वसनीयविद्युत्प्रदायं च अधिकाधिकं कठिनं भवति आर्थिकदृष्ट्या अल्पकालिकविद्युत्उपभोगस्य शिखरं पूरयितुं कस्यापि विद्युत्प्रणालीनिर्माणस्य आधारभूतविद्युत्प्रदायस्य १००% मेलनं कर्तुं असम्भवम् अतः, शिखरग्रीष्मकालः "नष्टः" न भवति इति सुनिश्चित्य, विद्युत्प्रदायस्य विद्युत्जालस्य निर्माणस्य परिवर्तनस्य च वर्धनस्य अतिरिक्तं, तापअङ्गारस्य अन्येषां पारम्परिकसञ्चालनस्य च आपूर्तिं सुनिश्चित्य, मम देशेन अपि क्षमता अनलॉक् कृता अस्ति ऊर्जा-भण्डारण-विनियमनं, क्षेत्रीय-विद्युत्-परस्पर-सहायता, तथा च विद्युत्-संयंत्रं तथा च अधिक-नवीन-कौशलं वर्धयति ।
नूतनानां ऊर्जाभण्डारणप्रणालीनां समायोजनक्षमतायां निरन्तरं सुधारः भवति । वर्तमानस्य मुख्यः विरोधाभासः चरमग्रीष्मकाले विद्युत्प्रदायस्य माङ्गल्याः च मध्ये विद्युत् ऊर्जायाः निरपेक्षमात्रायाः अभावः न, अपितु संरचनात्मकसमयस्य स्थानस्य च असङ्गतिः अस्ति यथा, यदा मध्याह्ने नूतनाः ऊर्जास्रोताः विद्युत्-उत्पादनं कुर्वन्ति तदा रात्रौ विद्युत्-उपभोगस्य चरम-समये विद्युत्-मागधा तावत् न भवति, प्रायः नूतन-ऊर्जा-विद्युत्-उत्पादनं न प्राप्यते नवीन ऊर्जाभण्डारणं "सुपर पावरबैङ्क" इव अस्ति यत् शिखरं कटयित्वा उपत्यकान् पूरयित्वा विद्युत् आपूर्तिं माङ्गं च पुनः मेलनं करोति ।
झेजियाङ्ग-नगरस्य चाङ्गक्सिङ्ग-जाल-पक्षीय-ऊर्जा-भण्डारण-विद्युत्-स्थानकं उन्नयनं कृत्वा "विशाल-विद्युत्-बैङ्के" परिणतम् अस्ति, येन नगरस्य विद्युत्-जालस्य "ग्रीष्मकालीन-शिखरस्य सज्जीकरणे" सहायता भवति जू यु (सिन्हुआ न्यूज एजेन्सी) इत्यस्य चित्रम्
अस्मिन् वर्षे एप्रिलमासे राष्ट्रिय ऊर्जाप्रशासनेन नूतन ऊर्जाभण्डारणस्य जालसंयोजनस्य नियमनं, नूतन ऊर्जाभण्डारणस्य कुशलप्रेरणं उपयोगं च प्रवर्धयितुं, उत्तमं परिणामं प्राप्तुं च नीतयः जारीकृताः तथ्याङ्कानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे राज्यजालनिगमस्य परिचालनक्षेत्रेषु नवीन ऊर्जाभण्डारणस्य समतुल्यप्रयोगघण्टाः ३९० घण्टाः यावत् अभवन्, तथा च शुल्कस्य निर्वहनस्य च समतुल्यसंख्या प्रायः ९३ गुणा आसीत्, यत् प्रायः १००% वृद्धिः आसीत् तथा 86% क्रमशः 2023 तमस्य वर्षस्य प्रथमार्धस्य तुलने चीन दक्षिणी विद्युत् जालनिगमः 2024 तमस्य वर्षस्य प्रथमार्धे परिचालनक्षेत्रे नवीन ऊर्जा-भण्डारणस्य समतुल्य-उपयोगघण्टाः 560 घण्टाः यावत् अभवन्, यत् 2023 तमे वर्षे पूर्ण-वर्षस्य उपयोग-स्तरस्य समीपे अस्ति २०२३ । यथा यथा नूतन ऊर्जाभण्डारणस्थापनानाम् परिमाणं वर्धते तथा तथा नूतन ऊर्जायाः विकासं उपभोगं च प्रवर्धयितुं विद्युत्प्रणाल्याः सुरक्षितं स्थिरं च संचालनं सुधारयितुम् अस्य भूमिका क्रमेण वर्धिता अस्ति
शक्तिपरस्परसहायतायाः क्षमता निरन्तरं वर्धते। यदा मम विद्युत् अभावः भवति तदा भवन्तः मम आवश्यकतां प्रदास्यन्ति यदा भवतः विद्युत् अभावः भवति तदा अहं भवतः व्यवस्थां करोमि; शिखरग्रीष्मकाले विद्युत्प्रदायस्य माङ्गल्याः च स्थानिकविसंगतिः भवति चेत्, विद्युत्प्रदायस्य माङ्गस्य च व्यापकपरिधिषु सन्तुलनं कर्तुं एषा कुशलं किफायती च रणनीतिः अस्ति औद्योगिकसंरचनायाः, विभिन्नेषु प्रदेशेषु विद्युत्भारस्य शिखरघण्टानां च भेदस्य कारणात्, यत्र विद्युत्भारः सर्वोच्चशिखरस्थाने नास्ति, तस्मात् प्रान्तेभ्यः विद्युत्भारस्य शिखरयुक्तेभ्यः प्रान्तेभ्यः, विपरीतदिशि च शक्तिं प्रसारयितुं एतस्य विशेषतायाः चतुराईपूर्वकं उपयोगः कर्तुं शक्यते during another period. , विद्युत्संसाधनानाम् आवंटनस्य अनुकूलनार्थम्।
अस्मिन् वर्षे मेमासे फुजियान्-गुआङ्गडोङ्ग-अन्तरसंयोजनपरियोजनया प्रथमवारं पूर्णचैनलक्षमतया गुआङ्गडोङ्ग-नगरं विद्युत् प्रसारितवती, येन गुआङ्गडोङ्ग-नगरस्य विद्युत्-आवश्यकतानां पूर्णतया समर्थनं कृतम् जलवायुना प्रभावितः ग्वाङ्गडोङ्ग-नगरस्य अपेक्षया फुजियान्-देशे पश्चात् ग्रीष्मकालः आरभ्यते, द्वयोः प्रान्तयोः विद्युत्भारस्य लक्षणं च पूरकम् अस्ति । यदा मेमासे गुआङ्गडोङ्ग-नगरे ग्रीष्मकालः आरभ्यते तदा अपि फूजियान्-नगरे अतिरिक्तविद्युत् अस्ति यत् गुआङ्गडोङ्ग-नगरस्य ग्रीष्मकालीनविद्युत्भारस्य शिखरस्य समर्थनार्थं गुआङ्गडोङ्ग-नगरं प्रेषयितुं शक्यते, यदा दक्षिणपश्चिमे पर्याप्तं जलविद्युत्-शक्तिः भवति, तदा विद्युत्-प्रवाहस्य बृहत् परिमाणं प्रेषयितुं शक्यते ग्वाङ्गडोङ्ग् ।एकदा गुआङ्गडोङ्ग्-नगरे विद्युत् अधिशेषः भवति चेत्, फूजियान्-नगरे ग्रीष्मकालीनभारस्य शिखरकाले विद्युत्-आपूर्ति-दाबं न्यूनीकर्तुं गुआङ्गडोङ्ग-नगरं प्रेषयितुं शक्यते । अस्मिन् वर्षे जूनमासे शङ्घाई-नगरस्य त्रयः प्रान्ताः एकं च नगरं, जियाङ्गसु, झेजियांग्, अनहुई च "२०२४ याङ्गत्से नदी डेल्टा एकीकृतशिखरग्रीष्मकालीनविद्युत्सहायतारूपरेखासम्झौते" हस्ताक्षरं कृतवन्तः येन विद्युत्प्रतिस्थापनस्य परस्परस्य च माध्यमेन अस्मिन् ग्रीष्मकालस्य शिखरविद्युत्-उपभोगस्य संयुक्तरूपेण सामना कर्तुं शक्यते सहायता । भविष्ये अधिकाः प्रदेशाः विद्युत्शक्तिपरस्परसाहाय्यपरिवारे सम्मिलिताः भविष्यन्ति।
राज्य ग्रिड् निंगक्सिया इलेक्ट्रिक पावर कम्पनी इत्यस्य कर्मचारी "निंगक्सिया इलेक्ट्रिक पावर ट्रांसफर टू हुनान्" परियोजनायाः कृते Zhongning कन्वर्टर स्टेशनस्य निर्माणं कुर्वन्ति। वाङ्ग पेङ्ग (सिन्हुआ न्यूज एजेन्सी) इत्यस्य चित्रम्
जालविनियमने भारभागित्वस्य सम्भावना पूर्णतया मुक्ता भवति । पूर्वं यदा ग्रीष्मकाले विद्युत् चरमपर्यन्तं भवति स्म तदा मुख्यतया विद्युत्संस्थानानां अधिकविद्युत् उत्पादनं कर्तुं आपूर्तिपक्षे दबावः भवति स्म, यदा तु विद्युत्माङ्गपक्षस्य नियमनक्षमता "सुप्ता" अवस्थायां भवति स्म यदा विद्युत् आपूर्तिः माङ्गं च कठिनं भवति तदा विशालभारपक्षीयसंसाधनानाम् जागरणं तथा च विद्युत्माङ्गस्य तर्कसंगतरूपेण आवंटनं विद्युत्प्रदायस्य माङ्गल्याः च संतुलनं निर्वाहयितुम् अपि च विद्युत्जालस्य सुरक्षां सुनिश्चित्य सहायकं भविष्यति
माङ्गपक्षीयसंसाधनानाम् सक्रियीकरणस्य महत्त्वपूर्णमार्गरूपेण आभासीविद्युत्संस्थानं बुद्धिमान् विद्युत्प्रेषणप्रणालीनां समुच्चयः अस्ति यत् विकीर्णं चार्जिंग-ढेरं, वातानुकूलकं, वितरित-प्रकाश-विद्युत्-उपकरणं, ऊर्जा-भण्डारण-उपकरणं च अन्य-संसाधनं च सङ्गृह्य ऊर्जा-उपभोगं विद्युत्-वितरणं च एकीकृत्य निर्माणं करोति a system based on अङ्कीयप्रौद्योगिक्याः “अदृश्यविद्युत्संस्थानम्” इति । जियांग्सु-प्रान्तस्य सुझोउ-नगरं उदाहरणरूपेण गृहीत्वा अस्मिन् नगरे आभासी-विद्युत्-संयंत्र-प्रबन्धन-मञ्चः निर्मितः अस्ति । राज्यजालस्य (सूझौ) शहरी ऊर्जासंशोधनसंस्थायाः नगरीयऊर्जारणनीतिकेन्द्रस्य गणनानुसारं आभासीविद्युत्संस्थानस्य आधारभूतसंरचनानिर्माणं सम्पन्नम् इति आधारेण केवलं घाटीपूरणप्रतिसादप्रतिरूपस्य उपरि निर्भरं कृत्वा स्थिररूपेण २०,००० किलोवाट् योगदानं दातुं शक्यते -घण्टा/दिन ऊर्जा सूझोउ, एवं न्यूनातिन्यूनं 55 मिलियन किलोवाटघण्टा/वर्षस्य लचीला समायोजनसंसाधनं प्रदातव्यम्। केचन संस्थाः भविष्यवाणीं कुर्वन्ति यत् २०३० तमे वर्षे मम देशस्य आभासीविद्युत्संस्थानानां कुलस्थापिता क्षमता ५५ मिलियन किलोवाट् यावत् भविष्यति, यत् द्वयोः त्रिगर्जविद्युत्केन्द्रयोः कुलस्थापितक्षमताम् अधिका भविष्यति
नवीनाः प्रौद्योगिकयः, नवीनव्यापारस्वरूपाः, नूतनाः आदर्शाः च निरन्तरं उद्भवन्ति, येन न केवलं ग्रीष्मकालस्य शिखरस्य ऋतुस्य पूर्तये विद्युत्-दबावः न्यूनीकरोति, अपितु सक्षम-अधिकारिणां कृते नूतनाः आवश्यकताः अपि अग्रे स्थापयन्ति |. विद्युत्-बाजार-सुधारस्य सन्दर्भे केवलं विद्युत्-ऊर्जायाः समयं, स्थानं, गुणं, अन्यं मूल्यं च पूर्णतया प्रतिबिम्बयति इति उचितमूल्य-तन्त्रं व्यापार-व्यवस्थां च निर्माय एव विद्युत्-व्यवस्थायाः यथार्थ-क्षमता नियमनस्य दृष्ट्या मुक्तुं शक्यते .
(लेखक वांग यिचेन्), मूल शीर्षक "ग्रीष्मकाले सुचारु व्यवस्थितविद्युत् आपूर्तिः किं निर्भरं भवति"।
स्रोतः आर्थिक दैनिक