औद्योगिकपरियोजनानिर्माणस्य अन्वेषणार्थं झोउ हैबिङ्ग् चाङ्गशा आर्थिकविकासक्षेत्रं गतः
2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परियोजनानिर्माणं प्रवर्धयितुं विकासस्य गतिं सक्रियं कर्तुं च सर्वप्रयत्नाः कुर्वन्तु
औद्योगिकपरियोजनानिर्माणस्य अन्वेषणार्थं झोउ हैबिङ्ग् चाङ्गशा आर्थिकविकासक्षेत्रं गतः
चाङ्गशा सायं समाचारः चाङ्गशा, ११ अगस्त (सर्वमीडिया रिपोर्टरः हुआङ्ग रुक्सी) १० दिनाङ्के उपराज्यपालः मेयरः च झोउ हैबिङ्ग् औद्योगिकपरियोजनानां निर्माणस्य अन्वेषणार्थं चाङ्गशा आर्थिकविकासक्षेत्रस्य भ्रमणं कृतवन्तः। सः बोधितवान् यत् अस्माभिः दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः अन्तःकरणेन अध्ययनं कार्यान्वितं च कर्तव्यं तथा च महासचिवस्य शी जिनपिङ्गस्य हुनाननगरस्य निरीक्षणकाले महत्त्वपूर्णभाषणानां निर्देशानां च, वैज्ञानिकप्रौद्योगिकीनवीनीकरणेन सह औद्योगिकनवाचारस्य नेतृत्वे अडिगः भवितुमर्हति, एकं उत्तमं औद्योगिकविकासपारिस्थितिकीं संवर्धयन्ति, औद्योगिकपरियोजनानां निर्माणं पूर्णतया प्रवर्धयन्ति, तथा च कृषिं विकासं च त्वरयन्ति नवीनाः उत्पादकशक्तयः उच्चगुणवत्तायुक्तविकासस्य उच्छ्रितगतिम् सक्रिययन्ति। उपमेयरः झोउ झिकाई, नगरपालिकासर्वकारस्य महासचिवः जू फैन् च उपस्थिताः आसन्।
GAC Aian Changsha Branch परियोजनायाः उद्देश्यं मध्यक्षेत्रे सुपर-बृहत् ऑटोमोबाइल उत्पादनस्य आधारं निर्मातुं उद्योगस्य अग्रणी Industry 4.0 benchmark factory निर्मातुं च अस्ति। नियतनिवेशस्य प्रथमचरणं ४ अरब युआन् अधिकं भवति, अस्मिन् मासे पूर्णं सामूहिकं उत्पादनं प्राप्तुं शक्यते यदा २०२५ तमे वर्षे संतृप्तं उत्पादनं भवति तदा २० अरब युआन् अधिकं उत्पादनमूल्यं सृजति इति अपेक्षा अस्ति झोउ हैबिङ्ग् इत्यनेन तस्य दलेन च परियोजनानिर्माणस्य प्रगतेः विषये विस्तरेण ज्ञातं तथा च जीएसी ऐन चाङ्गशा शाखायाः परियोजनानिर्माणस्य तीव्रप्रगतेः उच्चस्तरीयबुद्धेः च पूर्णतया पुष्टिः कृता। आशास्ति यत् कम्पनी अनुवर्तननिर्माणकार्यं सम्पन्नं कर्तुं शीघ्रं करिष्यति तथा च यथाशीघ्रं पूर्णं सामूहिकं उत्पादनं प्राप्स्यति इति अपेक्षा अस्ति यत् कम्पनी स्वस्य स्वतन्त्रं अनुसन्धानविकासं प्रौद्योगिकीनवाचारक्षमतां च निरन्तरं वर्धयिष्यति, निरन्तरं स्वस्य वर्धनं करिष्यति; कोर प्रतिस्पर्धा, नवीन ऊर्जावाहनबाजारे भयंकरप्रतिस्पर्धायां स्वस्य अग्रणीस्थानं निरन्तरं निर्वाहयति, तथा च कम्पनीयाः लक्ष्याणि प्राप्तुं प्रयतन्ते उच्चगुणवत्ताविकासः।
झोउ हैबिङ्ग् इत्यनेन दर्शितं यत् नूतनः ऊर्जावाहन-उद्योगः राष्ट्रिय-रणनीतिकः उदयमानः उद्योगः अस्ति तथा च चाङ्गशा-नगरस्य औद्योगिकविकासस्य समर्थनं कुर्वन् महत्त्वपूर्णः इञ्जिनः अस्ति सर्वेषु स्तरेषु प्रासंगिकविभागैः देशे नूतनानां ऊर्जावाहनानां माङ्गल्याः तीव्रवृद्ध्या उत्पद्यमानान् विकासस्य अवसरान् जब्तव्यं, वैश्विकनवीनऊर्जावाहन-उद्योगे त्वरित-परिवर्तनस्य विकास-प्रवृत्तेः अनुपालनं करणीयम्, चाङ्गशा-नगरस्य वाहन-उद्योगस्य परिवर्तनं उन्नयनं च त्वरितं कर्तव्यम् | , तथा उच्चगुणवत्तायुक्तविकासाय नूतनगतिम् नूतनलाभान् च निर्मातुं प्रयतन्ते . औद्योगिकशृङ्खलायां निवेशं आकर्षयितुं, श्रृङ्खलायां अधिकानि उद्यमपरियोजनानि आकर्षयितुं चाङ्गशानगरे भूमिं प्राप्तुं, औद्योगिकशृङ्खलायां आपूर्तिशृङ्खलायां च अपस्ट्रीम-डाउनस्ट्रीम-सहकार्यं प्रवर्धयितुं, नवीन-ऊर्जा-वाहन-निर्माण-भागानाम् स्थानीयकरण-दरं निरन्तरं सुधारयितुम् अस्माभिः महत्-प्रयत्नाः करणीयाः | , तथा चाङ्गशा-नगरस्य नूतन-ऊर्जा-वाहन-उद्योगस्य निरन्तरं अनुकूलनं कुर्वन्ति । उद्यमविकासस्य आवश्यकतानां गहनबोधः भवितुं, उद्यमानाम् व्यावहारिकसमस्यानां समाधानार्थं पूर्णतया सहायतां कर्तुं, कारकसंरक्षणं निरन्तरं सुदृढं कर्तुं, उद्यमानाम् सेवानां अनुकूलनं कर्तुं, उद्यमविकासाय प्रथमश्रेणीव्यापारवातावरणं प्रदातुं च आवश्यकम्।