समाचारं

न्यूनतमजीवनस्य ६ "क्रूरव्यवहाराः", न्यूनतमजीवनं कियत् स्वादिष्टं इति ज्ञापयन्तु

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् भौतिकवादी जटिले च युगे वयं प्रायः अनन्तविकल्पैः गृहे वस्तुसञ्चयेन च भारं प्राप्नुमः तथापि शान्ततया उद्भूतः जीवनपद्धतिः अस्ति, सः च न्यूनतमजीवनम्



न्यूनतमजीवनं अस्मान् अनावश्यकवस्तूनाम् मुक्तिं दातुं न, अपितु जटिलतायां यथार्थं मूल्यं आन्तरिकशान्तिं च अन्वेष्टुं भवति। अद्य अहं भवद्भिः सह मम न्यूनतमजीवनं "६ निर्दयजनाः" व्यवहारान् च साझां करिष्यामि।



एते व्यवहाराः प्रथमं किञ्चित् चरमरूपेण प्रतीयन्ते, परन्तु यदा भवन्तः तान् वास्तवतः अभ्यासयन्ति तदा भवन्तः पश्यन्ति यत् ते अस्माकं जीवने अप्रत्याशितपरिवर्तनं आनेतुं शक्नुवन्ति, येन भवन्तः न्यूनतमजीवनस्य सौन्दर्यस्य सामञ्जस्यस्य च गभीरं निमग्नाः भवन्ति



1. भवतः 70% वस्त्राणि क्षिपन्तु

कथ्यते यत् सौन्दर्यप्रेमिणः प्रत्येकायाः ​​बालिकायाः ​​कृते वस्त्रत्यागः एव कठिनतमः कार्यः । परन्तु यदा मम गृहे पूर्णः अलमारी भवति तदा अहं किमपि वस्त्रं न प्राप्नोमि यत् मम धारणं रोचते।



बहुवर्षेभ्यः आलमारीयां स्थापितः सन् अहं मम स्वामित्वे स्थापितानां वस्त्राणां पुनः परीक्षणं कृतवान्, मम कृते कियन्तः वस्त्राणि सन्ति चेदपि, मम स्वामित्वे ये वस्त्राणि सन्ति, तानि केवलं २.३ वर्षाणि यावत् स्थास्यन्ति ताजगी गतवती अहं पुनः नूतनानि वस्त्राणि क्रेतुं आरब्धवान्।



अतः अहं यत् वस्त्रं न धारयामि तस्य ७०% भागं मुक्तवान् । अस्मिन् वस्त्राणि सन्ति ये मया धारयितुं न शक्यन्ते, ये वस्त्राणि कतिपयानि वाराः धारयित्वा मम न रोचन्ते, ये वस्त्राणि च मम शरीरस्य आकारस्य शैल्याः च अनुकूलतां न प्राप्नोति



मया ज्ञातं यत् बहुशः अवशिष्टः नास्ति तथा च मम प्रत्येकं ऋतौ तस्य आयोजनस्य आवश्यकता नास्ति तथा च भवन्तः तान् एकदृष्ट्या स्पष्टतया द्रष्टुं शक्नुवन्ति तान् मेलयित्वा भवन्तः केवलं कार्ये उपधाय गन्तुं शक्नुवन्ति।



2. विशालस्य सोफायाः, कॉफी टेबलस्य च मुक्तिं प्राप्नुवन्तु

मम गृहं व्यवस्थितं कुर्वन् मम कृते सर्वाधिकं दुःखदं वस्तु ऋतुकालानां कृते वस्त्राणि क्रमेण व्यवस्थितुं, सोफा-आच्छादनानि परिवर्तयितुं, सोफायाः अधः तलस्य शोधनं, अहं कदापि न शोधयति इति कॉफी-मेजस्य च शोधनं भवति



तथापि अतिविशालः सोफा, कॉफीमेजः च मम दैनन्दिनजीवने कोऽपि उपयोगी नास्ति, यतः मम गृहे अतिथयः प्रायः नास्ति, अहं च परिवर्तनं कृतवान् अहं क लघु सोफां कृत्वा विशालं काफीमेजं अपसारितवान्, मम गृहं बहु उज्ज्वलतरं इति अहं अनुभवामि।



3. सर्वस्य उत्तमं उपयोगं कुर्वन्तु

यदा अहं न्यूनतमजीवनं न आचरन् आसीत् तदा अहं सर्वदा सर्वविधसद्विषयेषु विचलितः आसम् यदि अहं तान् गृहे न उपयुज्यते स्म । मया ज्ञातं यत् अहं नूतनानां विषये अतीव प्रीतिमान् अस्मि, पुरातनं च द्वेष्टि अहं नूतनं भवति चेत् पुरातनं न उपयुञ्जामि, भवेत् तत् शैम्पू वा कण्डिशन्रं वा, अहं केवलं नूतनानि रोपयामि ।



एतावत् पुरातनं यत् अप्रयुक्तं त्यक्तम्, अर्धसमाप्तपुटस्य राशी सह पश्चात् अहं अवगच्छामि, किं न एतत् धनस्य अपव्ययः? गृहे कियत् अपि बृहत् लघु वा पुटं भवतु, यावत् ते अन्त्यपर्यन्तं अभ्यस्ताः न सन्ति तावत् अहं तान् कदापि न क्रीणामि। गृहे सञ्चितवस्तूनि नास्ति, अन्तरिक्षं मुक्तं भवति, गृहकार्यं च न्यूनं भवति।



4. ये वस्तूनि न उपयुज्यन्ते ते शिपिङ्गशुल्कं च प्रत्यागन्तुं शक्यन्ते।

अहं पूर्वं यदा अन्तर्जालद्वारा वस्तूनि क्रीणामि तदा दुर्लभतया एव वस्तूनि प्रत्यागच्छामि, यतः मम आलस्यं रोचते, अहं तया सह संतोषं कर्तुं शक्नोमि। न्यूनतमजीवनेन मया एतां आदतं परिवर्तयितुं शक्यते। अहं केवलं तत् एव धारयामि यत् मम आवश्यकता नास्ति, न रोचते, न च किमपि इच्छामि ।



यतः अस्माकं निजनिग्रहे न्यूनं भवति, अतः वयं तत् अधिकं पोषयामः। यावत् भवतः कृते किमपि उपयुक्तं भवति तावत् भवन्तः तत् प्रत्यागन्तुं अर्हन्ति यद्यपि शिपिङ्गशुल्कस्य हानिः निष्प्रयोजनं वस्तु क्रेतुं शतशः डॉलरं व्यययितुम् तानि धारयितुं न रोचन्ते, ते निष्क्रियाः भविष्यन्ति।



5. बहु जूताः न क्रीणीत

वृद्धाः जनाः वदन्ति यत् ये जनाः जूताक्रयणं रोचन्ते तेषां बहवः विचाराः सन्ति यदा मम आयः सीमितः भवति तदा यदि अहं परिमाणं याचयामि तर्हि गुणवत्तायाः क्षयः भविष्यति।



असहजाः, दुर्गुणाः च जूताः कतिपयानि वाराः धारयित्वा स्वस्य दोषान् दर्शयिष्यन्ति, भवन्तः तान् क्षिप्तुं संकोचम् अनुभविष्यन्ति, ते अस्माकं गृहे स्थानं गृह्णन्ति, धनं च अपव्ययन्ति अधुना एकस्मिन् ऋतौ २.३ जूतायुगलानि मम कृते आरामेन धारयितुं पर्याप्तम् ।



6. अत्यधिकं कचरापेटिकानां आवश्यकता नास्ति

अत्यधिकं कचरापेटिकाः गृहकार्यस्य वृद्धिः इति अर्थः । पूर्वं प्रत्येकस्मिन् कक्षे एकः कचराशयः आसीत्, समग्रपरिवारस्य ५ कचरापेटिकाः आसन्, प्रत्येकं गृहे एकः कचराकोषः प्रतिदिनं प्रातःकाले सङ्गृह्यते स्म ।



कचरापेटिकानां शोधनं कचरापुटं च स्थापयितुं वास्तवमेव कष्टप्रदम्। गृहे द्वौ अपि भ्रमणं कर्तुं श्रेयस्करं कचराणि न्यूनानि भविष्यन्ति, गृहं स्वच्छं भविष्यति, गन्धः न भविष्यति, तथा च स्वच्छतां सुपर सुलभं भविष्यति।



सारांशं कुरुत

केचन जनाः वदन्ति यत् न्यूनतया जीवनं यापयितुं दारिद्र्यस्य कारणेन भवति, परन्तु संसाधनानाम् पोषणं कृत्वा मम जीवनं सरलं न्यूनं च जटिलं भवति।