2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तलतापनं आरामः, स्वच्छता इत्यादीनां लाभानाम् कारणात् अनेकेषां मित्रैः स्वीकृतम् अस्ति ।
परन्तु पृष्ठे स्थापिते तापनस्य तुलने तलतापनस्य स्पष्टः दोषः अस्ति यत् तलस्य ऊर्ध्वतां गृह्णाति ।
यतः तलतापनं भूमौ स्थापयित्वा स्थापितं भवति, तस्मात् आन्तरिकजालस्य ऊर्ध्वतायाः न्यूनीकरणं भविष्यति ।
अतः केचन मित्राणि तलतापनस्थापनकाले आन्तरिकजालस्य ऊर्ध्वतां विचारयिष्यन्ति ।
अतः, तलतापनं कियत् ऊर्ध्वतां गृह्णीयात् ?
तलतापनस्य स्थूलता किम् ?
तलतापनस्य कृते प्रथमं तलतापनं समाप्तं कृत्वा ततः सम्पन्नतलतापनतलस्य उपरि टाइल्स् स्थापयितुं सामान्यः अभ्यासः अस्ति ।
अतः प्रथमं तलतापनं कर्तुं एषा पद्धतिः वस्तुतः तलतापनस्य कृते पृष्ठपूरणस्य मानकविधिः अस्ति ।
एतत् वयं तलतापनस्य स्थूलतां वदामः, यत् वस्तुतः तलतापनस्य समाप्तपृष्ठस्य स्थूलता अस्ति ।
अस्मिन् इन्सुलेशन बोर्ड्, रिफ्लेक्टिव् फिल्म्स्, स्टील मेष, हीटिंग् पाइप्स्, बैकफिल् कंक्रीट् इत्यादयः सन्ति ।
तेषु प्रत्येकस्य स्तरस्य विशिष्टं स्थूलता यथा भवति ।
1. इन्सुलेशन बोर्ड
पारम्परिकतलतापनस्थापने अधः स्तरः इन्सुलेशनबोर्डः भवति ।
तलतापनस्य अन्तर्गतं प्रयुक्तेषु सर्वाधिकसामान्य इन्सुलेशनफलकेषु पारम्परिकपॉलस्टायरीनफलकानि, पश्चात् बहिःनिर्मितफलकानि च सन्ति ।
इन्सुलेशन बोर्डस्य कार्यं : १.एकं अधोगतं तापं निवारयितुं, अपरं च उपरि जालं तापननलं च किञ्चित्पर्यन्तं स्थापयितुं
तलतापनस्य इन्सुलेशनबोर्डस्य कृते इन्सुलेशनबोर्डस्य स्थूलता अर्पणस्थानानुसारं निम्नलिखितरूपेण भवति ।
1. यदि प्रथमतलस्य तहखाना नास्ति तर्हि अस्मिन् समये इन्सुलेशनबोर्डस्य स्थूलता सामान्यतया 50 मि.मी., यत् 5 से.मी.
2. प्रथमतलस्य कृते, परन्तु अधः तहखाना अस्ति, सामान्यतया 30 मि.मी.मोटा इन्सुलेशनबोर्डं चिन्वितुं अनुशंसितम्।
3. मानकस्तर। अधिकांशक्षेत्रेषु सामान्यतया भवन्तः ३० मि.मी.मोटेन इन्सुलेशनबोर्डं चिन्वन्तु इति अनुशंसितं भवति, न्यूनतमं स्थूलता २० मि.मी.तः न्यूना न भवितुम् अर्हति ।
2. चिन्तनात्मकं चलचित्रम्
तलतापनस्य विन्यासः, स्थापनायां च वयं इन्सुलेशनफलकं विन्यस्यत ततः परं तस्मिन् प्रतिबिम्बितपटलस्य स्तरः स्थापितः भवति ।
परावर्तकपटलस्य विन्यासस्य विधिः अतीव सरलः अस्ति अर्थात् इन्सुलेशनफलके रोलरूपेण विन्यस्तं भवति, ततः सन्धिषु विशेषपट्टिकायाः दृढतया गोंदः भवति
परावर्तकपटलस्य कार्यं परावर्तकपटलद्वारा अस्माकं आन्तरिकभूमौ तापं प्रतिबिम्बयितुं, ततः भूमौ कक्षे तापं विसर्जयितुं च भवति
सामान्यप्रतिबिम्बितपटलानां स्थूलता निम्नलिखितरूपेण भवति ।
1. अधिकांशसामान्यप्रतिबिम्बितपटलानां कृते सामान्यतया प्रयुक्ता मोटाई २ मि.मी.तः ४ मि.मी.पर्यन्तं भवति । दुर्लभतया एव अतिस्थूलः भवति ।
2. वस्तुतः तलतापनस्य कृते यदि वयं तलतापनेन व्याप्तस्य तलस्य ऊर्ध्वतायाः गणनां कुर्मः तर्हि सामान्यतया परावर्तकपटलस्य स्थूलता न समाविष्टा भवति अन्येषु शब्देषु एते २ मि.मी.तः ४ मि.मी.पर्यन्तं उपेक्षितुं शक्यन्ते ।
3. सुदृढीकरणजालम्
जलतलतापनस्थापनकाले तृतीयस्तरः अधः उपरि यावत् वस्तुतः इस्पातजालेन पक्के भवेत् ।
परन्तु मानकतलतापनविधिषु इस्पातजालस्य सामान्यतया द्वौ स्तरौ भवतः ।
वस्तुतः तृतीयस्तरः इस्पातजालेन, चतुर्थस्तरः तापनपाइपैः, ५ स्तरः अपि तापननलिकानां उपरि इस्पातजालस्तरेन आच्छादितः इति अर्थः
इस्पातजालस्य कार्यं : १.प्रथमं तापनपाइप्स् आकारे स्थिराः सन्ति इति सुनिश्चितं कर्तुं द्वितीयं पृष्ठपूरणकङ्क्रीटस्य दरारं निवारयितुं ।
तलतापनार्थं प्रयुक्तस्य इस्पातजालस्य स्थूलता यथा भवति ।
1. तलतापनार्थं प्रयुक्तानां अधिकांशस्य इस्पातजालपत्राणां व्यासः प्रायः 2 मि.मी.तः 3 मि.मी.पर्यन्तं भवति ।
2. यदि इस्पातजालस्य द्वौ स्तरौ विन्यस्तौ भवतः तर्हि कुलम् आक्रान्तस्य ऊर्ध्वता वस्तुतः 4 मि.मी.तः 6 मि.मी.पर्यन्तं भवति ।
4. तापननलिका
तलतापनस्य महत्त्वपूर्णः भागः तलतापनपाइपस्य स्थापना अस्ति ।
जलतलतापनार्थं वयं यत् पश्यामः तत् अस्ति यत् अस्माकं आन्तरिकतलस्य पार्श्वे वृत्तरूपेण विन्यस्तं स्थापितं च ।
तलतापनतापनपाइप्स् कृते सामान्येषु PE-X, PERT, PB इत्यादयः पाइपाः सन्ति ।
एतेषां पाइपानां विनिर्देशानुसारं २० मि.मी.व्यासतः २५ मि.मी.पर्यन्तं व्यासः भवति । तेषु २० मि.मी.व्यासाः मुख्याः सन्ति ।
अधिकांशगृहेषु तलतापनपाइपस्य व्यासः मूलतः २० मि.मी.
अतः तलतापनतापनपाइपैः तलस्य ऊर्ध्वता यथा भवति ।
1. तापनपाइपेन व्याप्तः आकारः तापनपाइपेन व्याप्तः तलस्य ऊर्ध्वता भवति ।यथा, अस्माभिः चयनिता PERT ट्यूब २० मि.मी., भित्तिमोटाई ३ मि.मी., अतः बाह्यव्यासः मूलतः २५ तः २६ मि.मी.
2. विशेषभागेषु अपि ध्यानं ददातु।तत्र खण्डाः सन्ति, अतः सर्वेषां ऊर्ध्वतायाः विषये ध्यानं दातव्यम्, यतः तलतापनपाइपस्य स्थापनायां सः आन्तरिकजलनलिकेण सह आंशिकरूपेण च्छेदनं कर्तुं शक्नोति
5. बैकफिल लेयर
वयं सम्पूर्णे तलस्य उपरि तलतापनं स्थापयित्वा अन्ते अस्माभिः तस्य पृष्ठपूरणस्य आवश्यकता भविष्यति ।
तलतापनस्य पृष्ठपूरणार्थं सामान्यतया कंक्रीटस्य पृष्ठपूरणस्य उपयोगः भवति, भवेत् तत् आर्द्रकंक्रीटं वा शुष्कमिश्रककंक्रीटं वा ।
विशिष्टा विधिः अस्ति यत् यत्र तलतापनतलं विन्यस्तं स्थापितं च तत्र कंक्रीटं पातयेत्, येन सम्पूर्णं तलतापनं पूर्णतया अधः आच्छादितं भवति
कंक्रीटस्य पृष्ठपूरणस्य आवश्यकता अस्ति यत् तलतापनपाइप्स् इत्यस्मात् न्यूनातिन्यूनं २ तः ३ सेन्टिमीटर् यावत् सुरक्षात्मकस्तरः भवितुमर्हति ।
अतः तलतापनपृष्ठपूरणस्तरस्य कृते वयं तस्य तलस्य ऊर्ध्वतां गणयामः यथा भवति ।
1. पृष्ठपूरणस्य कुलमोटाई।पृष्ठपूरणस्य कुलमोटाई परावर्तकपटलात् उपरि गणनीया सामान्यतया पृष्ठपूरणस्तरस्य कुलमोटाई प्रायः ५ से.मी.तः ६ से.मी.पर्यन्तं भवति
2. तलतापनपाइपस्य रक्षात्मकस्तरस्य मोटाईनुसारं गणनां कुर्वन्तु।अन्येषु शब्देषु, तलतापनपाइपस्य उपकलातः ऊर्ध्वं यदि रक्षात्मकस्तरः ३ से.मी., तर्हि पृष्ठपूरणस्य स्थूलता वस्तुतः ५ से.मी.तः ६ से.मी.पर्यन्तं भवति
6. कुलमोटाई
उपर्युक्तं भवद्भ्यः तलतापनस्य प्रत्येकस्य तलस्य स्थितिं, आक्रान्ततलस्य ऊर्ध्वतां च परिचययति ।
कदाचित् प्रत्येकं तलम् अवलोकयन् सर्वे किञ्चित् भ्रमिताः भवन्ति, तस्य कति तलाः सन्ति इति सम्यक् गणनां कर्तुं न शक्नुवन्ति ।
अतः सर्वेषां कृते तलतापनेन व्याप्तस्य कुलतलस्य ऊर्ध्वतायाः सारांशः आवश्यकः अस्ति :
1. कुलमोटाई प्रायः 90 मि.मी., यत् प्रायः 9 से.मी.वस्तुतः कब्जाकृततलस्य ऊर्ध्वतायाः परिधिः प्रायः ९ से.मी.तः १२ से.मी.पर्यन्तं भवेत् ।
2. विभिन्नपरिस्थितीनां परिचयः।मानकतलस्य तलतापनस्य तलस्य ऊर्ध्वता प्रायः ९ से.मी.
अलङ्कारस्तरस्य स्थूलता किम् ?
तलतापनार्थं तलतापनेन एव व्याप्तस्य तलस्य ऊर्ध्वतायाः अतिरिक्तं अलङ्कारिकस्तरस्य स्थूलता अपि अस्माभिः विचारणीया
अवश्यं अस्माकं गृहे तलतापनं भवति वा न वा, अस्य अलङ्कारिकस्तरस्य स्थूलता मूलतः विद्यते ।
परन्तु यदि वयं स्वगृहे तलतापनं स्थापयामः ततः तस्य अलङ्कारं कुर्मः तर्हि अस्मिन् समये अलङ्कारस्तरस्य स्थूलतायाः सम्यक् गणना अवश्यं कर्तव्या
यतः समग्रतया आक्रान्ततलस्य ऊर्ध्वता तलतापनस्य ऊर्ध्वता, अलङ्कारिकस्तरस्य स्थूलता च भवति ।
तलतापनतलस्य कृते सामान्यसज्जास्तरस्य स्थूलता निम्नलिखितरूपेण भवति ।
1. सीमेण्ट-उलूखल-पट्टिका
अधोतलतापनतलस्य उपरि सर्वाधिकं सामान्यं विधिः सिरेमिक-टाइल-स्थापनम् अस्ति । पारम्परिकं पक्कीकरणसामग्री पट्टिकायाः कृते सीमेण्ट-उलूखलस्य उपयोगः भवति ।
पक्के कृते सीमेण्ट-उलूखलस्य प्रयोगे वयं यत् पश्यामः तत् प्रथमं शुष्क-मिश्रित-सीमेण्ट-उलूखलस्य स्तरः भूमौ प्रसारितः भवति, ततः अस्य सीमेण्ट-उलूखलस्य स्तरस्य उपरि सिरेमिक-टाइल्-पट्टिकाः स्थापिताः भवन्ति
अतः अस्मिन् समये अलङ्कारस्तरस्य स्थूलता सामान्यतया यथा भवति ।
1. पारम्परिकमोटाई।तलस्य उपरि सिरेमिक-टाइल-स्थापनार्थं शुष्क-सीमेण्ट-उलूखलस्य उपयोगः भवति । यदि टाइल् १ से.मी.
2. विशेषस्थूलता।यतो हि सामान्यसिरेमिक-टाइल्-मध्ये इष्टका-निर्माण-कौशलस्य, तलस्य समतलतायाः च केचन आवश्यकताः सन्ति, अतः काश्चन विशेषाः परिस्थितयः उत्पन्नाः । यथा - केषाञ्चन समग्रं स्थूलता केवलं त्रयः सेन्टिमीटर् भवति, केषाञ्चन समग्रं स्थूलता सप्त वा अष्ट वा सेन्टिमीटर् भवति ।
2. टाइल चिपकने वाला बिछाने
तलतापनयुक्ते तलस्य उपरि टाइल्-स्थापनस्य अन्यः उपायः अस्ति टाइल्-चिपकणस्य उपयोगः ।
वस्तुतः टाइल्-चिपकणस्य उपयोगेन टाइल्स्-स्थापनार्थं बहुधा स्थानस्य रक्षणं भवति, अत्यधिकं तल-उच्चतां न ग्रहीतुं च भवति ।
टाइल्-चिपकनेन टाइल्-विन्यासार्थम् अपि अतीव सरलम् अस्ति । केवलं टाइल्-पृष्ठभागे टाइल्-चिपकणस्य स्तरं प्रयोजयन्तु, ततः भूमौ टाइल्-चिपकणस्य स्तरं प्रयोजयन्तु, अन्ते च टाइल्-पट्टिकां भूमौ लसयन्तु
अतः टाइल्-पट्टिकानां कृते टाइल्-चिपकणस्य उपयोगः पारम्परिक-सीमेण्ट्-उलूखल-पक्की-निर्माणस्य च मध्ये महत् अन्तरम् अस्ति ।
एकः स्पष्टः भेदः अस्ति यत् आलम्बनस्तरस्य स्थूलतायाः भेदः ।
विशिष्टाः भेदाः यथा ।
1. टाइल् चिपकणं टाइल् विन्यस्तं कर्तुं प्रयुक्तः चिपकणस्तरः अर्थात् टाइल् चिपकणस्य स्थूलता अत्यल्पा भवति ।सामान्यतया ५ मि.मी. अतः यदि अस्मिन् समये एकं सेन्टिमीटर् टाइल्स् योजयामः तर्हि कुलमोटाई वस्तुतः १.५ सेन्टिमीटर् भवति ।
2. समतलीकरणस्तरस्य मोटाई।टाइल्-चिपकणस्य उपयोगात् तलस्य समतलतायाः आवश्यकता अतीव अधिका भवति । अतः भूमौ समतलीकरणस्य आवश्यकता भवेत् । अस्मिन् समये सामान्यतया २ तः ३ से.मी.पर्यन्तं समतलीकरणस्तरः विचार्यते ।
तलतापनस्य कुलमोटाई प्लस् अलङ्कारिकस्तरस्य कियत् भवति ?
वयं तलतापनेन व्याप्तं तलस्य ऊर्ध्वतां ज्ञातुम् इच्छामः वस्तुतः अस्माभिः यत् गणनीयं तत् तलतापनस्य कुलमोटाई प्लस् उपरि अलङ्कारिकस्तरः ।
तदनन्तरं कक्षस्य स्पष्टोच्चतायाः कुलस्थूलतां हृत्वा अस्माकं कक्षे अवशिष्टं स्पष्टं स्थानं भवति ।
यथा तलतापनगृहसज्जनस्तरस्य कुलमोटाई, वस्तुतः विभिन्नेषु परिस्थितिषु केचन भेदाः सन्ति ।
अधिकांशकुटुम्बानां कृते सामान्यतया त्रीणि परिस्थितयः सन्ति- १.
1. तहखाना विना प्रथमतलस्य निवासिनः कृते तलतापनस्य प्लस् उपरि अलङ्कारिकस्तरस्य कुल ऊर्ध्वता प्रायः 15 से.मी.तः 16 से.मी.पर्यन्तं भवति।
2. प्रथमतलस्य परन्तु तहखाने सह कक्षस्य कृते तलतापनस्य कुलमोटाई प्लस् उपरितनसज्जास्तरस्य कृते प्रायः 14 सेन्टिमीटर् भवति।
3. मानकस्तरस्य कृते तलतापनस्य कुलमोटाई प्लस् उपरि अलङ्कारिकस्तरः वस्तुतः प्रायः 14 सेन्टिमीटर् भवति ।
अतः अस्माकं गृहे तलतापनं स्थापयितव्यं वा, सामान्यतया अस्माभिः एतासां शर्तानाम् विचारः करणीयः ततः गृहस्य शुद्धोच्चतायाः गणना करणीयम् ।
यद्यपि तलतापनं रेडिएटर् इत्यस्मात् बहुषु पक्षेषु श्रेष्ठं भवति तथापि तस्य अतीव घातकः दोषः अस्ति, यत् तलस्य ऊर्ध्वतायां प्रभावः भवति एव
उपर्युक्तेषु तलतापनस्य तलस्य ऊर्ध्वतायां प्रभावः अपि भवद्भ्यः परिचयः भवति । वस्तुतः एकं वस्तु सर्वेषां ज्ञातव्यं यत् तलतापनेन मूलतः ८ तः ९ सेन्टिमीटर् यावत् तलस्य ऊर्ध्वता प्रभाविता भवति । यदि अस्माकं गृहस्य तलस्य ऊर्ध्वता २.६ मीटर् इत्यस्मात् न्यूना भवति तर्हि सामान्यतया तलतापनस्य व्यवस्थापनं कठिनं भवति अन्यथा अन्तःस्थस्य अवसादः भवितुम् अर्हति अस्मिन् विषये सर्वे स्पष्टाः भवेयुः।
(अयं लेखः Qijia Anan इत्यनेन व्यवस्थितः सम्पादितः च अस्ति, चित्राणि च अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सूचयन्तु!)