समाचारं

एतानि ६ अलङ्काराः "सुन्दरं कचरा" किमर्थम् इति उच्यन्ते ? ये जनाः तत् अनुभवन्ति : प्रत्याख्यातिः सर्वथा अन्यायः नास्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गृहसज्जायां केचन अलङ्कारविन्यासाः जनान् यथार्थतया सुन्दरं अनुभवन्ति ।

परन्तु एतेषु बहवः सुन्दराः अलङ्कारविन्यासाः प्रायः अतीव अव्यावहारिकाः भवन्ति ।

अद्य Qi Jia Anan भवद्भिः सह 6 सजावटस्य डिजाइनं साझां कृतवान्, येषां नाम "सुन्दरं अपशिष्टम्" इति। किमर्थं भवन्तः जानन्ति वा ?



1. आभूषणप्रदर्शनमन्त्रिमण्डलं उद्घाटयतु

बहवः मित्राणि स्वप्नं पश्यन्ति यत् गृहे केचन सुन्दराः अलमारियाः स्थापयित्वा स्वप्रियसामग्रीः मन्त्रिमण्डलेषु स्थापयन्ति ।

विशेषतः बहवः मित्राणि काश्चन पुतलीः, आकृतिः, हस्तशिल्पं च संग्रहीतुं रोचन्ते, तानि च मन्त्रिमण्डलेषु प्रदर्शयितुं रोचन्ते ।



अतः वासगृहे मुक्तं आभूषणप्रदर्शनमन्त्रिमण्डलं प्रादुर्भूतम्। तथा, एतत् अधिकाधिकं भवति।

तथापि भवन्तः वास्तवतः अन्तः गत्वा तस्य अनुभवं कृत्वा भवन्तः पश्यन्ति यत् एतादृशः मुक्तः आभूषणप्रदर्शनमन्त्रिमण्डलः सुन्दरः अपशिष्टः अस्ति ।



किमर्थं न सर्वेषां गृहेषु मुक्त-आभूषण-प्रदर्शन-मन्त्रिमण्डलं स्थापयितुं अनुशंसितम् ?

गृहकार्यस्य कृते अयं सर्वाधिकं प्रभावितः क्षेत्रः अभवत् । यतः इदं मुक्तं भवति, अन्तः उपसाधनं च अस्ति, अतः भवन्तः पश्यन्ति यत् किञ्चित् कालानन्तरं तत् रजः पूरितं भविष्यति, तस्य शोधनं विशेषतया दुष्करं भविष्यति

अधिकाधिकं अराजकं भवति । आरम्भे अद्यापि अतीव नवीनं भवेत् अतः अहं सर्वदा सुव्यवस्थितरूपेण व्यवस्थापयामि। यथा यथा समयः गच्छति तथा तथा ते केवलं पृच्छनं त्यजन्ति, येन अधिकाधिकं अराजकता भवति ।

केचन उपसाधनाः सुलभतया चालयितुं न शक्यन्ते इति तथ्येन सह मिलित्वा एषा स्थितिः अन्तिमः स्वच्छताकोणः भवति ।

अतः गृहे स्थितानां मन्त्रिमण्डलानां कृते तान् पिहितान् कर्तुं प्रयतध्वम्, सम्भवति चेत् मुक्तमन्त्रिमण्डलानि निर्मातुं शक्यन्ते । यथासम्भवं पारदर्शककाचद्वारैः सह प्रदर्शनमन्त्रिमण्डलानि निर्मातव्यानि।



वैकल्पिक:

1. काचमन्त्रिमण्डलद्वारेण सह आभूषणप्रदर्शनमन्त्रिमण्डलम्। वस्तुतः, तत् स्पष्टतया वक्तुं शक्यते यत्, मुक्तमन्त्रिमण्डलेषु पारदर्शककाचमन्त्रिमण्डलद्वाराणि स्थापयन्तु, येन स्वच्छतायाः परिमाणं न्यूनीकर्तुं शक्यते ।

2. आभूषणप्रदर्शनमन्त्रिमण्डलस्य स्थाने आभूषणभण्डारणमन्त्रिमण्डलस्य उपयोगं कुर्वन्तु। केवलं कतिपयानि मुक्तप्रदर्शनमन्त्रिमण्डलानि निर्मीयन्ते, अधिकांशं उपसाधनं भण्डारणमन्त्रिमण्डलेषु स्थापितं भवति, अत्यल्पभागः एव प्रदर्शितः भवति ।



2. विभिन्नाः अन्तर्जाल-सेलिब्रिटी-दीपकाः

गृहस्य अलङ्कारार्थं सामान्यतया बहु प्रकाशस्य उपयोगः भवति । अस्मिन् वासगृहप्रकाशाः, शय्यागृहप्रकाशाः, अध्ययनप्रकाशाः, पाकशाला-स्नानगृहप्रकाशाः च सन्ति ।

विशेषतः वासगृहस्य, भोजनालयस्य, शय्यागृहस्य च प्रकाशाः, अहं तानि क्रीतुम् इच्छामि ये उत्तमं दृश्यन्ते।

अतः सर्वे आविष्कृतवन्तः यत् विभिन्नाः अन्तर्जाल-प्रसिद्धानां दीपकाः प्रादुर्भूताः ।



एतेषां विविधानां अन्तर्जाल-प्रसिद्धदीपानां विषये वक्तुं शक्यते यत् अन्तर्जाल-प्रसिद्ध-दीपः नास्ति यत् भवन्तः यत् चिन्तयितुं न शक्नुवन्ति तत् विहाय क्रेतुं न शक्नुवन्ति

मया दृष्टेषु केषुचित् अन्तर्जाल-प्रसिद्धदीपेषु विमान-आकारः, मेघ-आकारः, भृङ्ग-आकारः, बहुभुजः इत्यादयः सन्ति ।

एतेषु अन्तर्जाल-प्रसिद्धदीपेषु सर्वेषु एकं समानं वस्तु अस्ति, अर्थात् सामान्यतया ते बहु महत् न भवन्ति, तेषां रूपं च अतीव अद्वितीयम् अस्ति ।

विशेषतः रात्रौ वयं अन्तर्जाल-सेलिब्रिटी-दीपं प्रज्वलितवन्तः, वासगृहे प्रकाशेन सह युग्मं कृतवन्तः, तत् वस्तुतः सुन्दरम् आसीत् ।



तथापि एते सुन्दराः अन्तर्जाल-प्रसिद्ध-दीपकाः प्रायः केवलं सुन्दराः अपशिष्टाः एव इति वक्तुं शक्यन्ते ।

तत् गृहकार्यं बहु आनयति। एतेषां विशेषाकारत्वात् तेषु बहवः स्वच्छताअन्धबिन्दवः सन्ति, ये विशेषतया रजःप्रवणाः, दुष्शोधनं च भवन्ति

गुणः चिन्ताजनकः अस्ति। अधुना अनेके अन्तर्जाल-सेलिब्रिटी-दीपाः सन्ति, बहुकालानन्तरं भवन्तः पश्यन्ति यत् कान्तिः मन्दः भवति । वर्णः अपि परिवर्तितः, अधिकाधिकं कुरूपः अभवत् ।

अतः गृहस्य कृते प्रकाशं क्रीणन्ते सति कान्तिः, वर्णतापमानं, झिलमिलं च परीक्षितुं प्रयतध्वम् । न तु केवलं विशेषं दृश्यते वा सुन्दरं वा इति पश्यन्।



वैकल्पिक:

1. अन्तर्जालसेलिब्रिटी झूमराणां स्थाने न्यूनतमछतदीपाः स्थापयन्तु। छतस्य समीपे स्थापितं न्यूनतमं छतम् क्रीत्वा सम्यक् कार्यं करिष्यति।

2. अन्तर्जालस्य प्रसिद्धानां झूमराणां स्थाने साधारणाः झूमराः भवन्ति । यथा, इदानीं केचन सरल-आकाराः झूमराः सन्ति, यावत् कान्तिः वर्णतापमानं च अस्माकं आवश्यकतां पूरयति ।



3. अवगाहितप्रकाशपट्टिकाः

गृहसज्जायां प्रकाशस्य डिजाइनं अधिकाधिकं जटिलं भवति।

गृहसज्जायां प्रकाशाः क्रमेण पारम्परिकमुख्यप्रकाशात् अधिकसहायकप्रकाशपर्यन्तं विकसिताः सन्ति ।

अत्र सहायकप्रकाशेषु डाउनलाइट्स्, छतौ स्पोट्लाइट्स्, प्रकाशपट्टिकाः च सन्ति ।



परन्तु सम्प्रति भित्तिषु निहिताः लघुपट्टिकाः, आधारफलकेषु निहिताः लघुपट्टिकाः इत्यादयः सन्ति ।

एतेषां सर्वेषां फ्लश-माउण्ट्-प्रकाश-पट्टिकानां कृते सुन्दरं अपशिष्टं वदन्तु ।



किमर्थं फ्लश-माउण्ट्-कृताः प्रकाश-पट्टिकाः सुन्दर-अपशिष्टाः इति उच्यन्ते ? अत्र किमर्थम् :

1. न स्थायित्वम्।अनेकाः लघुपट्टिकाः इव ते कतिपयवर्षेभ्यः मासेभ्यः वा उपयोगानन्तरं भग्नाः भवन्ति । अत्र अपि प्रकरणाः सन्ति यत्र भवन्तः यथा यथा प्रयोगं कुर्वन्ति तथा तथा वर्णः परिवर्तते, कृष्णतरः कृष्णः च भवति ।

2. असुरक्षितम्।भित्तिफलके निहितं प्रकाशपट्टिका यदि मिथ्यारूपेण संयोज्यते तर्हि सहजतया शॉर्ट सर्किट् भवति, अग्निः च जनयिष्यति, यत् अतीव असुरक्षितम् अस्ति

फलकस्य दुर्बलतापविसर्जनेन सह मिलित्वा एतादृशी लघुपट्टिका सुलभतया भग्नं भवति इति न आश्चर्यम् ।

अतः गृहसज्जनाय यथासम्भवं न्यूनानि एम्बेडेड् प्रकाशपट्टिकाः स्थापयन्तु । यदि भवान् अवश्यमेव तत् स्थापयति तर्हि ब्राण्ड्-कृतानि प्रकाश-पट्टिकाः क्रेतुं प्रयतस्व, ये सुरक्षिताः सन्ति, दीर्घकालं यावत् स्थास्यन्ति च ।



वैकल्पिक मार्गदर्शकः : १.

1. सहायकप्रकाशान् न्यूनीकरोतु।भित्तिषु अवगाहितप्रकाशपट्टिकाः, आधारफलकेषु निहितप्रकाशपट्टिकाः इव सम्भवति चेत् तान् मा स्थापयन्तु । लाभाः मामूलीः सन्ति, परन्तु गुप्ताः संकटाः गम्भीराः सन्ति ।

2. न्यूनानि लघुपट्टिकाः स्थापयन्तु, परन्तु ब्राण्ड्-पट्टिकाः स्थापयितुं प्रयतध्वम्।यथा, डाउनलाइट्स्, स्पोट्लाइट्स् च चयनं कृत्वा प्रकाशपट्टिकाः न्यूनीकर्तुं प्रयतध्वम् । एतेषां डाउनलाइट्-स्पॉटलाइट्-इत्यस्य विषये तु ब्राण्ड्-दीपं चिन्वन्तु ।



4. काल्पनिकपर्दाः

काल्पनिकपर्दानां विषये बहवः मित्राणि जानन्ति। परन्तु येषां वास्तविकरूपेण तस्य उपयोगः कृतः तेषां प्रतिक्रियाः प्रायः उत्तमाः न भवन्ति, अधिकांशजना: तस्य विषये शिकायतुं प्रवृत्ताः भवन्ति ।

काल्पनिकपर्दानां बृहत्तमः लाभः अस्ति यत् ते वास्तवतः उत्तमाः दृश्यन्ते।



तथा च पारम्परिकपर्दानां तुलने ते अतीव व्यक्तिगताः सन्ति तथा च भवतः अलङ्कारस्य स्वादं प्रकाशयितुं शक्नुवन्ति।

परन्तु एतादृशस्य पर्दायाः कृते व्यावहारिकता अतीव उत्तमा नास्ति, अपि च सुन्दरं अपशिष्टं वक्तुं शक्यते इति गृहसामग्री अपि अस्ति ।



यतः अधिकांशः नेटिजनाः मेङ्गमेङ्ग-पर्देषु निम्नलिखितप्रश्नैः प्रतिक्रियां दत्तवन्तः।

1. सहजतया भग्नः। यथा यथा भवन्तः तस्य उपयोगं कुर्वन्ति तथा तथा भवन्तः पश्यन्ति यत् केचन भागाः पतन्ति । अन्यत् स्थितिः अस्ति यत् कुत्रचित् अटति।

2. तस्य उपयोगं कुर्वन् सावधानाः भवन्तु।यदि वयं काल्पनिकपर्दान् हस्तचलितरूपेण आकर्षयामः तर्हि प्रथमं कटकान् लम्बवत् आकर्षितव्याः अन्यथा ते एकत्र अटन्ति पुनः भग्नाः भविष्यन्ति, यत् अतीव कष्टप्रदम् अस्ति

तदतिरिक्तं काल्पनिकपर्दानां शोधनं खलु कठिनम् अस्ति। काल्पनिकपर्दानां कृते बहवः मित्राणि तान् शोधयितुं न जानन्ति स्यात् ।

अतः कालान्तरे अधिकाधिकाः जनाः एतादृशैः स्वप्नपर्दैः भयभीताः भवन्ति ।



वैकल्पिक मार्गदर्शकः : १.

1. पारम्परिकपट्टिकाप्रकारस्य पर्दाः स्थापयन्तु।विधिः छतौ रेलस्थापनम् अस्ति । यदि भवान् द्विस्तरीयपर्दां स्थापयति, द्विस्तरीयपटलं स्थापयति तथा च वस्त्रपर्दां गोजपर्दां च लम्बयति तर्हि प्रभावः उत्तमः भविष्यति।

2. स्वप्नपर्दानां स्थाने विद्युत्पर्दाः भवन्ति।वस्तुतः विधिः अतीव सरलः अस्ति, केवलं पटलस्य एकस्मिन् पार्श्वे आरक्षितविद्युत्प्रदायस्य आवश्यकता भवति । ततः विद्युत्पर्दाः स्थापयितुं शक्नुवन्ति, प्रभावः च उत्तमः भवति ।



5. लम्बितछत

लम्बितस्य छतस्य प्रभावः आश्चर्यजनकः अस्ति, परन्तु भवन्तः पश्चात् पश्चातापं करिष्यन्ति।

लम्बितछताः, निष्कपटतया वक्तुं शक्यते, लम्बितभावं निर्मातुं छतस्य परितः प्रकाशानां उपयोगं कुर्वन्ति ।



सम्प्रति अस्माकं कृते द्वौ सामान्यौ लम्बितौ छतौ स्तः-एकं तु लम्बितभावं निर्मातुं प्रकाशपट्टिकाः स्थापयितुं छतस्य परितः खन्धान् त्यक्त्वा । अन्यत् छतस्य परितः एकसेन्टिमीटर् छायाान्तरं आरक्षितुं, अन्ते च लम्बितछतस्य प्राप्त्यर्थं प्रोफाइल्, जिप्सम बोर्ड् च उपयुज्यते

अस्मात् द्रष्टुं शक्यते यत् किमपि लम्बितं छतम् अस्ति चेदपि तस्य परितः सर्वदा अन्तरिक्षं भवति ।

एतादृशः छतः प्रकाशैः सह युग्मितः वस्तुतः आश्चर्यजनकः सुन्दरः च अस्ति ।



परन्तु वास्तविकवासस्य अनुभवस्य च अनन्तरं प्रायः एतत् सुन्दरं अपव्ययं जातम् इति ज्ञायते ।

1. यदि त्वं प्रकाशं न प्रज्वालयसि तर्हि अन्धकारः भविष्यति।न केवलं एतत् सुन्दरं नास्ति, कुरूपम् अपि अस्ति। अतः लम्बितस्य छतस्य प्रभावं प्राप्तुं अस्माभिः लम्बितस्य छतस्य दीपाः प्रज्वलितव्याः ।

2. आर्द्रतायाः सम्पर्कं कृत्वा विकृतं भविष्यति।यतः तस्य अधिकांशः जिप्सम-फलकेन निर्मितः अस्ति, अतः भवन्तः पश्यन्ति यत् भवतः लम्बित-छतः एकवारं आर्द्रः जातः चेत् भग्नः भवति ।

केवलं सौन्दर्यं प्रति ध्यानं दत्त्वा, परन्तु ऊर्ध्वतायाः अवहेलना। लम्बमानं छतम् तलस्य ऊर्ध्वतां गृह्णीयात्, अन्तः तलस्य ऊर्ध्वतां न्यूनीकरिष्यति, अवसादस्य भावः च आनयिष्यति ।

लम्बितछतस्य स्टूडियोमध्ये प्रकाशेन सह मिलित्वा केवलं छतस्य परितः क्षेत्रं सुन्दरं भवति, परन्तु शेषं वासगृहं अन्धकारमयं भवति

अतः लम्बितछताः केवलं उत्तमप्रकाशयुक्तेषु क्षेत्रेषु एव उपयुक्ताः भवन्ति ।



वैकल्पिक:

1. द्विगुण पलक जिप्सम बोर्ड छत।वस्तुतः, एतत् सम्प्रति समतल-तल-निवासिनः कृते उपयुक्तं सम्भवं समाधानम् अस्ति इदं सरलं, सुरुचिपूर्णं, स्थायित्वं च अस्ति ।

2. परितः छतम्।विधिः अस्ति यत् वासगृहस्य परिधिभागे लम्बितछतस्य स्थापना । प्रयोजनं वायुनालिकानां स्थापनां, नलिकां, मयूखानां च गोपनं वा आच्छादनं वा भवति ।



6. चापपृष्ठभूमिभित्तिः

मूलतः पृष्ठभूमिभित्तिः भित्तिः, विमानम् आसीत् ।

परन्तु केनचित् अज्ञातकारणेन केचन जनाः भिन्नं प्रभावं दर्शयितुं एतत् विमानं चापरूपेण कृतवन्तः ।

अर्थात् गृहसज्जायां अन्यं सुन्दरं अपशिष्टं चापपृष्ठभूमिभित्तिं भवद्भ्यः परिचययितुम् इच्छामि।



चापपृष्ठभूमिभित्तिः विशिष्टा पद्धतिः चापरूपेण भित्तिं निर्मातुं जिप्समफलकस्य, केचन लघु इस्पातकीलस्य च उपयोगः भवति ।

अस्य प्रकारस्य भित्तिस्य कृते जिप्सम-फलकस्य पृष्ठभागं पोटीन-द्वारा स्क्रैप् कृत्वा लेटेक्स-रङ्गेन चित्रितं भवति, अन्ततः चापपृष्ठभूमिभित्तिः निर्मीयते

पारम्परिकपृष्ठभूमिभित्तिभिः सह तुलने चापपृष्ठभूमिभित्तिषु उत्तमः त्रिविमप्रभावः भवति तथा च जनान् ताजाः अनुभवितुं शक्नुवन्ति ।



तथापि एतादृशी चापपृष्ठभूमिभित्तिः अपि व्यर्थः सुन्दरः च अपव्ययः अस्ति ।

1. स्थानं गृह्णातु।यतो हि निर्मितः चापः भित्तितः बहिः निर्गच्छति । पृष्ठभूमिभित्तिस्य पुरतः बहु स्थानं अपव्ययितम् इति भवन्तः पश्यन्ति । भित्तिं प्रति अवलम्बितुं अपि न शक्नोति इति फर्निचरं स्थापयितुं शिरोवेदना भवति।

2. क्रैकिंग् इत्यपि अधिकं कष्टप्रदम् अस्ति।यतो हि जिप्समफलकाः चापेषु विशेषतः सन्धिषु चिपचिपाः भवन्ति, अतः कालान्तरे क्रमेण दरारः दृश्यन्ते, यत् दुःखदम्

एतेषां चापपृष्ठानां, निरन्तरं अन्तरालस्य, रजःपातस्य च समस्याभिः सह मिलित्वा बहवः जनाः तस्य विषये पश्चातापं कुर्वन्ति ।

अतः गृहसज्जाभित्तिषु केचन विशेषाकाराः न निर्मातुं प्रयतन्ते, सुन्दरत्वात् अतिरिक्तं निष्प्रयोजनम् इति वक्तुं शक्यते ।



वैकल्पिक:

1. लेटेक्स रङ्गः भित्तिं च आच्छादयति पृष्ठभूमिभित्तिः।वस्तुतः एतत् सरलतमं, स्थायितमं, पृष्ठभूमिभित्तिरूपेण भवन्तः न श्रान्ताः भविष्यन्ति । विधिः अस्ति यत् भित्तिं लेटेक्स-रङ्गेन वा भित्ति-स्थापितेन वस्त्रेण वा रङ्गयित्वा अस्माकं आवश्यकतानुसारं पृष्ठभूमिं निर्मातुं शक्यते ।

2. किञ्चित् उच्चस्तरीयाः पाषाणपृष्ठभूमिभित्तिः अथवा स्लेटपृष्ठभूमिभित्तिः भवन्ति ।वस्तुतः यद्यपि एतादृशी पृष्ठभूमिभित्तिः उच्चस्तरीयः अस्ति तथापि सम्यक् न स्थापिता चेत् समस्याप्रवणः भवति, तस्मात् क्लान्तता च सुलभा भवति



न केवलं सुन्दरं दर्शनार्थं गृहं अलङ्करोतु, येन अन्ते सुन्दरं अपव्ययः भविष्यति ।

(अयं लेखः Qijia Anan इत्यनेन व्यवस्थितः सम्पादितः च अस्ति, चित्राणि च अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सूचयन्तु!)