समाचारं

LOL आख्यायिका उजी पेरिस् मैराथन् ५ घण्टाः ४१ निमेषाः ३५ सेकेण्ड् च समाप्तवती

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पौराणिकः "लीग आफ् लेजेण्ड्स्"-क्रीडकः उजी (जिआन् गर्वेण) अद्य पेरिस-ओलम्पिक-सामूहिक-मैराथन्-क्रीडायां भागं गृहीत्वा मैराथन्-दौडं सफलतया सम्पन्नवान्, ४२.१९५ किलोमीटर्-पर्यन्तं कुलसमये ५ घण्टा, ४१ मिनिट्, ३५ सेकेण्ड् च।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं २०२० तमस्य वर्षस्य जून-मासस्य ३ दिनाङ्के उजी-महोदयेन निवृत्तेः निर्णयः घोषितः सः अवदत् यत् वर्षाणां तनावः, मोटापा, अनियमित-आहारः, विलम्बेन जागरणम् इत्यादिकारणानां कारणात् शारीरिकपरीक्षायाः समये टाइप-२ मधुमेहः ज्ञातः तस्य स्थितिं, जटिलतां, हस्तक्षतिं च प्रति तस्य शारीरिकदशा तम् ई-क्रीडाकार्यक्रमेषु भागं ग्रहीतुं निरन्तरं न अनुमन्यते ।


अन्तिमेषु वर्षेषु उजी शारीरिकप्रशिक्षणे भागं ग्रहीतुं आरब्धवान्, स्वस्य स्वास्थ्यं पुनः प्राप्तुं च परिश्रमं कृतवान् अस्ति सः एतादृशरीत्या स्वस्य शारीरिकदशां निर्वाहयितुम् आशास्ति ।



अवगम्यते यत् उजी २०२२ तमस्य वर्षस्य जूनमासस्य प्रथमदिनाङ्के ३७४ दिवसाभ्यन्तरे बीएलजी-नगरं त्यक्तवान् पुनः तं द्रष्टुं अवसरः उजी इत्यस्य क्रीडा अतीव दुर्लभा अस्ति।

उजी २०१२ तमे वर्षे रॉयल क्लब् (आरएनजी-दलस्य पूर्ववर्ती) इत्यत्र सम्मिलितः भूत्वा स्वस्य करियरस्य आरम्भं कृतवान् इति कथ्यते ।

२०१३ तमे वर्षे उजी प्रथमवारं वैश्विक-अन्तिम-क्रीडायां प्रवेशं कृतवान् "लीग आफ् लेजेण्ड्स्" विश्व फाइनल।

२०१८ तमे वर्षे आरएनजी-दलेन एलपीएल-वसन्त-विभाजनं, ग्रीष्म-विभाजनं, डेमासिया-कपं, मध्य-ऋतु-कपं, एशिया-प्रतियोगिता च जित्वा उजी सर्वेषु स्पर्धासु एम.वी.पी.

२०१८ तमस्य वर्षस्य जूनमासे २०१८ तमस्य वर्षस्य जकार्ता-पलेम्बाङ्ग एशियाईक्रीडायां "लीग् आफ् लेजेण्ड्स्" इति इलेक्ट्रॉनिकक्रीडाप्रदर्शनकार्यक्रमे उजी चीनीदलस्य कृते चयनितः

अगस्तमासस्य २९ दिनाङ्के जकार्ता एशियाईक्रीडायां ई-क्रीडाप्रदर्शनस्य "लीग् आफ् लेजेण्ड्स्" इति अन्तिमपक्षे उजी इत्यादिभिः निर्मितं चीनीयदलं प्रतिद्वन्द्वी कोरियादलं ३-१ इति स्कोरेन पराजयित्वा स्वर्णपदकं प्राप्तवान्