समाचारं

"Fallout: London" अपडेट् विमोचयति तथा च GOG इत्यस्य द्रुततमः मोचनीयः क्रीडा भवति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केवलं सप्ताहद्वयं यावत् विमोचितं Fallout: London Fallout 4 इत्यस्य बृहत्तमं mod अस्ति, यत् खिलाडयः अन्वेषणार्थं सम्पूर्णतया नूतने विश्वे क्रीडां परिणमयति, नूतनान् अन्वेषणैः, स्वर-अभिनेतृभिः च सम्पूर्णम् "Fallout 4: Year of the Year Edition" इत्यस्य विमोचनात् आरभ्य GOG इत्यत्र ६०% छूटं प्राप्तम्, येन "Fallout: London" इति GOG इत्यत्र द्रुततमः मोचनक्रीडा अस्ति । FOLON दलेन घोषितं यत् अधुना Fallout: London इत्यस्य कृते एकं नूतनं अपडेट् अस्ति यत् खिलाडयः अनुभवन्ति ये बहवः दोषाः, समस्याः च निवारयिष्यति।


Fallout London इत्यस्य प्रारम्भिकप्रक्षेपणम् अतीव सफलम् अभवत्, तथा च खिलाडयः यत्किमपि दोषं, दुर्घटना च सम्बोधयितुं शीघ्रमेव पैच् मुक्ताः अभवन् । FOLON दलेन अस्मिन् परियोजनायां बहु परिश्रमः कृतः अस्ति तथा च क्रीडायाः कृते नूतनानि अपडेट् प्रदातुं कार्यं कुर्वन् अस्ति।

केवलं प्रथमे २४ घण्टेषु "Fallout 4" MOD ५,००,००० वारं अधिकं मोचितम्, GOG इतिहासे द्रुततमं मोचनं क्रीडा अभवत् ।

यद्यपि मोड् विमोचनसमये उत्तमं प्रदर्शनं कृतवान् तथापि क्रीडायाः Steam संस्करणेन सह केचन समस्याः आसन्, विशेषतः यतः Steam इत्यस्य अग्रिम-जन्मस्य अद्यतनं आसीत् तथा च खिलाडयः Fallout London mod इत्यस्य उपयोगाय कथं पुनः रोल करणीयाः इति चिन्तयितुं प्रवृत्ताः आसन्

येषां कृते समस्या भवति, तेषां कृते FOLON-दलः व्यक्तिगतरूपेण खिलाडयः स्वस्य आधिकारिक-Discord-सर्वर-मध्ये mod-स्थापनस्य समस्यानां निवारणे सहायतां कर्तुं समयं गृह्णाति । क्रीडकानां दृष्टौ मोड् कथं कार्यं करोति इति प्रतिक्रियां प्राप्तुं ते सर्वरस्य उपयोगं कुर्वन्ति ।

एतावता सर्वाणि प्रतिक्रियाः समस्यानिवारणं च सम्पन्नं कृत्वा FOLON-दलेन Fallout: London इत्यस्य अद्यतनं प्रकाशितम् यस्मिन् mod इत्यस्य बहवः निराकरणाः सन्ति । अस्मिन् "Broken Angel" तथा "Dead Man" इत्यादीनां भग्नानाम् अन्वेषणपङ्क्तयः निश्चयः अपि अन्तर्भवति ।

भग्न-अन्वेषण-रेखाः निवारयितुं अतिरिक्तं, ते पूर्वापेक्षया अधिकं तीव्रं कर्तुं कतिपयान् भत्तान् अपि tweak कृतवन्तः, यथा Lab Rats तथा Railroad Spine क्रीडायां शस्त्रेषु अपि केचन महत् परिवर्तनं भवति, टेम्स्-नगरे विकिरणस्य परिमाणं २५० तः १६९ यावत् न्यूनीकृतम् ।

पूर्वं केषाञ्चन पात्राणां कृते कश्चन स्वरसंवादः अनुपलब्धः आसीत्, ते इदानीं एतत् परिवर्तयन्ति, बीफी-स्मिथयोः अनुपलब्धं स्वरसंवादं योजितवन्तः, परिवेश-श्रव्यं च निश्चयं कृतवन्तः

Fallout: London इत्यत्र अटन्तः येषां कृते GOG इत्यनेन नवीनतमसंस्करणं प्रति कथं अपडेट् कर्तव्यमिति निर्देशैः सह एकं पोस्ट् प्रकाशितम्, यत् त्रुटयः महत्त्वपूर्णतया न्यूनीकर्तव्याः। एते निर्देशाः जटिलाः प्रतीयन्ते तथा च भवतः Fallout 4 data फोल्डर् मध्ये गत्वा विशिष्टसञ्चिकाः विलोपनं च अन्तर्भवति । परन्तु एकदा कृतं चेत् सर्वं मूल्यवान् भविष्यति।