समाचारं

यांग जिओगुआंग |

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हङ्गझौ-नगरे सौम्ये सुरम्ये च अस्मिन् सहस्रवर्षीयं रहस्यं निगूढम् अस्ति - फेइलाइफेङ्ग-प्रतिमा एषा प्रसिद्धस्य प्राचीनस्य मन्दिरस्य लिङ्गयिन्-मन्दिरस्य समीपे एव अस्ति, परन्तु प्रायः राहगीरैः तस्य अवहेलना भवति यथा सर्वे जानन्ति, १९८२ तमे वर्षे एव फेइलाइफेङ्ग-प्रतिमायाः अद्वितीयकला-आकर्षणस्य गहन-ऐतिहासिकविरासतस्य च कारणेन राष्ट्रिय-मुख्य-सांस्कृतिक-अवशेष-संरक्षण-एककानां द्वितीय-समूहस्य रूपेण सूचीकृता आसीत्, यत् २०१३ तमे वर्षे लिङ्ग्यिन्-मन्दिरस्य पाषाण-पैगोडा-शास्त्रभवनस्य चयनात् पूर्वं . एषः सम्मानः राष्ट्रियसांस्कृतिकविरासतां संरक्षणव्यवस्थायां तस्य उच्चपदवीं प्रदर्शयति ।

राष्ट्रीय प्रमुख सांस्कृतिक अवशेष संरक्षण इकाई - Feilaifeng प्रतिमा लेखक द्वारा प्रदान की गई।

फेइलाई-शिखरस्य मूर्तिकला-कलायां ऐतिहासिकं उत्पत्तिः पञ्चवंशजस्य वुयुए-नगरात् आरभ्यते देशस्य जनस्य च समृद्धिः। ततः परं धूपः सम्पूर्णेषु राजवंशेषु निरन्तरं प्रचलति, विश्वासिनः शिल्पिनः च फेइलाई-शिखरे उत्कीर्णनार्थं बहु परिश्रमं कृत्वा ग्रोटो-प्रतिमानां अद्भुतसमूहस्य निर्माणं कृतवन्तः एताः प्रतिमाः विकीर्णाः, विविधाकाराः च परस्परं संलग्नाः सन्ति, ते न केवलं प्रकृतेः शिल्पस्य च सामञ्जस्यपूर्णं सहजीवनं, अपितु प्राचीनशिल्पिनां प्रज्ञायाः, पुण्यश्रद्धायाः च तेजस्वी पुष्पम् अपि सन्ति । ते काले अन्तरिक्षे च मौनयात्रिकाः इव सन्ति, पर्वतस्य शिखरे स्थिताः प्रत्येकं क्षणं उत्कीर्णं भवति यत् प्रत्येकं प्रतिमा सहस्रवर्षीयकथायाः कुहूकुहू भवति, येन दर्शकः यात्रां कृतवान् इव अनुभूयते प्राचीन-आधुनिक-कालस्य माध्यमेन इतिहासस्य प्रतिध्वनिं शृणुत।

प्राचीनचीनी-ग्रोटो-कलायाः दीप्तिमत्-मोतीरूपेण एतानि पाषाण-उत्कीर्णानि न केवलं प्राचीन-शिल्पिनां असाधारण-उत्कीर्णन-कलां प्रदर्शयन्ति, अपितु गहन-ऐतिहासिक-स्मृतयः, गहन-दार्शनिक-चिन्तनानि, समृद्धाः धार्मिक-सांस्कृतिक-अर्थाः च सन्ति ते न केवलं राष्ट्रियसांस्कृतिकनिधिगृहे निधिः, अपितु विश्वविरासतस्य भागः अपि अस्ति तथा च हाङ्गझौनगरस्य पश्चिमसरोवरस्य सांस्कृतिकऐतिहासिकस्थलेषु महत्त्वपूर्णेषु परिदृश्येषु अन्यतमः अस्ति एताः प्रतिमाः पश्चिमसरोवरस्य सुन्दरदृश्यानां पूरकाः सन्ति, यथा इतिहासस्य प्रकृतेः च सामञ्जस्यपूर्णं सहअस्तित्वं दर्शयन्तः भव्याः ग्रन्थाः इदं स्फूर्तिदायकं मादकं च अस्ति