समाचारं

"एकः मृतः, ६० जनाः घातिताः, एकः पर्यटकः च कटिभङ्गं प्राप्नोत्"! ये जनाः तस्य अनुभवं कृतवन्तः ते वदन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्तदिनाङ्के १३:५६ वादने गुआङ्गक्सीनगरस्य डेटियनजलप्रपातदृश्यक्षेत्रे जलप्रपातानाम् आरोहणार्थं जादूकालीनपरियोजना भग्नवती । प्रारम्भिकसत्यापनानन्तरं १८:३० वादनपर्यन्तं दुर्घटनायाः कारणेन एकस्य पर्यटकस्य मृत्युः अभवत्, ६० पर्यटकाः (१ गम्भीराः चोटाः, ५९ लघुघाताः च समाविष्टाः) घातिताः तस्मिन् रात्रौ डैक्सिन् काउण्टी आपत्कालीनप्रबन्धनब्यूरो इत्यस्य कर्मचारी पत्रकारैः सह अवदन् यत् उद्धारकर्तारः घटनास्थलं गतवन्तः यत् ते घटनायाः उद्धाराय, तस्य निवारणाय च गतवन्तः। एकः आहतः पर्यटकः अवदत् यत् तस्य "कटिमेरुदण्डः भग्नः अभवत्" इति ।

दुर्घटनायाः अनन्तरं डक्सिन्-मण्डलेन तत्क्षणमेव दुर्घटना-आपातकाल-प्रतिक्रिया-कार्यसमूहः स्थापितः काउण्टी-आपातकाल-ब्यूरो, सांस्कृतिक-पर्यटन-अग्निशामक-कार्यकर्ता, चिकित्सा-कर्मचारिणः च चिकित्सां कर्तुं, दुर्घटना-कारणस्य अन्वेषणं कर्तुं, पर्यटकानाम् आरामाय च घटनास्थले गतवन्तः तदनन्तरं दर्शनीयस्थले सूचना जारीकृत्य यत् उपकरणानां सुविधानां च परिपालनस्य निरीक्षणस्य च कारणात् 11 अगस्ततः दर्शनीयस्थलं अस्थायीरूपेण बन्दं भविष्यति, तदनन्तरं उद्घाटनसमयानां पृथक् सूचना भविष्यति। ये पर्यटकाः टिकटं ऑनलाइन बुकं कृतवन्तः ते मूलटिकटक्रयणमञ्चे निःशुल्कं धनवापसीप्रक्रियाः सम्भालितुं शक्नुवन्ति, धनवापसीराशिः च मूलमार्गे प्रत्यागमिष्यति

दुर्घटनायाः साक्षिणः ये आसन् तेषां स्मृतयः

१० दिनाङ्के सायंकाले झाङ्ग रान् (छद्मनाम) इति प्रत्यक्षदर्शी यः घटनायाः समये फ्लाईङ्ग मैजिक कार्पेट् इत्यस्य सवारीं कुर्वन् आसीत्, सः अवदत् यत् फ्लाईङ्ग मैजिक कार्पेट् इत्यनेन तस्मिन् समये पर्यटकानाम् उपरि परिवहनं कृतम् आसीत्, सर्वे अनेकस्थानैः पृथक्कृताः आसन्, “ततः सहसा स्थगितम्, अर्धसेकेण्डे एव अधः स्खलितुं आरब्धम् दक्षिणपार्श्वा अपि भग्नाः आसन् ।

तस्मिन् समये तेषां परिवारः एकत्र उपविष्टः इति झाङ्ग रान् इत्यनेन उक्तं यत् सा घटनायाः अनन्तरं बहु भीता आसीत्, "सौभाग्येन मम दक्षिणहस्ते एव खरचः आसीत्, परन्तु मम माता मातुलस्य च कटिस्य गम्भीराः चोटाः अभवन्" इति .

संवाददाता सामाजिकमाध्यमेषु अवलोकितवान् यत् बहवः नेटिजनाः अपराह्णे गुआङ्ग्क्सीनगरस्य डेटियन-जलप्रपात-दृश्यक्षेत्रे निरन्तरं आगच्छन्तः बहिः च एम्बुलेन्स-यानानि दृष्टवन्तः इति एकः नेटिजनः अवदत् यत् यदा सा उड्डयन-जादू-कालीनस्य सवारीं कर्तुं पङ्क्तिं स्थापयितुं प्रवृत्ता आसीत् तदा एव। सा एकं पर्यटकं परियोजना अव्यवस्थितम् इति वदन्तं श्रुतवती "यदा वयं टिकटकार्यालये धनवापसीविषये पृच्छामः तदा एकः बालकः आगत्य अस्मान् अवदत् यत् सः अधुना एव अधः आगतः, परियोजनां क्रीडितुं न शक्नोति। अहं तत् दृष्टवान्।" तस्य बाहुः गम्भीररूपेण खरचितः आसीत्, रक्तस्रावः च आसीत्” इति ।