समाचारं

किङ्ग्डाओनगरस्य एकः भ्रमणमार्गदर्शकः पर्यटकानाम् आक्षेपं कृतवान् यत् "यदि भवान् दरिद्रः अस्ति तर्हि बहिः मा आगच्छतु" इति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यदि त्वं दरिद्रः असि तर्हि गृहे मा बहिः आगच्छतु। यदि त्वं बहिः आगच्छसि तर्हि भवतः दोषः, न तु अस्माकं!"

किं भवन्तः विश्वासं कुर्वन्ति यत् एतादृशाः शब्दाः भ्रमणमार्गदर्शकात् आगमिष्यन्ति इति? अधुना एव एकस्याः महिलायाः भ्रमणमार्गदर्शिकायाः ​​पर्यटकानाम् उपहासं कृत्वा कारयानेन दरिद्रत्वेन उपहासः कृतः इति भिडियो पुनः किङ्ग्डाओ-नगरं अग्रस्थाने स्थापितवान् ।

अस्य घटनायाः कारणं आसीत् यत् पर्यटकानां कृते शॉपिङ्ग् करणकाले भ्रमणमार्गदर्शकस्य तृप्त्यर्थं पर्याप्तं व्ययशक्तिः नासीत्, अतः ते प्रत्यक्षतया भ्रमणमार्गदर्शकं तस्य रक्षकं भङ्गयितुं दत्त्वा बसयाने सर्वान् पर्यटकान् ताडयन्ति अपमानयन्ति च पर्यटकानाम् उपहासस्य अतिरिक्तं सा प्रादेशिक-आक्रमणं प्रति अपि प्रवृत्ता, सा अवदत् यत् सिचुआन्-जनाः अतीव कंजूसाः सन्ति, पूर्वं पर्यटनमण्डले जनाः सिचुआन्-नगरात् अतिथिं प्राप्तुं न इच्छन्ति स्मततोऽपि अयुक्तं यत् सा वेन्चुआन्-भूकम्पस्य उपयोगेन सिचुआन्-जनानाम् हृदयेषु छिद्राणि अपि कृतवती ।

दारिद्र्यं न पापं न च विवेकोपहासविषयं भवेत् । महिला भ्रमणमार्गदर्शिकायाः ​​वचनं यद्यपि सा क्रोधेन आसीत् तथापि तेन जनानां हृदयं भग्नं भवति स्म, अपितु पर्यटन-उद्योगस्य व्यावसायिकनीतिशास्त्रस्य उल्लङ्घनं अपि कृतवती किङ्ग्डाओ-नगरस्य नगरस्य प्रतिबिम्बं क्षतिग्रस्तम् अभवत् ।

जनाः अत्र यात्रायै आगच्छन्ति, न तु शॉपिङ्गं कर्तुं नकारयन्ति यतोहि ते दरिद्राः सन्ति, अपितु ते भवतः लीकं न भवितुम् इच्छन्ति ।