समाचारं

चीनदेशः १६ वर्षाणि यावत् विश्वस्तरीयस्य ताम्रखानपरियोजनायाः पुनः आरम्भस्य प्रतीक्षां कृतवान् अस्ति!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अफगानिस्तानस्य राजधानी काबुलं, अफगानिस्तानदेशे चीनदेशस्य महत्त्वपूर्णं निवेशपरियोजना आयनाक् ताम्रखानं च सम्बद्धं कृत्वा मार्गस्य निर्माणं आधिकारिकतया आरब्धम्, यत् अफगानिस्तानदेशे चीनस्य प्रमुखनिवेशपरियोजना आयनाक् ताम्रखानम् अन्ततः निर्मितवती इति चिह्नितम् नवीन प्रगति। चीनदेशः १६ वर्षाणि यावत् प्रतीक्षते यत् एतत् सामरिकं परियोजना यथाशीघ्रं प्रारभ्यते, यत् "चीन-अफगानिस्तानयोः प्रथमक्रमाङ्कस्य परियोजना" इति गणयितुं शक्यते

अफगानिस्तानस्य लुगरप्रान्ते अफगानिस्तानस्य राजधानी काबुलतः दक्षिणपूर्वदिशि केवलं ३५ किलोमीटर् दूरे आयनाक् ताम्रखानम् अस्ति । तथ्याङ्कानि दर्शयन्ति यत् आयनाक् ताम्रखानः विश्वस्य कतिपयेषु अविकसितेषु बृहत्स्तरीयताम्रखानेषु अन्यतमः अस्ति, अपि च अफगानिस्तानदेशस्य उच्चतमगुणवत्तायुक्तासु ताम्रखानः अपि बृहत्तमः अस्ति कुलसिद्धताम्रभण्डारः सम्प्रति ७०५ मिलियनटनतः अधिकः अस्ति, यत्र औसतताम्रस्य मात्रा १.५६%, ताम्रधातुसामग्री च एककोटिटनात् अधिका अस्ति तदतिरिक्तं संयुक्तराज्यसंस्थायाः भूवैज्ञानिकसर्वक्षणस्य प्रतिवेदनेन ज्ञायते यत् अफगानिस्तानदेशे पूर्वं अपेक्षितापेक्षया दूरतरं खनिजभण्डारः अस्ति .

१९७० तमे वर्षे तत्कालीनसोवियतसङ्घः आयनाक् ताम्रखानस्य खननस्य प्रयासं कृतवान् । परन्तु अधुना, केवलं केचन अन्वेषणात्मकाः बोरहोल्स् एव अवशिष्टाः सन्ति । २००७ तमे वर्षे एषा परियोजना बोलीं दातुं उद्घाटिता, अमेरिका, चीन इत्यादीनां देशानाम् कम्पनीनां आकर्षणं कृतवती । अन्ते एमसीसी तथा जियांग्क्सी कॉपर इत्यनेन परियोजनायाः खननाधिकारस्य १००% भागं प्राप्तुं चीनीयसङ्घस्य निर्माणं कृतम् (भविष्यस्य परियोजनाकम्पनीयाः ८०% भागं एमसीसी धारयिष्यति) २००८ तमे वर्षे आयनाक् ताम्रखानस्य खननस्य अनुबन्धे हस्ताक्षरं कृतम्, चीनीयसङ्घटनेन आयनाक् ताम्रखानस्य ३० वर्षाणां खननाधिकारः २००९ तमे वर्षे जुलैमासस्य ९ दिनाङ्के अफगानिस्तानदेशे आयनाक् ताम्रखानस्य निर्माणस्य आरम्भः अभवत् लुगर प्रान्त परियोजना शिविर।