समाचारं

युक्रेन-सेना रूसीक्षेत्रे आक्रमणं कृत्वा केचन परिणामाः प्राप्तवन्तः अमेरिकादेशः वेषधारिणं समर्थनं दत्तवान्, अतिरिक्तसैन्यसहायतां च घोषितवान् ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे युक्रेन-सेना दृश्यते

मंगलवासरे रूसस्य मुख्यभूमिं प्रति युक्रेनदेशस्य आक्रमणं न केवलं न स्थगितम्, अपितु परिमाणस्य निरन्तरं विस्तारस्य लक्षणं दृश्यते। अस्य कार्यस्य विषये युक्रेनदेशस्य नीतिः अस्ति यत् न्यूनं वक्तुं अधिकं च कर्तव्यं, बहिः जगति उपलब्धा सूचना च सीमितम् अस्ति । पाश्चात्यमाध्यमेन प्रारम्भे दावितं यत् केवलं कतिपयानि शतानि युक्रेनदेशस्य सैनिकाः एव सैन्यकार्यक्रमे भागं गृह्णन्ति, परन्तु शनिवासरे रायटर्-पत्रिकायाः ​​प्रतिवेदनेन कथा परिवर्तिता यत् रूसीक्षेत्रे सहस्राणि युक्रेनदेशस्य सैनिकाः युद्धं कुर्वन्ति इति।

कुर्स्क-प्रान्तस्य अतिरिक्तं युक्रेन-सेना समीपस्थेषु बेल्गोरोड्-ब्रायन्स्क-प्रान्तयोः अपि कार्याणि आरब्धवती । अन्तर्जालस्य एकस्मिन् भिडियायां पञ्च सैनिकाः यूक्रेन-जॉर्जिया-देशस्य ध्वजान् वहन्तः बेल्गोरोड्-ओब्लास्ट्-सीमातः द्वौ मीलदूरे दृश्यन्ते । दृश्यते यत् युक्रेन-सेना सीमायाः रूसी-पक्षे संकीर्णं बफर-क्षेत्रं स्थापयितुं प्रयतते, तत्सहकालं रूस-क्षेत्रे गभीरं निरन्तरं गन्तुं विशेषबलं प्रेषितवती यतः रूसदेशः असज्जः अस्ति तथा च सीमाक्षेत्रेषु जनसंख्या अल्पा अस्ति, तस्मात् युक्रेन-सेना शीघ्रमेव स्वस्य परिणामस्य विस्तारं कर्तुं शक्नोति ।

चित्रे स्टिङ्गर्-क्षेपणास्त्रम् अस्ति