समाचारं

विदेशीयमाध्यमाः : ओकुर्स्क् ओब्लास्ट् इत्यत्र छापेन युक्रेनदेशस्य सेना न्यूनातिन्यूनं ५ ब्रिगेड् प्रेषितवती

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ११ दिनाङ्के समाचारः प्राप्तःजर्मन-समाचार-दूरदर्शन-चैनलस्य जालपुटे अगस्त-मासस्य १० दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-सेनायाः रूसदेशस्य कुर्स्क-प्रान्तस्य आक्रमणस्य कतिपयेषु दिनेषु अनन्तरं न्यूनातिन्यूनं पञ्च युक्रेन-ब्रिगेड्-समूहाः अस्मिन् अभियाने भागं गृहीतवन्तः इति समाचाराः प्राप्ताः अमेरिकी "फोर्ब्स्" पत्रिकायाः ​​जालपुटस्य अनुसारं चत्वारि यंत्रयुक्ताः ब्रिगेड् एकः वायु-आक्रमण-ब्रिगेड् च अस्मिन् कार्ये भागं गृहीतवान्, यत्र कुलसैद्धान्तिकबलं १०,००० अधिकारिणः सैनिकाः च ६०० बख्रिष्टवाहनानि च आसन् परन्तु एते ब्रिगेड्-समूहाः पूर्णतया आक्रमणे प्रवृत्ताः सन्ति वा केवलं सैनिकानाम् भागः एव इति अस्पष्टम् ।

फोर्ब्स् पत्रिकायाः ​​अनुसारं कुर्स्क्-नगरस्य आक्रमणस्य प्रथमेषु कतिपयेषु घण्टेषु न्यूनातिन्यूनं त्रीणि यंत्रयुक्तानि ब्रिगेड्-दलानि भागं गृहीतवन्तः, यथा २२, ८८ च यंत्रीकृत-ब्रिगेड्, ८० वायु-आक्रमण-ब्रिगेड् च ११६ तमे यंत्रीकृतब्रिगेड् इत्यनेन ८ दिनाङ्के एकः भिडियो प्रकाशितः यस्मिन् कुर्स्क् ओब्लास्ट् इत्यत्र कार्यं कुर्वन्तः तस्य टङ्काः, बख्रिष्टाः कार्मिकवाहकाः च दृश्यन्ते । ब्रिगेडस्य ड्रोन्-युनिट् अवदत् यत् - "अस्माकं वाहनानि रूसस्य भूमिभागे एव चालयन्ति, यथा अस्माकं मातृभूमिं चालयन्ति" इति परदिने ६१ तमे यंत्रीकृतब्रिगेडस्य सैनिकाः भिडियोमध्ये दावान् कृतवन्तः यत् तेषां पूर्णतया कुर्दिष-नगरस्य सुजा-नगरं कब्जाकृतम् अस्ति स्कोक् प्रदेश ।

"फोर्ब्स्" इत्यनेन उक्तं यत् युद्धे भागं ग्रहीतुं येषां पञ्च ब्रिगेड्-समूहानां पुष्टिः अभवत्, ते विविधैः सोवियत-यूरोपीय-अमेरिका-निर्मितैः वाहनैः तोपैः च सुसज्जिताः सन्ति, यत्र अमेरिकन-"स्ट्राइकर"-बख्तर-वाहनानि, पोलिश-निर्मित-पीटी-९१ मुख्ययुद्धं च सन्ति टङ्काः, इटालियन-एम-१०९एल-स्वचालितं हौवित्जरं, चेक-देशस्य आरएम-७०-रॉकेट-प्रक्षेपकं, सोवियतसङ्घेन निर्मितं २एस३ स्वचालितं तोपं च । (वाङ्ग किङ्ग् इत्यनेन संकलितम्)