समाचारं

बेलारूस् - युक्रेनदेशस्य ड्रोन्-विमानाः नाटो-इञ्जिनीयरैः संयोजिताः भवितुम् अर्हन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ११ दिनाङ्के समाचारः प्राप्तःरूसी उपग्रहसमाचारसंस्थायाः ११ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बेलारूसस्य राज्यटीवी इत्यनेन १० दिनाङ्के निवेदितं यत् बेलारूसदेशे निपातितानां युक्रेनदेशस्य ड्रोन्-विमानानाम् भग्नावशेषेषु ज्ञातं यत् एतेषु ड्रोन्-विमानेषु नाटो-देशैः निर्मिताः घटकाः सन्ति, अतः ते नाटो-संस्थायाः संयोजिताः भवितुम् अर्हन्ति अभियंताः ।

प्रतिवेदनानुसारं विशेषज्ञाः आपत्कालीनपरिस्थितिमन्त्रालयेन, आन्तरिककार्याणां मन्त्रालयेन, बेलारूसस्य सशस्त्रसेनाभिः च सह मिलित्वा युक्रेनदेशस्य ड्रोन्-इत्यस्य आविष्कारं कृतवन्तः, तस्य पहिचानं च कृतवन्तः यत् यूक्रेन-क्षेत्रात् बहिः उड्डीय बेलारूस-वायुक्षेत्रस्य उल्लङ्घनं कृतवान् यदा ड्रोनस्य भग्नावशेषस्य अध्ययनं कुर्वन्ति स्म ते नाटो-देशस्य विद्युत्-इञ्जिनं, इलेक्ट्रॉनिक-घटकं च आविष्कृतवन्तः ।

प्रतिवेदने सूचितं यत् बेलारूस्-देशेन "अमेरिका-निर्मितं बहु-आवृत्ति-अन्तेना, बेल्जियम-देशस्य नेविगेशन-प्रणाली च आविष्कृता । अनुमानं भवति यत् पतितः ड्रोन् नाटो-इञ्जिनीयर्-सहभागितायाः सह संयोजितः" इति

समाचारानुसारं बेलारूसस्य राष्ट्रपतिः लुकाशेन्को १० दिनाङ्के अवदत् यत् ९ दिनाङ्के सायं बेलारूस्देशे युक्रेनदेशस्य ड्रोन्-यानं निपातितम्, रूसी-क्षेत्रे रूसीसैनिकैः केचन ड्रोन्-विमानाः नष्टाः च

लुकाशेन्को इत्यनेन एतत् उत्तेजनम् इति उक्तं, "किमपि उत्तेजनं तस्य प्रतिक्रिया भविष्यति" इति च अवदत् । बेलारूसस्य रक्षामन्त्री विक्टर् क्लेनिन् इत्यनेन उक्तं यत् लुकाशेन्को इत्यनेन युक्रेनदेशस्य सीमायां दक्षिणे गोमेल्-मोजिर्-नगरयोः सामरिकदिशि सैन्यनियोजनं सुदृढं कर्तुं निर्देशः दत्तः।