समाचारं

विश्लेषणम् : युक्रेनदेशिनः किमर्थं रूसदेशे एव आक्रमणं कर्तुं जोखिमं कृतवन्तः ?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसदेशस्य कुर्स्क्-नगरस्य राज्यपालेन प्रकाशितस्य तस्मिन् फोटो मध्ये सुजा/एपी-राज्यस्य नगरे गोलाबारी-प्रहारेन क्षतिग्रस्तं गृहं दृश्यते

सीएनएन-संस्थायाः टिप्पणी अस्ति यत् अगस्त-मासस्य ६ दिनाङ्कात् आरभ्य युक्रेन-देशस्य नेतारः अन्तर्राष्ट्रीय-माध्यम-शीर्षकाणां अनुसरणं कर्तुं बहूनां दुर्लभ-सैन्य-सम्पदां सह सीमां पारं कृत्वा रूस-देशं प्रति गन्तुं निश्चयं कृतवन्तः, परन्तु एतावता तेषां सामरिक-लक्ष्याणि अस्पष्टानि सन्ति

रूसी-युक्रेन-युद्धस्य आरम्भस्य सार्धद्वयवर्षेभ्यः अनन्तरं रूसी-आक्रमणेन सह क्लान्तः युक्रेन-सेना सहसा रूसी-मुख्यभूमिं प्रति गतवती एतेन युक्रेन-देशस्य जनाः सम्भावनायाः विषये निराशाः सन्ति, अथवा ते प्रेरिताः इति सूचितम् केनचित् पक्षेण वा सूचनाना वा।

कथञ्चिद्‌,युद्धं रूसदेशे आनयितुं अस्य युद्धस्य नूतनपदस्य सूचकं भवेत्

न तु यतो हि युक्रेनदेशस्य रूसदेशे आक्रमणं नूतनम् अस्ति वस्तुतः युक्रेनदेशस्य सेना एकवर्षात् अधिकं पूर्वं रूसदेशे लक्ष्येषु आक्रमणं कर्तुं ड्रोन्-आदिसाधनानाम् उपयोगं कृतवती परन्तु युद्धस्य आरम्भात् वर्षत्रयेषु रूसीनागरिकाः अद्यापि यथार्थतया न अनुभूतवन्तः यत् युक्रेनदेशे रूसीसेनायाः युद्धस्य रूसीनां स्वजीवनेन सह कियत् सम्बन्धः अस्ति रूसीजनाः वास्तवतः युद्धे न सम्मिलिताः आसन् ।

अतः न्यूनातिन्यूनं रूसीनां दृष्टौ रूसीक्षेत्रे युक्रेनदेशस्य नियमितसैनिकानाम् अयं आक्रमणः आश्चर्यजनकः अस्ति, युक्रेनदेशीयानां कृते दुर्लभः जोखिमः च अस्ति। विगत १८ मासेषु युक्रेन-सेना युद्धक्षेत्रे निष्क्रिय-रक्षात्मक-स्थितौ अस्ति ।

परन्तु युक्रेनीयानां कृते तेषां यत् आवश्यकं तत् वास्तविकं विजयः एव, न तु द्यूतम्।

बुधवासरे रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् युक्रेनदेशेन एतत् "प्रमुखं उत्तेजनम्" इति दावान् अकरोत्।

यद्यपि युक्रेनदेशस्य अधिकारिणः पुटिन् इत्यस्य आरोपस्य विषये किमपि वक्तुं न अस्वीकृतवन्तः तथापि केचन पर्यवेक्षकाः युक्रेनस्य द्यूतस्य बुद्धिमान् इति मुक्ततया प्रश्नं कृतवन्तः।

सीएनएन-संस्थायाः विश्लेषणेन मन्यते यत् कार्ये बृहत्तरं रणनीतिः भवितुम् अर्हति । दक्षिणरूसदेशस्य कुर्स्कक्षेत्रे स्थितं सुड्जा-नगरं, यत् अधुना अंशतः युक्रेन-सेनायाः नियन्त्रणे अस्ति, तत् रूसी-प्राकृतिक-गैस-निर्यातस्य प्रमुखं केन्द्रम् अस्ति, तथा च एतत् एकं कपाटं यत् रूस-देशात् युक्रेन-मार्गेण यूरोप-देशं प्रति प्राकृतिक-वायु-आपूर्तिं करोति

रूसदेशे अस्य सीमापार-आक्रमणात् पूर्वं युक्रेन-सेनायाः मुख्यसेनापतिपदं स्वीकृत्य अद्यैव सेनापति-ओलेक्साण्ड्र्-सिलस्की-इत्यस्य सामरिक-लक्ष्याणां विषये विशालाः प्रश्नचिह्नाः अवशिष्टाः आसन् तस्य आज्ञा अधुना विभक्ता अस्ति, यत्र कनिष्ठाः अधीनस्थाः सिल्स्की इत्यस्य अग्रपङ्क्तौ क्षययुद्धे महतीं क्षतिं सहितुं इच्छां प्रश्नं कुर्वन्ति, यत्र प्रायः रूसस्य श्रेष्ठजनशक्तिः प्रबलः भवति

मानवतरङ्ग-रणनीतिः सोवियत-चिन्तनपद्धतिः अस्ति, सिल्स्की तस्मात् युगात् आगतः । परन्तु युक्रेनस्य सैनिकानाम् युवानां पीढी क्रूरनिरोधात् निपुणतां धूर्ततां च अधिकं मूल्यं ददाति।

युक्रेनसेनायाः मुख्यसेनापतिः सिल्स्की/गेटी इमेजेस्

मासान् यावत् युक्रेनदेशः रूसस्य आन्तरिकसंरचनाम् अतिशयेन लक्ष्यं करोति-प्रायः पाश्चात्यगुप्तचरस्य उन्नतशस्त्राणां च साहाय्येन-रूसस्य पृष्ठीयविमानपट्टिकाः, नौसेनास्थानकानि, तैलस्थानकानि च बाधित्वा मास्कोनगरस्य अर्थव्यवस्थां, युद्धप्रयासं च क्षीणं कर्तुं प्रयतते यन्त्रम् । परन्तु अयं समयः भिन्नः आसीत् : प्रथमवारं युक्रेनदेशः शत्रुक्षेत्रे विशालं भूसेना प्रेषयति स्म, यत्र युक्रेनदेशस्य आपूर्तिरेखाः अधिकं प्रसारिताः आसन्, लक्ष्याणि च परिभाषया अधिकं कठिनाः आसन्

एतत् कर्म, .यदा युक्रेनदेशस्य बहुप्रतीक्षिताः पाश्चात्त्यसशस्त्राः एफ-१६ युद्धविमानाः अन्ततः आगच्छन्ति तदा एव एतत् आगच्छति

अमेरिकन निर्मितएफ-१६ युद्धविमानयुक्रेनदेशे अग्रपङ्क्तौ आगत्य आगामिषु मासेषु रूसस्य वायुश्रेष्ठतां क्षीणं कर्तुं शक्नोति। अस्य अर्थः न्यूनः भवेत्ग्लाइड बम्बयुक्रेनस्य अग्रपङ्क्तिसैनिकानाम् उपरि न्यूनानि क्षेपणास्त्राणि प्रहारं कुर्वन्ति, युक्रेनदेशस्य नगरसमुदायस्य आतङ्कं च कुर्वन्ति । परन्तु केषाञ्चन विवरणानुसारं कीव-देशस्य कृते अपर्याप्तगोलाबारूदः समस्या एव तिष्ठति, परन्तु पाश्चात्य-आपूर्तिः अन्ते तत् अन्तरं पूरयितुं शक्नोति इति निश्चितम् ।

अतः,इदानीं रूसदेशे आक्रमणस्य उच्चजोखिमयुक्तं कदमः किमर्थम्?

सीएनएन इत्यनेन टिप्पणी कृता यत् यदि जनाः युक्रेनदेशस्य राष्ट्रपतिस्य वोलोडिमिर् जेलेन्स्की इत्यस्य सम्मुखं विश्वं पश्यन्ति तर्हि अन्ये लक्ष्यविकल्पाः दृश्यन्ते। प्रथमं युद्धस्य समाप्त्यर्थं वार्तायां चर्चा आरब्धा अस्ति । युक्रेन-देशस्य तस्य मित्रराष्ट्रानां च मध्ये अग्रिमे शान्तिसम्मेलने रूसदेशः आमन्त्रितः भवेत् । वार्तायां पक्षे युक्रेनदेशिनः अनुपातः यद्यपि अल्पसंख्यकः अस्ति तथापि वर्धमानः अस्ति, द्वितीयं, ट्रम्पस्य पुनः अमेरिकीराष्ट्रपतित्वेन कार्यं कर्तुं सम्भावना कीव्-नगरे दबावं जनयति।

अमेरिकी उपराष्ट्रपतिः हैरिस् यूक्रेनविषये वर्तमानराष्ट्रपतिः जो बाइडेन् इत्यस्य समानं दृढं वृत्तिम् अस्थापयितुं शक्नोति, परन्तु पाश्चात्यविदेशनीतिः चपलः सहजतया च क्षीणः पशुः इति स्मर्तव्यम्।नाटोयुक्रेनस्य निरन्तरं समर्थनं बहिर्गतिः अस्ति । यथा यथा युद्धं चतुर्थवर्षं समीपं गच्छति तथा तथा तस्य समाप्तिः कथं भवति इति विषये विवादः वर्धते ।

अमेरिकादेशे निर्मिताः एफ-१६ युद्धविमानाः युक्रेनदेशस्य वायुक्षेत्रं ग्रहीतुं आरभन्ते/रायटर्स्

रूस-युक्रेन-योः द्वयोः अपि एकस्य प्रश्नस्य उत्तरं दातव्यं यत् मास्कोतः कब्जितं क्षेत्रं पुनः ग्रहीतुं वास्तविकसंभावना विना युक्रेनदेशाय युद्धं निरन्तरं कर्तुं मृत्यवे च किमपि वास्तविकं लाभः अस्ति वा? किं रूसदेशः युक्रेनदेशस्य युद्धक्षेत्रे अनिश्चितकालं यावत् उन्नतिं कर्तुम् इच्छति, प्रत्येकं शतमीटर्-अग्रगमने सहस्राणि पुरुषाणां हानिम् अकुर्वन्, युक्रेनस्य दीर्घदूरपर्यन्तं प्रहारैः विश्वस्य महाशक्तीनां सैन्यक्षमतां शनैः शनैः क्षीणं भवति इति पश्यन् च इच्छति?

इदानीं इदं दृश्यते यत् युद्धस्य वार्ताकारितसमाधानस्य सम्भावना तावत् दूरं नास्ति, अतः वार्तामेजस्य उपरि उपविष्टुं पूर्वं पक्षद्वयं स्वयुद्धक्षेत्रस्य स्थानस्य उन्नयनार्थं व्यवहरति अस्पष्टं यत् युक्रेनदेशस्य कुर्स्क-देशे गमनम् एतेन प्रेरितम्, अथवा केवलं यत्र शत्रुः दुर्बलः अस्ति तत्र शत्रुस्य क्षतिं कर्तुं।

इदं दुर्लभं पर्याप्तं च द्यूतं चिह्नयति यतः युक्रेनदेशः स्वस्य सीमितयुद्धसम्पदां लाभं लभते, अतः युक्रेनदेशिनः यत् महत्तरं परिवर्तनं मन्यन्ते तस्य पूर्वाभासं कर्तुं शक्नोति।

पाश्चात्यमाध्यमेन टिप्पणी कृता यत् रूसदेशे एव आक्रमणं युक्रेनदेशस्य नेतारः महत् द्यूतम् अस्ति

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.