समाचारं

७६,००० तः अधिकाः रूसीजनाः कुर्स्क-राज्यं निष्कासयन्ति, ज़ेलेन्स्की प्रथमवारं रूसीक्षेत्रे आक्रमणस्य अस्य दौरस्य विषये वदति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भवार्ता रूसी स्पूतनिक न्यूज एजेन्सी इत्यस्य उद्धृत्य ज्ञापयति यत् अगस्तमासस्य १० दिनाङ्के रूसस्य आपत्कालीनस्थितिमन्त्रालयेन घोषितं यत् कुर्स्क् ओब्लास्ट् इत्यस्मात् ७६,००० तः अधिकाः जनाः सुरक्षितक्षेत्रेषु निर्गताः।

समाचारानुसारं रूसस्य आपत्कालीनस्थितिमन्त्रालयः अवदत् यत् "सञ्चालनकमाण्डः जनानां सहायतां दातुं दिवारात्रौ कार्यं कुर्वन् अस्ति। अधुना प्रथमा प्राथमिकता निवासिनः सुरक्षितक्षेत्रेषु स्थानान्तरयितुं वर्तते। अस्य कार्यस्य आरम्भात् आरभ्य कुलम् ७६,००० तः अधिकाः जनाः निष्कासिताः सन्ति” इति ।

रूसस्य आपत्कालीनस्थितिमन्त्रालयेन अस्थायीपुनवासकेन्द्रेषु जनाः आवश्यकं चिकित्सामनोवैज्ञानिकसहायतां प्राप्नुवन्ति इति बोधितम्।

समाचारानुसारं रूसीसशस्त्रसेनायाः जनरल् स्टाफस्य प्रमुखः गेरासिमोवः अगस्तमासस्य ७ दिनाङ्के अवदत् यत् ६ दिनाङ्के प्रातः ५:३० वादने युक्रेनदेशस्य सैनिकाः १,००० यावत् सैनिकाः सन्ति, तेषां क्षेत्रं कब्जितुं उद्देश्यं कृत्वा आक्रमणं कृतम् कुर्स्क ओब्लास्ट। सः अवदत् यत् रूसीसेना कुर्स्क ओब्लास्ट् इत्यत्र शत्रुं पराजय्य नष्टं क्षेत्रं पुनः प्राप्स्यति। रूसस्य रक्षामन्त्रालयेन दर्शितं यत् कुर्स्क्-दिशि शत्रुतायाः आरम्भात् आरभ्य शत्रुणां ९४५ सैनिकाः १०२ बखरीवाहनानि च हारितानि, येषु १२ टङ्काः अपि सन्ति

जर्मन-प्रेस-एजेन्सी-संस्थायाः प्रतिवेदनानुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन प्रथमवारं रूस-देशस्य कुर्स्क-प्रान्तस्य उपरि युक्रेन-सेनायाः आक्रमणस्य विषये १० दिनाङ्के सायंकाले स्वस्य वीडियो-भाषणे उक्तम् ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-सेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यनेन तस्मै युक्रेन-सेनायाः रूसी-क्षेत्रे आक्रमणस्य प्रगतेः सूचना दत्ता सः अवदत् यत् युक्रेनदेशः रूसदेशे "दबावं" प्रयोक्तुं स्वस्य क्षमताम् सिद्धयति।

प्रतिवेदनानुसारं रूसदेशे युक्रेनसेनायाः आक्रमणस्य नवीनतमस्थितेः विषये ज़ेलेन्स्की वा युक्रेनसैन्यं वा विस्तृतं सूचनां न दत्तवान्