समाचारं

अनेकदेशेभ्यः निन्दायाः सम्मुखे इजरायल्-देशः आग्रहं कृतवान् यत् विद्यालये वायुप्रहारेन १९ उग्रवादिनः मृताः इति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] अगस्तमासस्य १० दिनाङ्के स्थानीयसमये इजरायलरक्षासेना उत्तरगाजापट्टे एकस्मिन् विद्यालये आक्रमणं कृत्वा १०० तः अधिकाः जनाः मृताः। परन्तु अन्तर्राष्ट्रीयसमुदायस्य प्रबलनिन्दायाः सम्मुखे इजरायल्-देशः इजरायल-सैन्य-आक्रमणस्य लक्ष्यं "हमास-कमाण्ड-पोस्ट्" इति आग्रहं कृतवान्, वायु-आक्रमणेन विद्यालयस्य "महत्त्वपूर्णं क्षतिः" न अभवत् इति

अगस्तमासस्य १० दिनाङ्के टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​प्रतिवेदनानुसारं इजरायल-रक्षाबलेन विज्ञप्तौ उक्तं यत् इजरायल-सेना त्रीणि "सटीक-क्षेपणानि" उपयुज्यते इति ।मार्गदर्शित बम्ब"एतत् "हमास-कमाण्ड-पोस्ट्"-द्वयं प्रहारं कृत्वा १९ "हमास-जिहाद-सशस्त्र-कर्मचारिणः" समाप्तवान् ।इजरायल-रक्षा-सेना-प्रवक्ता डैनियल-हगारी-इत्यपि दावान् अकरोत् यत् गाजा-सर्वकारेण मुक्ताः क्षति-आकङ्क्षाः इजरायल-सेनायाः ग्रहणस्य अनुरूपाः सन्ति । सूचना न करोति मेलनम्‌।

हगारी इत्यनेन दावितं यत् हमासः विद्यालयभवनस्य उपयोगं "सैन्यसुविधायाः, आज्ञाकेन्द्रस्य च" रूपेण शस्त्राणां संग्रहणार्थं, आक्रमणानां योजनां च करोति, अतः इजरायलसेना विद्यालये हमास-उग्रवादिनः विरुद्धं "सटीकप्रहारं" कृतवती "अस्माकं "महिलाः नास्ति" इति तत्र वा बालकाः” इति ।

हगारी अवदत् यत् - "गतसप्ताहेषु अस्माकं गुप्तचरसेवाः हमास-जिहाद-सैन्य-संस्थानां निकटतया निरीक्षणं कुर्वन्ति, यत्र प्रायः द्वौ दर्जनौ सशस्त्राः जनाः कार्यं कुर्वन्ति। एतेषां सशस्त्रजनानाम् धमकीनां प्राप्तेः अनन्तरं गुप्तचर-सूचनायाः अनुसरणं कृत्वा वयं अनेकाः उपायाः कृतवन्तः अन्तर्राष्ट्रीयमानवतावादीकानूनानुसारं नागरिकानां कृते खतरा न्यूनीकर्तुं, यत्र आक्रमणात् पूर्वं हवाई-टोही-कार्यं करणं, नागरिकानां क्षतिं परिहरितुं सटीक-गोलाबारूदानां चयनं च अन्तर्भवति

सः अपि वक्तव्ये अवदत् यत् "बहुगुप्तचराः" दर्शयन्ति यत् जिहादस्य सैन्यसेनापतिः अशरफ जुदाः विद्यालये भवितुं "अतिसंभावना" अस्ति यत् यहूदी मारितः अस्ति वा इति अस्पष्टम्।

१० दिनाङ्के इजरायलसेना उत्तरगाजा-पट्टिकायाः ​​गाजा-नगरस्य केन्द्रे स्थिते दाराज-परिसरस्य एकस्मिन् विद्यालये आक्रमणं कृतवती अयं विद्यालयः स्थानीयविस्थापितानां जनानां आश्रयस्थानस्य कार्यं करोति । यदा आक्रमणं जातम् तदा स्थानीयनिवासिनः विद्यालयस्य प्रार्थनाभवने प्रातःकाले प्रार्थनां कुर्वन्ति स्म। गाजापट्टिकायाः ​​मीडियाकार्यालयेन उक्तं यत् अस्मिन् आक्रमणे शताधिकाः जनाः मृताः, दर्जनशः जनाः घातिताः च।

गाजापट्टिकायाः ​​नागरिकरक्षाविभागस्य प्रवक्ता महमूदबशर् इत्यनेन उक्तं यत्, प्रायः ३५० परिवाराः विद्यालये शरणं गतवन्तः, भवनस्य उपरितनतलस्य, प्रार्थनास्थानरूपेण प्रयुक्तस्य अधःतलस्य च उपरि आक्रमणं कृतम् इति।

साक्षी अबू अनसः एसोसिएटेड् प्रेस इत्यस्मै अवदत् यत् मृतानां घातितानां च अधिकांशः महिलाः बालकाः च आसन् "केचन प्रार्थनां कुर्वन्ति स्म, केचन प्रक्षालन्ति स्म, केचन सुप्ताः आसन्, बम्बाः च तेषां उपरि अप्रमादं पतिताः" इति।

उम अहमदः नामिका महिला सीएनएन-सञ्चारमाध्यमेन अवदत् यत्, घटनायाः समये प्रार्थनास्थानं युवाभिः पूरितम् आसीत्, "ते खण्डखण्डाः उड्डीयन्ते स्म" इति । अन्यः जीवितः अपि अवदत् यत् केषाञ्चन मृतानां केवलं भग्नाः अङ्गाः एव अवशिष्टाः सन्ति, येन तेषां परिचयः कठिनः अभवत् ।

गाजापट्टिकायाः ​​मीडियाकार्यालयेन इजरायलसेनायाः १० दिनाङ्के आरब्धस्य "भयानकनरसंहारस्य" निन्दां कृत्वा उक्तं यत् एषः आक्रमणः स्पष्टतया प्यालेस्टिनीजनानाम् विरुद्धं "नरसंहारस्य जातीयशुद्धीकरणस्य च अपराधः" इति। वक्तव्ये उक्तं यत् पीडितानां संख्या एतावता अधिका आसीत् यत् चिकित्सादलः, नागरिकरक्षादलः, उद्धार आपत्कालीनदलः च अद्यापि सर्वेषां पीडितानां अवशेषान् अन्वेष्टुं न शक्तवन्तः।

वक्तव्ये इजरायल-कब्जाक-सैनिकाः अमेरिकी-सर्वकारेण च अस्य "नरसंहारस्य" पूर्णं उत्तरदायित्वं वहन्तु इति सूचितम्, अन्तर्राष्ट्रीयसमुदायं अन्तर्राष्ट्रीय-सङ्गठनानि च अस्य कार्यस्य निन्दां कर्तुं आह्वानं कृत्वा गाजा-पट्ट्यां नरसंहारं, जातीयशुद्धिकरणं च स्थगयितुं इजरायल्-देशे दबावं स्थापयितुं च आह्वानं कृतम् | and allow Gaza to The Zone इत्येतत् "रक्तयुक्तं" नास्ति ।

तस्मिन् दिने प्यालेस्टिनी इस्लामिकजिहाद् (जिहाद) इत्यनेन अपि एकस्मिन् वक्तव्ये उक्तं यत् इजरायलसेनायाः कार्याणि "साक्षात् युद्धापराधाः" सन्ति तथा च इजरायलसेनायाः विद्यालयेषु बमप्रहारस्य गलत् बहानानि पूर्वस्य चिकित्सालयेषु बमप्रहारस्य बहानानि एव सन्ति इति।

अलजजीरा इत्यनेन दर्शितं यत् गतसप्ताहात् उत्तरगाजादेशे न्यूनातिन्यूनं चतुर्णां विद्यालयानां उपरि आक्रमणं कृतम् अस्ति इजरायलसेना दावान् कृतवती यत् हमासः एतान् विद्यालयान् सैन्यप्रयोजनार्थं युद्धार्थं च उपयुज्यते, परन्तु एतेषां दावानां समर्थनार्थं कदापि किमपि प्रमाणं न दत्तवती।

इजरायलस्य विद्यालयेषु वायुप्रहारैः अन्तर्राष्ट्रीयसमुदायस्य अपि प्रबलनिन्दायाः कारणम् अभवत् । इजिप्ट् इजरायल्-देशे प्यालेस्टिनी-जनानाम् जानी-बुझकर हत्यायाः आरोपं करोति, तस्य बन्दीकरणस्य अभावः इति वदतिगाजा युद्धम्राजनैतिक इच्छा। कतारस्य विदेशमन्त्रालयेन विद्यालयेषु आश्रयस्थानेषु च इजरायलस्य आक्रमणस्य तथ्यं स्थापयितुं संयुक्तराष्ट्रसङ्घस्य स्वतन्त्रानां अन्वेषकाणां प्रेषणं सहितं तत्कालं अन्वेषणस्य आह्वानं कृतम् अस्ति।

इराणस्य विदेशमन्त्रालयस्य प्रवक्ता अस्य आक्रमणस्य "नरसंहारस्य, युद्धापराधस्य, मानवताविरुद्धस्य अपराधस्य च एकत्रैव घटनस्य अखण्डनीयसाक्ष्यम्" इति उक्तवान् तथा च इस्लामिकदेशेभ्यः प्यालेस्टिनीप्रतिरोधस्य समर्थनार्थं व्यापककार्याणि कर्तुं आह्वानं कृतवान्। तुर्कीदेशस्य विदेशमन्त्रालयेन इजरायल्-देशेन “मानवताविरुद्धं नूतनाः अपराधाः” इति आरोपः अपि कृतः, अस्य आक्रमणेन इजरायलसर्वकारः “युद्धविरामवार्तालापं क्षीणं कर्तुम्” इच्छति इति च अवदत्

कब्जितेषु प्यालेस्टिनीप्रदेशेषु मानवअधिकारविषये संयुक्तराष्ट्रसङ्घस्य विशेषप्रतिवेदिका फ्रांसिस्का अल्बानेस् इत्यनेन युद्धकाले इजरायलस्य आलोचना कृता यत् सः "नरसंहारः" अपराधं कृतवान् "इजरायलः प्यालेस्टाइनविरुद्धं नरसंहारं कुर्वन् अस्ति, एकैकं समुदायं, एकं चिकित्सालयं, एकैकं चिकित्सालयं च मारयति। एकं विद्यालयं, शरणार्थीशिबिरं, सुरक्षितक्षेत्रम्” इति ।

विदेशकार्याणां सुरक्षानीतिविषये यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् अवदत् यत् "गाजादेशे शरणार्थं प्रयुक्ते विद्यालये इजरायल्-देशेन आक्रमणं कृतम्, तथा च दर्जनशः प्यालेस्टिनीजनाः मारिताः इति कथ्यते। विगतसप्ताहेषु न्यूनातिन्यूनं १० विद्यालयाः लक्ष्यं कृतवन्तः। एते There is no नरसंहारस्य न्याय्यता” इति ।

श्वेतभवने उक्तं यत् अमेरिकादेशः विद्यालयेषु इजरायलस्य वायुप्रहारस्य "समीपतः अनुसरणं करोति" तथा च अधिकसूचनाः प्राप्तुं अमेरिकादेशः इजरायलस्य सम्पर्कं कुर्वन् अस्ति इति। अमेरिकी उपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् इत्यनेन उक्तं यत् अस्मिन् आक्रमणे अत्यधिकाः नागरिकाः मृताः अभवन्, पुनः गाजापट्टे युद्धविरामस्य आह्वानं च कृतवान्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।