समाचारं

अन्तर्राष्ट्रीययुवादिवसः—नवीन ऊर्जा “उदयमानः तारा” लुओ जिओ: लिङ्गङ्गनवक्षेत्रेण सह “द्विपक्षीयः रशः”

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्कः अन्तर्राष्ट्रीययुवादिवसः अस्ति । विभिन्नेषु उद्योगेषु पदस्थानेषु च चीनीययुवकाः स्वस्य यौवनसमर्पणस्य व्याख्यां कार्यैः सह कुर्वन्ति। २०२१ तमे वर्षे ३४ वर्षीयः लुओ जिओ शङ्घाई मुक्तव्यापारक्षेत्रस्य लिङ्गङ्ग् नवीनक्षेत्रे आगत्य युवानां स्नातकोत्तर-डॉक्टरेट्-छात्राणां दलस्य नेतृत्वं कृत्वा हरित-निम्न-कार्बन-प्रौद्योगिकीनां सक्रियरूपेण प्रचारं कर्तुं, ऊर्जा-डिजिटल-परिवर्तनं कर्तुं, तथा देशस्य "द्वयकार्बन" सामरिकलक्ष्याणां सेवां कुर्वन्ति।
लिङ्गाङ्गः याङ्गत्से-नद्याः डेल्टा-देशस्य हरित-ऊर्जा-समृद्धः क्षेत्रः अस्ति, अयं अपतटीय-पवन-शक्तिः, वितरितः प्रकाश-विद्युत्-शक्तिः, हाइड्रोजन-ऊर्जा इत्यादिभिः संसाधनैः समृद्धः अस्ति विद्युत् प्रणाली वाणिज्यिककार्यालयभवनानि हरितस्य न्यूनकार्बनविकासस्य च ध्यानं दत्त्वा द्रुतगत्या आर्थिकसामाजिकविकासस्य समर्थनं कुर्वन्ति। लिङ्गाङ्ग-नगरे सर्वत्र एकः नारा दृश्यते - "युवानगरम्, युवानां नगरम्" इति अस्य तटीयस्य नूतननगरस्य तथा च लुओ जिओ इत्यादीनां सहस्राणां युवानां प्रयत्नशीलानाम् "उभयदिशि धावन्तः" परस्परं सफलतां प्राप्तुं च
संवाददातारः : याङ्ग यूजोङ्ग्, याङ्ग गन्लिन् (इण्टर्न्शिप्)
सिन्हुआ न्यूज एजेन्सी ऑडियो तथा वीडियो विभाग द्वारा निर्मित
स्रोतः - सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया