समाचारं

"उष्णरक्तयुक्ताः भक्ताः च, पुस्तकानां सुगन्धेन सह" इति ग्रीष्मकालीनस्वैच्छिकरक्तदानकार्यक्रमः आयोजितः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग रेडक्रॉस् रक्तकेन्द्रं बीजिंगनगरस्य पुस्तकालयेन च संयुक्तरूपेण २०२४ तमस्य वर्षस्य ग्रीष्मकालीनस्वैच्छिकरक्तदानकार्यक्रमस्य आयोजनं "उष्णरक्तं, हृदयं, पुस्तकानि च" इति अगस्तमासस्य १०, ११ दिनाङ्केषु कृतम्

अयं कार्यक्रमः दान-रक्तदानस्य सांस्कृतिक-अनुभवेन सह संयोजनं करोति, तथा च रक्तदातृणां कृते सांस्कृतिक-अनुभव-क्रियाकलापानाम् एकां श्रृङ्खलां सज्जीकर्तुं बीजिंग-नगरस्य पुस्तकालयस्य संसाधन-लाभानां उपरि निर्भरं भवति, यत्र प्राचीन-काव्य-भ्रमणं, अमूर्त-सांस्कृतिक-विरासत-हस्तशिल्पं, ग्रीष्मकालीन-प्रदर्शनानि च सन्ति

आयोजनस्थले क्रमेण ओपेरा, लोकसङ्गीतं, कोरस इत्यादीनां सांस्कृतिकप्रदर्शनानां प्रदर्शनं कृतम् । अमूर्तसांस्कृतिकविरासतां उत्कीर्णनमुद्रणं, अमूर्तसांस्कृतिकविरासतां हस्तशिल्पवर्गाः इत्यादीनां विशिष्टसांस्कृतिकानुभवक्रियाकलापानाम् कारणेन रक्तदातृणां विलम्बः अभवत् आयोजनेन विशेषतया पूंजीसांस्कृतिकतत्त्वैः जनकल्याणकारीरक्तदानतत्त्वैः च समृद्धं "नगरनक्शा" "रक्तदान" च मुद्रा अपि डिजाइनं कृतम्, जनकल्याणक्रियाकलापयोः रक्तदातृणां सहभागितायाः अद्वितीयछापेन "ब्राण्डिंग्" कृतः

एषा क्रियाकलापः जनकल्याणकारी उपक्रमानाम् सार्वजनिकसांस्कृतिकसेवाभिः सह संयोजनं करोति, रक्तदातृणां सामान्यजनस्य च उत्साहं वर्धयति, येन अधिकाः जनाः स्वैच्छिकरक्तदानस्य समीपं गन्तुं, अवगन्तुं, प्रयासं कर्तुं च शक्नुवन्ति राजधानीयां स्वैच्छिकरक्तदानस्य उपयोगी प्रयासः अस्ति ., यत् राजधानीयां रक्तस्य चिकित्साशास्त्रीयं उपयोगं सुनिश्चित्य प्रवर्धकभूमिकां निर्वहति स्म ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : सूर्य लेकी

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया