समाचारं

रोमान्टिकः मस्तः च! बीजिंग-नगरस्य एतानि पर्यटनस्थलानि "नाइट् मोड्" चालू कुर्वन्ति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् ग्रीष्मकाले

बीजिंग-नगरस्य अनेके पर्यटनस्थलानि "नाइट् मोड्" चालूकृतानि सन्ति ।

आतिशबाजीं रोचन्ते वा ? अद्यापि "नगरम्" प्रेम्णा।

एते उद्यानानि, मनोरमस्थानानि, संग्रहालयाः, रात्रौ विपणयः च

किं भवता तेषु कस्मिंश्चित् भ्रमणं कृतम् ?

बीजिंग मत्स्यालय


यथा यथा रात्रौ पतति, लालटेनाः च आगच्छन्ति तथा तथा बीजिंग-मत्स्यालयः स्वप्नात्मकः परिकथाजगति परिणतः इव दृश्यते । तत्र सुन्दराणि प्रकाशप्रदर्शनानि, रङ्गिणः उष्णकटिबंधीयमत्स्याः, उग्राः प्रियाः च मकराः सन्ति, प्रायः सहस्रं मत्स्यजातयः जलान्तरं जगत् निर्मान्ति मत्स्यालयः प्रकाशस्य, समुद्रीयतत्त्वानां च उपयोगेन समुद्रीजीवनस्य जीवनसदृशानि चित्राणि अपि निर्मान्ति, येन आगन्तुकाः प्रकाशस्य छायायाः च आकर्षणं निकटतः अनुभवितुं शक्नुवन्ति

संकेता

उपरि चित्रे रक्तवर्णः नाइट् टूर् एक्वेरियमस्य उद्घाटनदिवसः अस्ति, उद्घाटनस्य समयः १८:००-२२:०० यावत् भवति

आपत्काले नाइट् टूर् एक्वेरियमस्य उद्घाटनसमयाः अस्थायीरूपेण समायोजिताः भविष्यन्ति।

Longtan Zhonghu पार्क "फेरिस चक्का रात्रि"।


"Ferris Wheel Night" इति एकः उद्यानकार्निवलः अस्ति यः बहिः संगीतं, अवकाशक्रीडा, मजेदारक्रियाकलापः, शिविरस्य अनुभवः, ग्रीष्मकालीनरात्रिजीवनं च एकीकृत्य स्थापयति । सप्ताहान्ते सायंकाले फेरिस् चक्रं प्रकाशयति, वर्णं च परिवर्तयति, वनमेला, अनौपचारिकसङ्गीतसमारोहाः, अनौपचारिकप्रदर्शनकक्षाः इत्यादयः क्रमेण उद्घाट्यन्ते

संकेता

इतः परं सेप्टेम्बरमासस्य अन्त्यपर्यन्तं प्रतिशनिवासरे रविवासरे च सायं

आयोजनविवरणार्थं कृपया "Longtan Zhonghu Park" WeChat आधिकारिकं खातं अनुसरणं कुर्वन्तु

राष्ट्रीय प्राकृतिक इतिहास संग्रहालय "संग्रहालय रात्रि"।


क्रियाकलापानाम् अन्तर्गतं प्राकृतिकविषयकं अमूर्तसांस्कृतिकविरासतां लालटेनप्रदर्शनी, "प्राचीनतलवारधारिणः - जिगोङ्ग जुरासिकडायनासोराः", "रात्रौ क्रियाकलापाः", "संग्रहकथाकथनम्", "झोङ्गजियानव्याख्यानभवनं" तथा "नमूनानां शून्यदूरता" च सन्ति .

संकेता

इतः परं अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं (प्रतिमङ्गलवासरं विहाय) १८:००-२१:०० वादनपर्यन्तं

पता : सं 126, तियानकियाओ दक्षिण गली, डोंगचेंग जिला

बेइहाई पार्क


अस्मिन् मासे प्रत्येकं शुक्रवासरे शनिवासरे च रात्रौ यथा यथा रात्रौ पतति तथा तथा बेइहाई उद्याने श्वेतगोपुरः, यिलान् हॉलः, वुलोङ्गमण्डपः, जिओक्सिटियन इत्यादयः प्रतिष्ठिताः परिदृश्याः प्रकाशिताः भवन्ति आगन्तुकाः शास्त्रीय-उद्यानेषु पारम्परिक-चीनी-लोकसङ्गीतस्य आनन्दं लब्धुं शक्नुवन्ति, प्राचीन-आकर्षणं आधुनिकशैलीं च अनुभवितुं शक्नुवन्ति । यदि त्वं अद्यापि न सन्तुष्टः असि, सहस्रवर्षेभ्यः व्याप्तस्य श्रव्य-दृश्य-भोजस्य अनुभवाय Jingxinzhai-प्रवेशस्य टिकटं अपि क्रेतुं शक्नुवन्ति ।

ताओरन्टिङ्ग पार्क


उद्याने रात्रौ सरोवरस्य पार्श्वे विविधानि हस्तशिल्पानि विपण्यं निर्मितम् अस्ति; उद्याने लेक्सीया संगीतस्य लाइव प्रदर्शनम् इत्यादीनि सांस्कृतिकप्रदर्शनानि अपि भविष्यन्ति, पर्यटकानां अवकाशस्य आवश्यकतानां पूर्तये सायंकाले केचन वाणिज्यिकभण्डाराः अपि स्वव्यापारसमयान् विस्तारयिष्यन्ति

संकेता

इतः परं अगस्तमासस्य २५ दिनाङ्कपर्यन्तं प्रत्येकं शुक्रवासरे, शनिवासरे, रविवासरे च

स्थानम् : उद्याने पारिस्थितिकचतुष्कात् नाट्यगृहं प्रति मार्गः

Longtan Park “2024 Longtan प्रकाशः छाया च शो”


प्रकाश-छाया-प्रदर्शनेन पञ्च विषयगतक्षेत्राणि निर्मिताः सन्ति : समृद्धियुगे ड्रैगन-उड्डयनम्, ड्रैगन-सरोवरस्य स्वप्नभूमिः, किङ्ग्लोङ्ग-हाओहाई, प्रकाश-चयन-वनं, एल्फ-प्रदर्शनं च, तथैव छाया इत्यादीनि बहवः रोचकाः अन्तरक्रियाशीलाः च प्रदर्शनानि परेड-परियोजनानि च play, elf pop-up show, तथा ड्रैगन कवच परेड .

संकेता

इतः परं ६ अक्टोबर् पर्यन्तं प्रतिरात्रं १८:००-२२:०० वादनपर्यन्तं

क्रियाकलापक्षेत्रम् : उद्यानस्य वायव्यक्षेत्रम्

वयस्कटिकटं ७० युआन्, बालटिकटं ३० युआन् (१-१.५ मीटर्), द्विव्यक्तिटिकटं १०० युआन्, त्रिव्यक्तिटिकटं १५० युआन्, वरिष्ठटिकटं २० युआन् (वैध-परिचय-सहितं ६० वर्षाणाम् अधिकम्), बालकाः १ मीटर् इत्यस्मात् न्यूनाः सैन्यकर्मचारिणः विकलाङ्गाः च निःशुल्काः सन्ति .

शिजिंगशान मनोरञ्जन उद्यान


ग्रीष्मकालस्य अवकाशे कुत्र गन्तुं न जानाति वा ? एकवारं रोमाञ्चकारी परियोजनां क्रीडितुं न पर्याप्तम् ? दिवा पर्याप्तं विनोदं न कृतवान्, अग्रे गन्तुं च इच्छति वा ? इतः परं अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं शिजिंगशान-विनोद-उद्यानस्य व्यावसायिक-समयः २१:३० वादनपर्यन्तं विस्तारितः, विशेष-एकदिवसीय-सर्व-क्रीडा-टिकटस्य प्रारम्भः च।

"अरे! ब्लास्ट फर्नेस्" शौगाङ्ग पार्क इत्यत्र रात्रौ भ्रमणम्


शौगाङ्ग-उद्यानं बीजिंग-नगरस्य नगरीय-सूक्ष्म-अवकाश-गन्तव्यस्थानानां द्वितीय-समूहः, बीजिंग-अन्तर्जाल-प्रसिद्धानां कृते चेक-इन्-स्थानं, बीजिंग-नगरस्य रात्रिराजधानीयां च विशेषता-उपभोगस्य स्थलचिह्नम् इत्यादिरूपेण मूल्याङ्कितम् अस्मिन् ग्रीष्मकाले शौगाङ्गस्य तृतीयक्रमाङ्कस्य ब्लास्ट् भट्ट्याः ९.७ मीटर् व्यासस्य मञ्चः, ज़िउची क्षेत्रं च प्रथमवारं सर्वेषां कृते उद्घाटितं भविष्यति ।

अस्मिन् वर्षे अगस्तमासात् अक्टोबर्-मासपर्यन्तं अनेकानि क्रियाकलापाः निरन्तरं भविष्यन्ति, भिन्न-भिन्न-विषय-शैल्याः "यात्री-कलाकाराः" च भागं ग्रहीतुं आमन्त्रिताः भविष्यन्ति कट्टरपंथी रॉक् धुनयः, तृणभूमितः प्राचीनाः जपाः, U19 इत्यस्य नूतनानां स्वराणां शक्तिः, विविधानि नाटकानि च भवन्तं समये समये मिलिष्यन्ति!

बीजिंग एक्स्पो पार्क "रात्रि एक्स्पो"।


"नाइट वर्ल्ड गार्डन्" इत्यनेन ग्रीष्मकालीनरात्रौ भोजः निर्मितः यस्मिन् रात्रौ दृश्यं, रात्रौ धावनं, रात्रौ विपण्यं, रात्रौ वासः, रात्रौ सवारी च एकीकृतः अस्ति । संगीतस्य फव्वाराप्रदर्शनं प्रतिशुक्रवासरे, शनिवासरे, रविवासरे च रात्रौ २०:३० वादने आरभ्यते आगन्तुकाः "चीनमण्डपस्य उत्तरदिशि स्थितस्य यिसे टेरेस्" इत्यस्य सर्वोत्तमदर्शनस्थाने प्रवेशं कर्तुं शक्नुवन्ति ।

संकेता

इतः परं सेप्टेम्बर्-मासस्य प्रथमदिनपर्यन्तं प्रतिदिनं १७:३०-२२:०० वादनपर्यन्तं

टिकटस्य मूल्यम् : ६० युआन्/व्यक्तिः (वृद्धाः, बालकाः, सैन्यकर्मचारिणः इत्यादयः विशेषसमूहाः प्रासंगिकं प्राधान्यव्यवहारं भोक्तुं शक्नुवन्ति)

शौनोङ्ग·जिगु अदनस्य उद्यानम्


बैंगनी उपत्यका ईडेन् योङ्गडिङ्गनद्याः तटे स्थितः अस्ति, पश्चिमपञ्चमस्य रिंगमार्गस्य समीपे उद्यानस्य एकलक्षवर्गमीटर् अधिके स्वप्नरूपेण तैरणस्थाने २० तः अधिकाः "विशालाः आकाशगङ्गाः", "कोहरायुक्तं वनं", "प्रकाशः of fireflies", "ancient woods" and "ten miles of rice flowers".रात्रिभ्रमणस्य चेक-इन-बिन्दुः जातीय-अल्पसंख्यक-नृत्यः, अनुकरणीय-अग्नि-पार्टि-इत्यादीनां क्रियाकलापानाम् अपि मध्ये अस्ति

संकेता

इतः परं अक्टोबर् ७ दिनाङ्कपर्यन्तं प्रतिरात्रं १७:००-२२:३० वादनपर्यन्तं

स्थान : नम्बर ९, हेडी फार्म रोड, योंगडिंग, फेंगताई जिला

यांकी सरोवर


प्रकाशानां अधः यांकी-सरोवरस्य रात्रौ दृश्यं परितः पर्वतानाम् अन्तर्गतं रङ्गिणः प्रकाशरेखाः विस्तृताः सन्ति रात्रौ च पर्वताः।

संकेता

इतः परं ७ अक्टोबर् पर्यन्तं प्रतिशुक्रवासरे, शनिवासरे, रविवासरे च वैधानिकविरामदिनेषु १९:००-२१:३० वादनानि

आगन्तुकाः उद्याने निःशुल्कं प्रवेशं कर्तुं शक्नुवन्ति (केचन मनोरञ्जनपरियोजनासु प्राधान्यनीतिः प्राप्यते)

पुष्प गली रात्रि बाजार·बीजिंग पुष्प व्यापार केन्द्र


लालटेनस्य आरम्भे दक्षिणचतुर्थरिंगमार्गे स्थितस्य बीजिंगपुष्पव्यापारकेन्द्रस्य नीयनप्रकाशाः ज्वलन्ति , एकस्य पश्चात् अन्यस्य सृजनात्मकभोजनस्य ट्रकाः पङ्क्तिबद्धाः सन्ति, तथा च मार्गस्य दक्षिणभागे मत्स्याः, कीटाः, चायस्य पालतूपजीविनः , स्वादाः सुगन्धाः च, सांस्कृतिकाः सृजनात्मकाः च उत्पादाः, सुकुमाराः पुष्पाणि च सन्ति वामहस्तः आतिशबाजीधूमः, दक्षिणहस्तः च पुष्पगन्धः अस्मिन् रात्रौ विपणे पर्याप्तं "युक्तिः" कृता अस्ति ।

संकेता

फ्लावर स्ट्रीट् नाइट् मार्केट् प्रतिदिनं १८:०० तः २३:०० पर्यन्तं उद्घाटितम् अस्ति, पुष्पव्यापारकेन्द्रस्य रात्रौ मार्केट् च अक्टोबर्-मासस्य मध्यभागपर्यन्तं स्थास्यति इति अपेक्षा अस्ति ।

भवन्तः पुष्पव्यापारकेन्द्रे तथा परितः नाङ्गुओ जलनगरे, विश्वपुष्पग्राण्ड् व्यू उद्यानस्य पार्किङ्गस्थाने, दक्षिणचतुर्थस्य रिंगमार्गस्य बहिः पार्किङ्गस्थाने च पार्किङ्गं कर्तुं शक्नुवन्ति

वेनवान रात्रि बाजार·पञ्जियायुआन


पञ्जियायुआन् पिस्सू मार्केट् प्राचीनवस्तूनाम् प्रेमिणां कलासंग्रहकर्तृणां च निधिं प्राप्तुं सर्वदा प्रियं स्थानम् अस्ति । रात्रौ विपण्यस्य उद्घाटनात् आरभ्य नूतनचीनीशैलीं रोचमानाः बहवः युवानः अपि अत्र निधिमृगयायै आगन्तुं रोचन्ते । रात्रौ विपण्यां विविधाः रोचकाः स्तम्भाः अपि सन्ति, केचन आलम्बन-उत्साहिणः "निकटमित्राणि" अपि प्राप्नुवन्ति ।

संकेता

प्रतिबुधवासरे शुक्रवासरे च पञ्जियायुआन्-रात्रि-विपण्यं २३:०० वादनपर्यन्तं उद्घाटितम् अस्ति

जीवन रात्रि बाजार Xisanqi Wanxianghui


क्षिसान्की वानक्सियाङ्गहुई उत्तरहैडियनस्य प्रमुखव्यापारजिल्हेषु अन्यतमम् अस्ति अस्य परितः आवासीयक्षेत्राणि, बृहत्कारखानानि च सन्ति । अगस्तमासे Xisanqi Wanxianghui Breeze Concert, Breeze Heartbeat Party, Sunset Screening Room, Zumba Party इत्यादीनां क्रियाकलापानाम् आरम्भं निरन्तरं करिष्यति।

संकेता

अधुना अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं Xisanqi Wanxianghui Late Night Canteen प्रतिशुक्रवासरे रविवासरपर्यन्तं २४:०० वादनपर्यन्तं उद्घाटिता भविष्यति।

बहिः वायुजीवनमहोत्सवः प्रतिशुक्रवासरे रविवासरपर्यन्तं १९:०० तः २२:०० वादनपर्यन्तं भवति

कला रात्रि बाजार·चन्द्र नदी कला बाजार


ग्राण्ड् कैनाल् इत्यस्य तटे स्थितेन मून रिवर आर्ट मार्केट् उद्घाटितम् अस्ति, यत्र कुलम् ३५० स्तम्भाः सन्ति, परन्तु अस्य मार्केट् इत्यत्र बहवः आगन्तुकाः सन्ति, परन्तु भोजनक्षेत्रे कचरापेटिकाः स्थापिताः सन्ति पर्यटकानाम् प्लेट् परित्यक्तुं सुविधायै मार्गस्य मध्ये । सांस्कृतिकं रचनात्मकं च क्षेत्रं पुस्तकैः हस्तशिल्पैः च परिपूर्णं भवति, हस्तचित्रकला, लाहप्रशंसकाः, हान्फू-अनुभवाः च सजीवाः नवीनाः च सन्ति

संकेता

मून रिवर आर्ट मार्केट् प्रतिशुक्रवासरे, शनिवासरे, रविवासरे च १७:०० तः २२:०० वादनपर्यन्तं उद्घाटितम् अस्ति

आगन्तुकाः मून रिवर टाउन P9 पार्किङ्गस्थानं प्रति गन्तुं शक्नुवन्ति

विद्वान रात्रि बाजार·बीजिंग बाओगुओ मन्दिर पुराने पुस्तक बाजार


मेट्रोरेखा ७ मध्ये गुआङ्ग'आन्मेन्नेइ-स्थानकात् निर्गत्य, १०० मीटर्-अधिकं यावत् चलित्वा, बीजिंग-बाओगुओ-मन्दिरं द्रक्ष्यति । प्रासादं गत्वा प्राङ्गणे स्तम्भेषु सर्वविधं सेकेण्डहैण्ड्, पुरातनं च पुस्तकं दृश्यते । यदा दीपकाः आगच्छन्ति तदा अत्र नाटकस्य, कठपुतलीप्रदर्शनस्य च व्यवस्था भवति ।

संकेता

अस्मिन् मासे प्रतिशनिवासरे रविवासरे च १०:०० वादनतः २०:०० वादनपर्यन्तं पुस्तकविपणनरात्रिविपणनसेवा प्रारभ्यते

अस्तं सूर्यस्य अधः यदा रात्रौ पतति

उज्ज्वलप्रकाशितस्य "रात्रि बीजिंग"~ इत्यस्य आनन्दं लभत



स्रोतः संस्कृतिः पर्यटनं च बीजिंग, बीजिंग दैनिक
सम्पादक: गीत Xiaoguang
प्रूफरीडिंग : लियू याजिंग

अस्वीकरणम् |.मूलसामग्रीविशेषनिर्देशान् च विहाय पुशपाण्डुलिपिनां पाठः चित्राणि च अन्तर्जालतः प्रमुखमुख्यधारामाध्यमात् च आगच्छन्ति। प्रतिलिपिधर्मः मूललेखकस्य अस्ति । यदि भवान् मन्यते यत् सामग्री उल्लङ्घनम् अस्ति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।

पूर्वं अनुशंसितम्

ग्रीष्मकालस्य मध्यभागे यावत् प्रदर्शनं निरन्तरं भवति! अत्र अगस्तमासे बीजिंगनगरे नाट्यदर्शनस्य भवतः मार्गदर्शकः→
ग्रीष्मकालस्य रात्रौ पार्टी! बीजिंगनगरे एते मुक्तवायुसङ्गीतसमारोहाः भवतः प्रतीक्षन्ते →
नगरपालिकासांस्कृतिकावशेषसंरक्षणस्य उपयोगस्य च प्रदर्शनक्षेत्राणां प्रथमसमूहस्य घोषणा अभवत्, एते ५ प्रदर्शनक्षेत्राणि च सूचीयां आसन्

यदि भवद्भ्यः रोचते तर्हि द्रष्टुं क्लिक् कुर्वन्तु!
प्रतिवेदन/प्रतिक्रिया