समाचारं

"मीटिंग् द कैनाल्" इति सूक्ष्मचलच्चित्रं ग्राण्ड् कैनाल्-दृश्यस्थानस्य संस्कृतिं अन्वेष्टुं सहायतार्थं विमोचितम्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Meeting the Canal" सूक्ष्म-चलच्चित्र-विमोचन-कार्यक्रमः । आयोजकेन प्रदत्तं छायाचित्रम्
चीनसमाचारसेवा, बीजिंगसमाचारः, अगस्तमासस्य ११ दिनाङ्कः : बीजिंग (टोङ्गझौ) भव्यनहरस्य सांस्कृतिकपर्यटनदृश्यस्थाने २०२४ तमस्य वर्षस्य ग्रीष्मकालीनविशेषकार्यक्रमस्य भव्यनहरसांस्कृतिकसंवादः "नहरं मिलतु" सूक्ष्मचलच्चित्रविमोचनकार्यक्रमः अद्यैव आयोजितः। अयं कार्यक्रमः चीनस्य साम्यवादीदलस्य टोङ्गझौजिल्लासमितेः प्रचारविभागेन तथा टोङ्गझौजिल्लाभूनिर्माणब्यूरोद्वारा सह प्रायोजितः अस्ति अस्य उद्देश्यं अधिकाधिकं नागरिकान् नहरस्य इतिहासं अवगन्तुं सूक्ष्मरूपेण नहरसंस्कृतेः प्रेम्णा च कर्तुं शक्नोति -चलच्चित्रम् ।
"नहरं मिलति" इति सूक्ष्मचलच्चित्रस्य पर्यवेक्षणं बीजिंगस्य टोङ्गझौजिल्लासमितेः प्रचारविभागेन तथा टोङ्गझौजिल्लाभूनिर्माणब्यूरोद्वारा कृतम्, तथा च बीजिंग (टोङ्गझौ) भव्यनहरसांस्कृतिकपर्यटनदृश्यक्षेत्रप्रबन्धनकेन्द्रेण निर्मितम् आसीत् ग्राण्ड कैनाल् इत्यस्य निर्माणस्य अनन्तरं राष्ट्रिय 5A-स्तरीयं दर्शनीयस्थलं युगपत्। चलचित्रं एकस्य प्राध्यापकस्य कथां कथयति यः काल्पनिकस्वप्ने भव्यनहरसंस्कृतेः अध्ययनं कृतवान्, तथा च एकेन नहरनावकेन सह मिलति यः जियाजिंगकाले जीवितवान् इति दावान् करोति सजीवरूपेण व्याख्यातः।नहरजलप्रवाहस्य संस्कृतिः। नागरिकानां ब्राउज्-प्रेक्षणयोः सुविधायै सर्वेषु प्रमुखेषु विडियोप्लेबैक्-मञ्चेषु एतत् सूक्ष्म-चलच्चित्रं युगपत् प्रक्षेपितं भविष्यति ।
टोङ्गझौ-मण्डलस्य भू-निर्माण-ब्यूरो-संस्थायाः उपनिदेशकः लेई-हाई-महोदयः स्वभाषणे अवदत् यत् बीजिंग-(टोङ्गझौ)-ग्राण्ड-नहर-सांस्कृतिक-पर्यटन-दृश्य-क्षेत्रं, टोङ्गझौ-मण्डले प्रथम-५ए-स्तरीय-सांस्कृतिक-पर्यटन-आकर्षणत्वेन, अन्यत् अवकाशं, अवकाशं, दर्शनीयं च भविष्यति , तथा भविष्ये मध्य-पूर्वी बीजिंग-नगरे पर्यटन-आकर्षणं भवति
टोङ्गझौ जिलापक्षसमितेः प्रचारविभागस्य उपनिदेशकः शी ज़ुएलियनः सूक्ष्मचलच्चित्रप्रचारे अवदत् यत् घुमावदारः सहस्राब्दी भव्यनहरः बीजिंगस्य उपकेन्द्रस्य चमकदारः सांस्कृतिकव्यापारपत्रः अस्ति The beautiful scenery and rich historical and cultural resources along the रेखा नहरस्य दीर्घकथां कथयन्ति . "मीटिंग् द कैनाल्" इति सूक्ष्मचलच्चित्रस्य निर्माणं ऑनलाइन-श्रव्य-दृश्य-माध्यमेन ग्राण्ड-नहर-दृश्य-स्थानस्य संस्कृतिं अन्वेष्टुं प्रचारयितुं च सहायतायाः उत्तमं उदाहरणम् अस्ति, एतत् नहर-संस्कृतेः श्रव्य-दृश्य-सञ्चारस्य च पूर्णं एकीकरणम् अस्ति अर्थः, यत् दृश्यस्थानस्य ब्राण्ड् प्रदर्शनं अधिकं कथा-आधारितं उप-केन्द्रीयं च कर्तुं शक्नोति चित्रसञ्चारः अधिकविविधः अस्ति ।
पत्रकारसम्मेलने विशेषज्ञाः विद्वांसः च "ग्रांड् कैनाल् बुटीक टूर मार्गाः", "विभिन्नऋतुषु नहरस्य सौन्दर्यं", "नहरसंस्कृतेः प्रचारः", "दृश्यक्षेत्रे सांस्कृतिकपर्यटनस्य अनुभवे वीआर इत्यादीनां नवीनप्रौद्योगिकीनां अनुप्रयोगः" इति चर्चां कर्तुं अपि आमन्त्रिताः ", "नहर-आईपी तथा सांस्कृतिक-रचनात्मक-विकासः", इत्यादिविषयाणां आदान-प्रदानं कृतम्, येन प्रेक्षकाणां कृते दर्शनीयस्थलस्य निर्माणप्रक्रियायाः, सांस्कृतिकपर्यटनस्य भविष्यस्य सम्भावनायाः च गहनतया अवगतिः अभवत् (उपरि)
प्रतिवेदन/प्रतिक्रिया