समाचारं

युक्सी-नगरस्य होङ्गटा-मण्डले सहस्राणि जनाः स्वस्य गृहनगरस्य ओलम्पिक-क्रीडकस्य लियू हाओ-इत्यस्य जयजयकारार्थं क्रीडां पश्यन्ति स्म ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ८ दिनाङ्के बीजिंगसमये १९:३० वादने युक्सीनगरस्य होङ्गटामण्डलस्य क्रीडकः लियू हाओ तस्य सङ्गणकस्य सहचरः जी बोवेन् च पेरिस् ओलम्पिकस्य पुरुषाणां ५०० मीटर् डबलकेनोइंग् अन्तिमस्पर्धायां समतलजलं डोंगीयानं कृत्वा स्वर्णपदकं प्राप्तवन्तौ २००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायाः २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः च अनन्तरं चीन-दलस्य स्वर्णपदकं तृतीयवारं प्राप्तम् अस्ति युक्सी-नगरे, लियू हाओ-महोदयस्य गृहनगरे, "एकमेव गीतं गायन्, एकः परिवारः भूत्वा" इति कार्यक्रमः - ओलम्पिक-क्रीडकस्य लियू हाओ-इत्यस्य जयजयकारार्थं एकः कार्यक्रमः युक्सी-निएर्-संगीत-चतुष्कोणे मञ्चितः, यत्र सहस्राणि जनाः प्रतियोगिताम् अवलोकितवन्तः, भवतः गृहनगरे ओलम्पिकक्रीडकानां कृते जयजयकारं कुर्वन्तु।
आयोजनस्य आरम्भः पारम्परिकयुक्सी लालटेन नृत्येन "Singing Gao Gulou Again" इत्यनेन अभवत् । पश्चात् लियू हाओ इत्यस्य पूर्वप्रशिक्षकः अधुना युक्सी स्पोर्ट्स् स्कूलस्य कायाकिंग् प्रशिक्षकः च वान फुलिंग् कयाकिंग-सम्बद्धं ज्ञानं लोकप्रियं कर्तुं मञ्चं गृहीत्वा लियू हाओ इत्यस्य व्यक्तिगतवृद्धेः पुरस्कारविजेतस्य च अनुभवस्य विषये चर्चां कृतवान्
सरलस्य तापनक्रियायाः अनन्तरं आधिकारिकतया क्रीडा आरब्धा । दौडस्य प्रथमार्धे लियू हाओ तस्य सङ्गणकस्य सहचरः जी बोवेन् च अग्रतां निर्मितवन्तौ; सेकण्ड् तथा ४८ सेकण्ड्।
क्षेत्रे ओलम्पिकक्रीडकाः क्षेत्रात् बहिः कठिनं युद्धं कुर्वन्ति स्म, स्वगृहनगरस्य जनाः उत्साहेन परिपूर्णाः आसन् । सर्वे क्षेत्रे लियू हाओ इत्यस्य जयजयकारार्थं राष्ट्रध्वजान् नारान् च लहरन्ति स्म । लियू हाओ तस्य सङ्गणकस्य सहचराः च स्वर्णपदकं निरुद्धं कृत्वा दृश्यात् तालीवादनस्य, जयजयकारस्य च विस्फोटाः उद्भूताः । तदनन्तरं प्राप्ते पुरस्कारसमारोहे सर्वे एकत्र उच्चैः राष्ट्रगीतं गायितवन्तः येन ओलम्पिकक्रीडकानां कृते उच्चसम्मानं, हार्दिकं अभिनन्दनं च प्रकटितम्।
घटनास्थले स्पर्धां पश्यन् वान फुलिंग् उत्साहेन अवदत् यत् "यदा अहं लियू हाओ, जी बोवेन् च अग्रणीः इति दृष्टवान्, द्वितीयस्थानस्य मध्ये १ सेकेण्ड् ६५ सेकेण्ड् च अन्तरं उद्घाटयन्, एकेन च स्वर्णपदकं प्राप्तवान् absolute advantage, I felt proud of him मम गृहनगरस्य एतावन्तः जनाः सन्ति हाओ इत्यस्य कनिष्ठभ्राता युक्सी क्रीडाविद्यालयस्य डोंगीदलस्य सदस्यः च अवदत् यत्, "अहं बहु प्रसन्नभावे अस्मि। अहं प्रसन्नः अस्मि यतोहि अहं ओलम्पिकक्रीडायां मम वरिष्ठभ्रातुः लियू हाओ इत्यस्य अद्भुतं प्रदर्शनं दृष्टवान्। अहं तस्य उदाहरणम् अस्मिन् अनुसरिष्यामि भविष्यं कृत्वा ओलम्पिकस्य मञ्चे स्थातुं प्रयत्नार्थं कठिनं प्रशिक्षणं कुर्वन्तु” इति ।
नागरिकः चेन् कैहोङ्गः स्वपरिवारेण मित्रैः च सह क्रीडां द्रष्टुं आगतः, उष्णवातावरणेन च संक्रमितः सः हर्षेण अवदत् यत् "लियू हाओ तस्य सङ्गणकस्य सहचराः च चॅम्पियनशिपं जित्वा वयं बहु उत्साहिताः स्मः। अस्माकं कृते गौरवं जित्वा लियू हाओ इत्यस्मै अभिनन्दनम्।" युनान्-नगरस्य युक्सी-होङ्गटा-मण्डलम् अपि अतीव सजीवम् आसीत्, युक्सी-नगरस्य जनाः स्नेहपूर्णाः, धर्मात्माः च आसन् , युक्सी सिटी, वयं देशस्य प्रतिनिधित्वं कृत्वा ओलम्पिकक्रीडायां विजयं प्राप्तुं शक्नुमः।" अहं स्वर्णपदकस्य विषये अतीव गर्वितः अनुभवामि" इति नागरिकौ वो यान्मेई, झाओ याण्डी च अवदताम्।
लियू हाओ इत्यस्य जन्म १९९३ तमे वर्षे युक्सी-नगरस्य होङ्गटा-मण्डले अभवत् ।२००७ तमे वर्षे युक्सी-क्रीडाविद्यालयस्य कायाकिंग्-दले चयनितः ।२००८ तमे वर्षे उत्कृष्टप्रदर्शनस्य कारणात् २०१० तमे वर्षे कयाकिंग-प्रशिक्षणं निरन्तरं कर्तुं वुहान-क्रीडासंस्थां प्रेषितः सः युन्नान-प्रान्तीय-नौका-दलस्य सदस्यतां प्राप्तवान् ३ वर्षाणाम् अनन्तरं राष्ट्रिय-दलस्य कृते चयनितः । युक्सी इत्यनेन प्रशिक्षितः परिवहनितः च उत्कृष्टः क्रीडकः इति नाम्ना लियू हाओ इत्यनेन अस्मिन् ओलम्पिकक्रीडायां उत्कृष्टं प्रदर्शनं कृतम् . अस्य जयजयकारस्य आयोजनस्य आयोजनं युक्सी-नगरस्य क्रीडा-उद्योगस्य उच्चगुणवत्ता-विकासस्य निरन्तर-त्वरणस्य सजीव-अभ्यासः अस्ति तथा च "क्रीडा +" तथा "+ क्रीडा"-विकास-प्रतिमानानाम् गहन-अन्वेषणः अस्ति क्रीडायां प्रेम्णः दृढता च संस्कृतिस्य, पर्यटनस्य, क्रीडायाः च एकीकृतविकासस्य प्रवर्धने, नगरीयजीवनशक्तिं प्रोत्साहयितुं, जनक्रीडायाः विविधानि आवश्यकतानि पूर्तयितुं च अस्य उत्तमः भूमिका अस्ति।
स्रोतः- युक्सी-नगरस्य होङ्गटा-मण्डलस्य एकीकृत-माध्यम-केन्द्रम्
युन्नान दैनिक-युन समाचार संवाददाता: गुओ युचेन, फांग सिपेई, यांग योंगकिंग, याओ यिजुन, लुओ यांग
सम्पादक: वांग जियानझाओ
समीक्षकः : झाङ्ग जिओचेङ्ग
प्रतिवेदन/प्रतिक्रिया