समाचारं

झाङ्ग बेन्झी - बहवः जनाः पदकानि प्राप्तवन्तः परन्तु अहं न प्राप्तवान्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मिश्रितयुगलस्य व्यथितात् आरभ्य, पुरुषाणां एकल-क्वार्टर्-फाइनल्-क्रीडायाः "चीन-भित्तिः" फैन् झेण्डोङ्ग्-इत्यनेन सह सङ्घर्षः, पुरुष-दलस्य सेमीफाइनल्-क्रीडायाः प्रतिद्वन्द्वीभिः पलटितः, पुरुष-दलस्य कांस्यपदक-क्रीडायाः हारः च... पेरिस-ओलम्पिक-क्रीडा , trying hard to be both men's singles , mixed doubles, men's team त्रीणि इवेण्ट् झाङ्ग बेन्झी तथा चत्वारि "हृदयविदारक" इवेण्ट्।
अस्य ओलम्पिकक्रीडायाः परिणामस्य विषये वदन् झाङ्ग बेन्झिहे अवदत् यत् इदानीं प्रत्येकं अन्यघटनानां प्रतिवेदनानि पश्यामि तदा अहं बहु कुण्ठितः अनुभवामि। बहुजनाः पदकानि प्राप्तवन्तः, परन्तु अहं न प्राप्तवान्। अस्मिन् ओलम्पिकक्रीडायां पदकं प्राप्तुं न शक्नोमि इति अहं कुण्ठितः अस्मि। यथा यथा ओलम्पिक टेबलटेनिस् स्पर्धा प्रगच्छति तथा तथा तोमोकाजु हरिमोटो इत्यस्य प्रतिष्ठा विपरीता अभवत् । झाङ्ग बेन्झिहे इत्यस्य “पिङ्ग् पोङ्ग् दर्शनस्य उद्धरणं” अपि नेटिजनैः उत्खनितम्, अन्तर्जालस्य च व्यापकरूपेण प्रसारितम् । "अहं हानिद्वयं पार्श्वे स्थापयिष्यामि। अद्य अद्य भविष्यति, श्वः श्वः च भविष्यति। केवलं दिने दिने आद्यतः आरभ्यताम् "टेबलटेनिसस्य नियमाः नास्ति।" .भवन्तः दुर्बलैः सह न हारिष्यन्ति, न च दुर्बलैः सह पराजिताः भवेयुः।” किञ्चित् कृपणम्, अतः मां सान्त्वनां, भवतु अग्रिमे समये अहं तस्मिन् उत्तमः अस्मि, परन्तु मया पुनः वक्तव्यं यत् चीनीयदलस्य कृते जयजयकारः तेषां प्रथमा प्राथमिकता अस्ति यदा ते विदेशीयक्रीडकैः सह क्रीडन्ति अधिकं मां सुखी भविष्यामि” इति ।
स्रोतः - Xinmin साप्ताहिक
प्रतिवेदन/प्रतिक्रिया