समाचारं

बेलारूसस्य विदेशमन्त्रालयः - युक्रेनदेशस्य ड्रोन्-उल्लङ्घनस्य वायुक्षेत्रस्य उल्लङ्घनस्य विषये मित्रराष्ट्रैः सह परामर्शं करिष्यति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

△बेलारूसस्य विदेशमन्त्रालयः

१० अगस्तदिनाङ्के स्थानीयसमये बेलारूसस्य विदेशमन्त्रालयेन एकं वक्तव्यं प्रकाशितं यत् यूक्रेनदेशस्य ड्रोन्-यानैः बेलारूस-वायुक्षेत्रस्य उल्लङ्घनं दृष्ट्वा बेलारूस्-देशः मित्रराष्ट्रैः सहभागिभिः च सह परामर्शं करिष्यति, अन्तर्राष्ट्रीयसङ्गठनानां माध्यमेन संवादं करिष्यति च।बाह्यशक्तयः प्रेरिताः युक्रेनदेशः बेलारूस्-देशं उत्तेजयति, स्थितिं च वर्धयति, यत् क्षेत्रीयसङ्घर्षान् विस्तारयति इति खतरनाकं कार्यम् अस्ति ।. बेलारूस् पूर्णतया स्वस्य रक्षणं करिष्यति, सर्वेषां उत्तेजनानां, वैरिणः कार्याणां च प्रतिक्रियां करिष्यति।

ततः पूर्वं बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन उक्तं यत् ९ दिनाङ्के स्थानीयसमये १८:०० वादने बेलारूसस्य वायुसेना वायुरक्षाबलाः च प्रथमस्तरीययुद्धसज्जतायाः अवस्थायां प्रविष्टाः।युक्रेनदेशस्य सशस्त्रसेना सर्वेषां आचारनियमानाम् उल्लङ्घनं कृत्वा बेलारूसगणराज्यस्य वायुक्षेत्रस्य उल्लङ्घनं कृतवान्. बेलारूसी-देशस्य वायुरक्षासेनाभिः तस्य प्रदेशस्य उपरि आकाशं प्रविष्टानि अनेकानि लक्ष्याणि नष्टानि । एतानि लक्ष्याणि युक्रेनदेशात् उड्डीय बेलारूस्-देशस्य वायुक्षेत्रस्य उल्लङ्घनं कृतवन्तः आक्रमण-ड्रोन् इति बेलारूस्-देशस्य शङ्का वर्तते । (मुख्यालयस्य संवाददाता झाङ्ग युयाओ)

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया