समाचारं

इजरायलस्य वित्तमन्त्री इत्यस्य आश्चर्यजनकभाषणस्य प्रतिक्रियारूपेण आस्ट्रेलिया, जर्मनी, यूके इत्यादयः देशाः निन्दां कृतवन्तः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिशमाध्यमाः : वित्तमन्त्री अवदत् यत् "२० लक्षं गाजादेशिनः बुभुक्षिताः भवेयुः इति युक्तियुक्तं नैतिकं च आस्ट्रेलियादेशः अन्ये च देशाः युद्धविरामस्य निन्दां कृतवन्तः, आह्वानं च कृतवन्तः

इजरायलस्य वित्तमन्त्री स्मोट्रिच् इत्यनेन अद्यैव "द्विसहस्रं गाजादेशिनः बुभुक्षिताः भवेयुः इति युक्तियुक्तं नैतिकं च भवितुम् अर्हति" इति विषये टिप्पणीं कृतवती यत् व्यापकं ध्यानं आकर्षितवान् ब्रिटिश "गार्डियन" इति प्रतिवेदनानुसारं आस्ट्रेलियादेशस्य विदेशमन्त्री हुआङ्ग यिंग्क्सियनः ९ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत्,आस्ट्रेलियादेशः यूके-जर्मनी-फ्रांस्-देशयोः सह मिलित्वा स्मोट्रिच्-महोदयस्य वचनस्य निन्दां कृतवान्, गाजा-देशे युद्धविरामस्य आह्वानं च पुनः कृतवान् ।

विदेशमाध्यमेभ्यः आस्ट्रेलियादेशस्य विदेशमन्त्री हुआङ्ग यिंग्क्सियनस्य सञ्चिकाचित्रम्

समाचारानुसारं हुआङ्ग यिंग्क्सियनः सामाजिकमाध्यममञ्चे एकं वक्तव्यं प्रकाशितवान् इजरायलस्य वित्तमन्त्री स्मोट्रिच् इत्यनेन कृतानां टिप्पणीनां निन्दां कर्तुं यूके, जर्मनी, फ्रान्स इत्यादिभिः अन्तर्राष्ट्रीयसाझेदारैः सह आस्ट्रेलियादेशः सम्मिलितः अस्ति। तदतिरिक्तं हुआङ्ग यिङ्ग्क्सियान् पुनः सर्वेभ्यः पक्षेभ्यः गाजादेशे तत्कालं युद्धविरामं कर्तुं सहमताः भवेयुः इति आह्वानं कृतवान् । सा अवदत् यत् इदानीं पूर्वस्मात् अपि अधिकं गाजादेशे नागरिकानां रक्षणाय, बन्धकान् मुक्तुं, मुक्तसहायता (चैनल) सुनिश्चित्य तत्कालं युद्धविरामस्य आवश्यकता वर्तते।

समाचारानुसारं आस्ट्रेलियादेशस्य छायामन्त्रिमण्डलस्य विदेशमन्त्री बर्मिन्घम् इत्यनेन स्मोट्रिच् इत्यस्य वचनं घृणितम् इति उक्तम् । अन्तर्राष्ट्रीयन्यायस्य, मानवीयआवश्यकतानां च सम्मानस्य आह्वानं वयं सर्वदा कृतवन्तः इति सः अवदत्।

अस्मिन् सप्ताहे ब्रिटिशविदेशसचिवः डेविड् लेमी अपि स्मोट्रिच् इत्यस्य वचनस्य निन्दां कृतवान् इति प्रतिवेदने उक्तम्। सः सामाजिकमाध्यममञ्चे पोस्ट् कृतवान् इजरायल्-देशे जर्मनी-देशस्य राजदूतः स्टीफन् सेइबर्ट् इत्यनेन स्मोट्रिच्-महोदयस्य टिप्पणीः “अस्वीकार्यं, आश्चर्यजनकं च” इति उक्तं, यदा तु फ्रांस्-देशः “अन्तर्राष्ट्रीय-मानवतावादी-कानूनानुसारं गाजा-देशस्य जनानां कृते सहायतां दातुं बाध्यः” इति अवदत्

एजेन्स फ्रान्स्-प्रेस्, ब्रिटिश "गार्डियन" इत्यादिमाध्यमानां समाचारानुसारं अगस्तमासस्य ५ दिनाङ्के स्मोट्रिच् एकस्मिन् कार्यक्रमे उपस्थितः भूत्वा गाजापट्ट्यां मानवीयसाहाय्यसामग्रीणां आगमनं अनुमन्यते वा इति चर्चां कृतवान् सः तस्मिन् समये अवदत् यत् इजरायल्-देशः गाजा-देशे सहायता-सामग्रीणां आगमनं अनुमन्यते यतोहि तस्य "विकल्पः नास्ति" इति । "वर्तमानवैश्विकवास्तविकताम् दृष्ट्वा युद्धे अस्माकं नियन्त्रणं नास्ति। द्विलक्षं नागरिकान् बुभुक्षितान् मृत्यवे कोऽपि अस्मान् न अनुमन्यते, यद्यपि यावत् अस्माकं बन्धकाः मुक्ताः न भवन्ति तावत् तत् कर्तुं युक्तियुक्तं नैतिकं च भवेत्।

यूरोपीयसङ्घः स्मोट्रिच् इत्यस्य वचनं "लज्जाजनकं" इति निन्दितवान्, "नागरिकाणां जानी-बुझकर बुभुक्षां युद्धापराधः" इति च अवदत् । एतैः वचनैः अमेरिकादेशः "आहतः" इति अवदत् । ८ दिनाङ्के द टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​प्रतिवेदनानुसारं अमेरिकीविदेशविभागस्य प्रवक्त्रेण मीडियासमूहेभ्यः विज्ञप्तौ उक्तं यत्, "एताभिः टिप्पण्याभिः वयं स्तब्धाः स्मः, एतानि हानिकारकाणि, विक्षोभजनकाः च इति पुनः वदामः" इति प्रतिवेदनानुसारं वक्तव्ये एतदपि उक्तं यत् अमेरिकीराष्ट्रपतिः बाइडेन्, विदेशसचिवः च ब्लिङ्केन् च पूर्वं एकवारादधिकं उल्लेखं कृतवन्तौ यत् “गाजापट्टिकायां मानवीयसंकटस्य समाप्तिः, सहायतासामग्रीप्रदानस्य बाधाः दूरीकर्तुं च आवश्यकता” उक्तवती

सीसीटीवी न्यूज इत्यस्य अनुसारं ९ अगस्तदिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तस्य कार्यालयस्य प्रवक्ता जेरेमी लॉरेन्स् इत्यनेन उक्तं यत् इजरायलस्य वित्तमन्त्री इत्यस्य वचनेन संयुक्तराष्ट्रसङ्घस्य मानवाधिकारस्य उच्चायुक्तः स्तब्धः, आहतः च अभवत् स्मोट्रिच् । लॉरेन्स् इत्यनेन उक्तं यत् संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तेन निर्दोषनागरिकाणां विरुद्धं द्वेषं प्रेरयन्तः एतेषां वक्तव्यानां निन्दां सर्वाधिकं प्रबलतया कृता। युद्धस्य रणनीतिरूपेण नागरिकान् बुभुक्षितान् मारयितुं युद्धापराधः, प्यालेस्टिनीजनानाम् सामूहिकदण्डः अपि युद्धापराधः अस्ति । एतादृशाः प्रत्यक्षाः सार्वजनिकाः च वक्तव्याः अन्येषां अत्याचारानाम् प्रेरणादानाय जोखिमं प्राप्नुवन्ति । विशेषतः सर्वकारीयाधिकारिभिः एतादृशं वाक्पटुता तत्क्षणमेव स्थगितव्यं, तस्य अन्वेषणं च करणीयम् । यदि अपराधः इति ज्ञायते तर्हि तेषां विरुद्धं अभियोगः करणीयः, दण्डः च दातव्यः ।

स्रोतः - वैश्विकसंजालः

प्रतिवेदन/प्रतिक्रिया