समाचारं

सुप्रसिद्धः प्रौद्योगिक्याः दिग्गजः मृतः!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - दलाली चीन

पौराणिकः प्रौद्योगिकी-प्रमुखः "गूगलस्य धनस्य देवी" च स्वर्गं गता ।

अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये गूगलस्य पूर्वकार्यकारी यूट्यूबस्य पूर्वकार्यकारी च सुसान वोजसिक्की इत्यस्याः ५६ वर्षे फुफ्फुसस्य कर्करोगेण मृत्युः अभवत् । तस्याः पतिः डेनिस् ट्रोपरः सामाजिकमाध्यममञ्चे एतां वार्ताम् अघोषितवान् । गूगलस्य मुख्याधिकारी सुन्दरपिचाई इत्यनेन एकस्मिन् लेखे शोकसंवेदना प्रकटिता, सः वोजसिक्की इत्यस्य गूगलस्य इतिहासस्य "कोरः" इति उक्तवान् ।

यद्यपि सुसान वोजसिक्की "गूगलस्य भाग्यस्य देवी" इति नाम्ना प्रसिद्धा अस्ति तथापि सा अतीव निम्नस्तरीयः अस्ति तथापि सा एकदा मीडियाद्वारा "भवता कदापि न श्रुतः महत्त्वपूर्णः गूगलरः" इति उच्यते स्म २०११ तमे वर्षात् सुसान वोजचिक्की प्रतिवर्षं फोर्ब्स् पत्रिकायाः ​​चयनित "वर्षस्य १०० सर्वाधिकशक्तिशालिनः महिलाः" इति चयनिता अस्ति ।

यूट्यूबः एकः ऑनलाइन-वीडियो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः विडियो अपलोड् कर्तुं, साझां कर्तुं, द्रष्टुं च शक्नुवन्ति । एषा संख्या विश्वे यूट्यूबस्य व्यापकपरिधिं लोकप्रियतां च प्रतिबिम्बयति यत् एतत् विश्वे विडियो-साझेदारी-मञ्चरूपेण भवति ।

टेक् बॉसः मृतः

अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये गूगलस्य पूर्वकार्यकारी, यूट्यूबस्य पूर्वसीईओ च सुसान वोजसिक्की इत्यस्याः ५६ वर्षे फुफ्फुसस्य कर्करोगेण मृत्युः अभवत् । तस्याः पतिः डेनिस् ट्रोपरः सामाजिकमाध्यममञ्चे एतां वार्ताम् अघोषितवान् ।

गूगलस्य अल्फाबेट् च मुख्यकार्यकारी सुन्दरपिचाई इत्यनेन वोजसिक्की इत्यस्याः कृते श्रद्धांजलिः प्रकाशिता यत् "सा गूगलस्य इतिहासे एतादृशी केन्द्रीयः व्यक्तिः अस्ति यत् तया विना विश्वस्य कल्पना कर्तुं कठिनम् अस्ति" इति

गूगल-कर्मचारिभ्यः लिखिते पत्रे पिचाई इत्यनेन उक्तं यत् सुसान वोजसिक्की इत्यनेन "सर्वस्य कृते उत्तमं कार्यस्थानं निर्मातुं स्वपदस्य उपयोगः कृतः" यत्र गूगल-संस्थायां प्रसूति-अवकाशं गृहीतवती प्रथमा महिला अपि अभवत् सः लिखितवान् यत् "मातृपितृ-अवकाशस्य तस्याः वकालतया विश्वस्य व्यवसायानां कृते नूतनः मानकः निर्धारितः" इति ।

समाचारानुसारं सुसान वोजसिक्की इत्यस्याः जन्म १९६८ तमे वर्षे कैलिफोर्निया-देशस्य पालो आल्टो-नगरे अभवत् ।सा हार्वर्ड-विश्वविद्यालयात् स्नातकपदवीं प्राप्तवती, कैलिफोर्निया-विश्वविद्यालयात्, सांताक्रूज-नगरस्य विज्ञानस्य स्नातकोत्तरपदवीं च प्राप्तवती, विश्वविद्यालयस्य एण्डर्सन्-प्रबन्धनविद्यालयात् एमबीए-पदवीं च प्राप्तवती कैलिफोर्निया, लॉस एन्जल्स।

सुसान वोजसिक्की सिलिकन वैली इत्यस्य उत्कृष्टासु महिलासु अन्यतमा अस्ति सा १९९९ तमे वर्षे गूगलस्य १६ तमे कर्मचारी आसीत् .

यदा सुसान वोजसिक्की गूगलस्य विज्ञापनव्यापारस्य प्रभारी आसीत् तदा गूगलस्य विज्ञापनराजस्वं २०१३ तमे वर्षे ० तः ५० अरब डॉलरात् अधिकं यावत् वर्धितम् ।

२००६ तमे वर्षे गूगलस्य १.६५ अरब डॉलरस्य विडियो वेबसाइट् यूट्यूब इत्यस्य अधिग्रहणे भागं गृहीतवती सुसान वोजसिक्की २०१४ तमे वर्षे यूट्यूबस्य मुख्यकार्यकारीरूपेण नियुक्ता ।

२०२३ तमस्य वर्षस्य फेब्रुवरीमासे सुसान वोजसिक्की नववर्षेभ्यः मुख्यकार्यकारीरूपेण यूट्यूब-संस्थायाः मुख्यकार्यकारीपदं त्यक्तवती । तस्मिन् समये सुसान वोजसिक्की इत्यनेन कर्मचारिभ्यः लिखिते पत्रे उक्तं यत् सा "नवम् अध्यायं आरभ्य मम परिवारे, स्वास्थ्ये, व्यक्तिगतपरियोजनासु च ध्यानं दत्तुं गच्छति, येषु अहं भावुकः अस्मि" इति

यद्यपि सुसान वोजसिक्की "गूगलस्य भाग्यस्य देवी" इति नाम्ना प्रसिद्धा अस्ति तथापि सा अतीव निम्नस्तरीयः अस्ति तथापि सा एकदा मीडियाद्वारा "भवता कदापि न श्रुतः महत्त्वपूर्णः गूगलरः" इति उच्यते स्म

२०११ तमे वर्षात् सुसान वोजचिक्की प्रतिवर्षं फोर्ब्स् पत्रिकायाः ​​चयनित "वर्षस्य १०० सर्वाधिकशक्तिशालिनः महिलाः" इति चयनिता अस्ति । गूगलस्य पूर्व मुख्यकार्यकारी श्मिट् अवदत् यत् - "तस्याः चिन्तनं द्रुतं साहसिकं च, प्रशंसनीयं च अस्ति, सा च सम्पूर्णे कम्पनीयां सिलिकन-उपत्यकायां अपि अत्यन्तं प्रभावशालिनी अस्ति।"

वोजचिक्की इत्यस्य परिवारस्य सिलिकन-उपत्यकायाः, समग्ररूपेण बे-क्षेत्रेण च गहनः सम्बन्धः अस्ति । तस्याः एकः भगिनी 23andMe इत्यस्य सहसंस्थापकः मुख्यकार्यकारी च एन्ने अस्ति । अन्यः भगिनी जेनेट् यूसीएसएफ-विद्यालये बालरोगविज्ञानस्य प्राध्यापिका अस्ति । इदानीं तेषां माता एस्थर् वोज्चिक्की नामिका प्रसिद्धा शिक्षाविदः आसीत्, सा सफलबालपालनस्य विषये बहु लिखितवती आसीत् ।

अस्मिन् वर्षे प्रारम्भे वोजचिक्की इत्यस्य १९ वर्षीयस्य पुत्रस्य मार्को ट्रोपरस्य मृत्युः वोज्सिक्की-परिवारस्य कृते दुःखदः आसीत् । मार्को ट्रोपरः बर्कले-नगरस्य कैलिफोर्निया-विश्वविद्यालये छात्रः अस्ति ।

वैश्विक सुपर दिग्गज

यूट्यूबः एकः ऑनलाइन-वीडियो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः विडियो अपलोड् कर्तुं, साझां कर्तुं, द्रष्टुं च शक्नुवन्ति । अयं स्थलः वैश्विक-अन्तर्जालस्य लोकप्रियतमेषु भिडियो-स्रोतेषु अन्यतमः अभवत्, यत्र अमेरिका-देशे २३९ मिलियन-उपयोक्तारः, विश्वे च २.५६२ अर्ब-उपयोक्तारः सन्ति । एषा संख्या विश्वे यूट्यूबस्य व्यापकपरिधिं लोकप्रियतां च प्रतिबिम्बयति यत् एतत् विश्वे विडियो-साझेदारी-मञ्चरूपेण भवति ।

तदतिरिक्तं यूट्यूबस्य उपयोक्तृक्रियाकलापः अतीव उच्चः अस्ति, उपयोक्तारः प्रतिदिनं १ अर्बघण्टाभ्यः अधिकं यूट्यूबसामग्रीम् पश्यन्ति, येन यूट्यूबसामग्रीणां आकर्षणं उपयोक्तृचिपचिपाहटं च दृश्यते

गूगलस्य सद्यः प्रकाशितवित्तीयप्रतिवेदनानुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे कुलराजस्वं ८४.७४२ अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १३.५९% वृद्धिः, मासे मासे ५.२२% वृद्धिः, शुद्धलाभः २३.६१९ अमेरिकीडॉलर् आसीत् , वर्षे वर्षे २८.५९% वृद्धिः, मासे मासे न्यूनता ०.१८६ अमेरिकी-डॉलर् , वर्षे वर्षे ९१.४३% वृद्धिः, मासे मासे वृद्धिः च अभवत् ९.७७% ।

तेषु गूगल-अन्वेषणम् अन्ये च राजस्वं ४८.५०९ अमेरिकी-डॉलर्, वर्षे वर्षे १३.८% वृद्धिः अभवत्; ;Google Network राजस्वं US$7.444 अरबं आसीत्, Google सदस्यता , प्लेटफॉर्म तथा उपकरणानां राजस्वं वर्षे वर्षे 14.4% आसीत्; , वर्षे वर्षे २८.८% वृद्धिः अन्यदावानां राजस्वं ३६५ मिलियन अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे २८.१% वृद्धिः अभवत् ।

विश्लेषकाः सूचितवन्तः यत् गूगलस्य द्वितीयत्रिमासिकस्य राजस्वं प्रतिशेयरं क्षीणं अर्जनं च वालस्ट्रीट् विश्लेषकाणां पूर्वापेक्षां अतिक्रान्तवती, परन्तु यूट्यूबविज्ञापनं राजस्वं च अपेक्षां पूरयितुं असफलं जातम्, येन स्टॉकस्य मूल्यं बहुधा न्यूनीकृतम्।

यूट्यूब-विज्ञापन-वृद्धेः मन्दतायाः विषये प्रबन्धनेन द्वितीयत्रिमासे वर्षे वर्षे उच्च-आधार-सङ्ख्यायाः कारणं उक्तं यत् एशिया-प्रशांत-विक्रेतारः गतवर्षस्य द्वितीयत्रिमासे यूट्यूबे विज्ञापनं आरब्धवन्तः तथा आधारबोनसकालः अस्मिन् वर्षे द्वितीयत्रिमासे समाप्तः।

सम्पादकः झू युमेङ्ग

प्रूफरीडर : याओ युआन

प्रतिलिपि अधिकार कथन

Securities Times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।

पुनर्मुद्रणार्थं सहकार्यार्थं च कृपया Securities Times इत्यस्य सहायकं WeChat ID: SecuritiesTimes इत्यनेन सह सम्पर्कं कुर्वन्तु

" प्रकार="सामान्य"@@-->

अंत

" प्रकार="सामान्य"@@-->